यो हि शिशुमित्यादौ सूत्रितशिश्वादिपदार्थान्व्याख्यायानन्तरसन्दर्भस्य तात्पर्यं दर्शयन्नुत्तरवाक्यमुपादाय व्याकरोति —
इदानीमित्यादिना ।
तनु यत्र मन्त्रेणोपस्थानं क्रियते तत्रैवोपपूर्वस्य तिष्ठतेरात्मनेपदं भवति । उक्तं हि – ‘उपान्मन्त्रकरणे’ (पा.सू.१।३।२५) इति । दृश्यते चाऽऽदित्यं गायत्र्योपतिष्ठत इति ।