सम्यग्ज्ञानस्याप पुनर्मृत्युं जयतीत्युक्त्यं फलं विशदीकर्तुं प्रश्नान्तरमुत्थापयति —
परेणेति ।
परेण मृत्युना परमात्मदर्शनेनेति संबन्धः । ग्रहातिग्रहलक्षणो बन्धः सप्तम्यर्थः । ग्रहशब्देन प्रयोज्यराशिर्गृहीतः ।
नामादीनां स्थूलानां बहिष्ठत्वेन स्वरसतस्त्यक्तत्वात्कथं तदुत्क्रान्तिः पृच्छ्यते तत्राऽऽह —
वासनारूपा इति ।
तेषामनुत्क्रान्तौ मुक्त्यसंभवं सूचयति —
प्रयोजका इति ।
उत्क्रान्तिपक्षे ध्रुवं जन्म मृतस्य चेति न्यायात्पुनरुत्पत्तिः स्यादनुत्क्रान्तिपक्षे मरणप्रसिद्धिर्विरुध्येतेति भावः ।
द्वितीयं पक्षं परिहरति —
नेति होवाचेत्यादिना ।
कार्याणि करणानि च सर्वाणि परेणाऽऽत्मना सहाविभागं गच्छन्ति सन्त्यस्मिन्नेव विदुषि समवनीयन्त इति संबन्धः ।
तेषां विदुषि विलये हेतुमाह —
स्वयोनाविति ।
विद्वानेव हि पूर्वमविद्यया तेषां योनिरासीत्तस्मिन्विद्यादशायां तद्बलादविद्यायामपनीतायां परिपूर्णे तत्त्वे तेषां पर्यवसानं संभवतीत्यर्थः ।
कारणे कार्याणां प्रविलये दृष्टान्तमाह —
ऊर्मय इति ।
प्राणादीनां कारणसंसर्गाख्यो लयश्चेत्पुनरुत्पत्तिः स्यादित्याशङ्क्य ज्ञाने सत्यज्ञानध्वंसान्नैवमित्यभिप्रेत्याऽऽह —
तथा चेति ।
सविषयाण्येकादशेन्द्रियाणि वायवश्च पञ्चेति षोडश कलास्तासां स्वातन्त्र्यमाश्रयान्तरं च वारयति —
पुरुषायणा इति ।
तासां निवृत्तिश्च पुरुषव्यतिरेकेण नास्तीति सूचयति —
पुरुषं प्राप्येति ।
प्राणाश्चेन्नोत्क्रामन्ति तर्हि मृतो न भवतीति प्रतीतिविरोधं शङ्कित्वा परिहरति —
न तर्हीत्यादिना ।
दृतिशब्दो भस्त्राविषयः ।
प्रकृतं वाक्यं प्रत्यक्षसिद्धदेहमरणानुवदकमित्यभिप्रेत्याऽऽह —
बन्धनेति ॥११॥