स यथा सैन्धवखिल्य इत्यादेः संबन्धं वक्तुं वृत्तं कीर्तयति —
तत्रेत्यादिना ।
पूर्वः सन्दर्भस्तत्रेत्युच्यते ।
प्रतिज्ञातेऽर्थे पूर्वोक्तं हेतुमनूद्य साध्यसिद्धिं फलं दर्शयति —
तस्मादिति ।
उक्तहेतोर्यथोक्तं ब्रह्मैव सर्वमिदं जगदिति यत्प्रतिज्ञातमिदं सर्वं यदयमात्मेति तत्पूर्वोक्तदृष्टान्तप्रबन्धरूपतर्कवशात्साधितमिति योजना ।
उत्तरवाक्यस्य विषयपरिशेषार्थमुक्तप्रलये पौराणिकसम्मतिमाह —
स्वाभाविक इति ।
कार्याणां प्रकृतावाश्रितत्वं स्वाभाविकत्वम् ।
प्रलयान्तरेऽपि तेषां सम्मतिं संगिरते —
यस्त्विति ।
द्वितीयप्रलयमधिकृत्यानन्तरग्रन्थमवतारयति —
अविद्येति ।
तत्रेत्यात्यन्तिकप्रलयोक्तिः ।