ब्राह्मणान्तरमवतारयन्नाख्यायिका किमर्थेति शङ्कमानं प्रत्याह —
आख्यायिकेति ।
याज्ञवल्क्यो हि विद्याप्रकर्षवशादत्र पूजाभागी लक्ष्यते नाऽऽर्तभागस्तथा विद्यामान्द्यादतो विद्यास्तुत्यर्थेयमाख्यायिकेत्यर्थः ।
इदानीं ब्राह्मणार्थं वक्तुं वृत्तं कीर्तयति —
मृत्योरिति ।
मृत्युस्वरूपं पृच्छति —
कः पुनरसाविति ।
तत्स्वरूपनिरूपणार्थं ब्राह्मणमुत्थापयति —
स चेति ।
मृत्युरिति संबन्धः । स्वाभाविकं नैसर्गिकमनादिसिद्धमज्ञानं तस्मादासंगः स आस्पदमिवाऽऽस्पदं यस्य स तथेति विग्रहः ।
तस्य विषयमुक्त्वा व्यप्तिमाह —
अध्यात्मेति ।
तस्य स्वरूपमाह —
ग्रहेति ।
यथोक्तमृत्युव्याप्तिमग्न्यादीनां कथयति —
तस्मादिति ।
तान्यपि ग्रहातिग्रहगृहीतान्येवार्थोन्द्रियसंसर्गित्वादित्यर्थः । तद्गतो विशेषोऽग्न्यादिगतो दृष्टिभेद इति यावत् । कश्चिद्व्याख्यात इति संबन्धः ।
सूत्रस्यापि मृत्युग्रस्तत्वमभिप्रेत्याऽऽह —
तच्चेति ।
अग्न्यादित्याद्यात्मकं सौत्रं पदमिति यावत् । फलं यथोक्तमृत्युग्रस्तमिति शेषः ।
किमिति मृत्योर्बन्धनरूपस्य स्वरूपमुच्यते तत्राऽऽह —
एतस्मादिति ।
ननु मोक्षे कर्तव्ये बन्धरूपोपवर्णनमनुपयुक्तमित्याशङ्क्याऽऽह —
बद्धस्य हीति ।
अग्न्यादीनां यथोक्तमृत्युव्याप्तिमुक्तां व्यक्तीकरोति —
यदपीति ।
अविनिर्मुक्त एवातिमुक्तोऽपीति शेषः ।
तथाऽपि कथं सूत्रस्य यथोक्तमृत्युव्याप्तिस्तत्राऽऽह —
तथा चेति ।
तथाऽपि कथमग्न्यादीनां मृत्युव्याप्तिर्न हि तत्र प्रमाणमस्ति तत्राऽऽह —
एक इति ।
बहवा इति च्छान्दसम् ।
तथाऽपि विदुषो मृत्योरतिमुक्तस्य न तदाप्तिरित्याशङ्क्याऽऽह —
तदात्मेति ।
सौत्रे पदे मृत्युव्याप्तिं प्रकारान्तरेण प्रकटयति —
न चेति ।
मनसि कार्यकरणरूपेण दिवश्चाऽऽदित्यस्य चैक्यमस्तु तथाऽपि कथं ग्रहातिग्रहगृहीतत्वं सूत्रस्येत्याशङ्क्याऽऽह —
मनश्चेति ।
वागादेर्वक्तव्यादेश्च ग्रहत्वेऽतिग्रहत्वे च हिरण्यगर्भे किमायातमित्याशङ्क्याऽऽह —
तथेति ।
कर्मफलस्य संसारत्वाच्च तत्फलं सौत्रं पदं मृत्युग्रस्तमेवेत्याह —
सुविचारितं चेति ।
यदेव कर्मबन्धप्रवृत्तिप्रयोजकं तदेव बन्धनिवृत्तेर्न कारणमतः कर्मफलं हैरण्यगर्भं पदं बन्धनमेवेत्यर्थः ।