प्राचीनमेव ब्राह्मणमनूद्य मन्त्रान्तरमवतारयति —
इदमिति ।
प्रतिशब्दस्तन्त्रेणोच्चारितः । रूपं रूपमुपाधिभेदं प्रति प्रतिरूपो रूपान्तरं प्रतिबिम्बं बभूवेत्येतत्प्रतिरूपो बभूवेत्यत्र विवक्षितमिति योजना ।
अनुरूपो वेत्युक्तं विवृणोति —
यादृगित्यादिना ।
उक्तमर्थमनुभवारूढं करोति —
नहीति ।
रूपान्तरभवने कर्त्रन्तरं वारयति —
स एव हीति ।
प्रतिख्यापनाय शास्त्राचार्यादिभेदेन तत्त्वप्रकाशनायेत्यर्थः ।
तदेव व्यतिरेकेणान्वयेन च स्फुटयति —
यदि हीत्यादिना ।
मायाभिः प्रज्ञाभिरिति परपक्षमुक्त्वा स्वपक्षमाह —
मायाभिरिति ।
मिथ्याधीहेतुभूतानाद्यनिर्वाच्यदण्डायमान ज्ञानवशादेष बहुरूपो भाति ।
प्रकारभेदात्तु बहूक्तिरिति वाक्यार्थमाह —
एकरूप एवेति ।
अविद्याप्रज्ञाभिर्बहुरूपो गम्यत इति पूर्वेण संबन्धः ।
परस्य बहुरूपत्वे निमित्तं प्रश्नपूर्वकं निवेदयति —
कस्मादित्यादिना ।
यथा रथे युक्ता वाजिनो रथिनं स्वगोचरं देशं प्रापयितुं प्रवर्तन्ते तथाऽस्य प्रतीचो रथस्थानीयो शरीरे युक्ता हरयः स्वविषयप्रकाशनाय यस्मात्प्रवर्तन्ते तस्मादिन्द्रियाणां तद्विषयाणां च बहुलत्वात्तत्तद्द्रूपैरेष बहुरूपो भातीति योजना ।
हरिशब्दस्येन्द्रियेषु प्रवृत्तौ निमित्तमाह —
हरणादिति ।
प्रतीचो विषयान्प्रतीति शेषः ।
इन्द्रियबाहुल्ये हेतुमाह —
प्राणेति ।
इन्द्रियविषयबाहुल्यात् प्रत्यगात्मा बहुरूप इति शेषः ।
नन्वात्मानं प्रकाशयितुमिन्द्रियाणि प्रवृत्तानि न तु रूपादिकमेव तत्कथं तद्विषवशादात्मनोऽन्यथा प्रथेत्याशङ्क्याऽऽह —
तत्प्रकाशनायेति ।
तस्मादिन्द्रियविषयबाहुल्यादित्यत्रोक्तमुपसंहरति —
तस्मादिति ।
यद्वा यथोक्तश्रुतिवशेन लब्धमर्थमाह —
तस्मादिति ।
यस्मादिन्द्रियाणि पराग्विषये प्रवृत्तानि तस्मात्तैरिन्द्रियैर्विषयस्वरूपैरेवायं प्रत्यगात्मा गम्यते न तु स्वासाधारणेन रूपेणेत्यर्थः ।
युक्ता हीति संबन्धमाश्रित्य शङ्कते —
एवं तर्हीति ।
अयमित्यादिवाक्येन परिहरति —
अयमिति ।
तत्तदिन्द्रियादिरूपेणाऽऽत्मन एवाविद्यया भानात्संबन्धस्य च कल्पितत्वान्नाद्वैतहानिरित्यर्थः ।
इन्द्रियानन्त्ये हेतुमाह —
प्राणिभेदस्येति ।
वाक्यार्थव्याख्यानार्थमित्थं गतेन सन्दर्भेण भूमिकामारचय्य तत्परं वाक्यमवतार्य व्याकरोति —
किं बहुनेत्यादिना ।
न केवलमध्यायद्वयस्यैवार्थोऽत्र संक्षिप्योपसंहृतः किन्तु सर्ववेदान्तानामित्याह —
एष इति ।
तस्योभयविधपुरुषार्थरूपत्वमाह —
एतदिति ।
वक्तव्यान्तरपरिशेषशङ्कां परिहरति —
परिसमाप्तश्चेति ॥१९॥