द्वितीये प्रश्ने परिहारमुत्थापयति —
तत्राहेति ।
घ्राणशब्दस्य घ्राणविषयत्वे पूर्वोत्तरग्रन्थयोर्वागादीनां प्रकृतत्वं हेतुमाह —
प्रकरणादिति ।
तस्य गन्धेन गृहीतत्वसिद्ध्यर्थं विशिनष्टि —
वायुसहित इति ।
अपानशब्दस्य गन्धविषयत्वे गन्धस्यापानेनाविनाभावं हेतुमाह —
अपानेति ।
तत्रैव हेत्वन्तरमाह —
अपानोपहृतं हीति ।
अपश्वासोऽत्रापानशब्दार्थः ।
उक्तेऽर्थे वाक्यं पातयति —
तदेतदिति ॥ २ ॥