बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स होवाचोषस्तश्चाक्रायणो यथा विब्रूयादसौ गौरसावश्व इत्येवमेवैतद्व्यपदिष्टं भवति यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरः । न दृष्टेर्द्रष्टारं पश्येर्न श्रुतेः श्रोतारं शृणुया न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं विजानीयाः । एष त आत्मा सर्वान्तरोऽतोऽन्यदार्तं ततो होषस्तश्चाक्रायण उपरराम ॥ २ ॥
‘न दृष्टेर्द्रष्टारम्’ इत्यत्र अक्षराणि अन्यथा व्याचक्षते केचित् — न दृष्टेर्द्रष्टारम् दृष्टेः कर्तारम् दृष्टिभेदमकृत्वा दृष्टिमात्रस्य कर्तारम् , न पश्येरिति ; दृष्टेरिति कर्मणि षष्ठी ; सा दृष्टिः क्रियमाणा घटवत् कर्म भवति ; द्रष्टारमिति तृजन्तेन द्रष्टुर्दृष्टिकर्तृत्वमाचष्टे ; तेन असौ दृष्टेर्द्रष्टा दृष्टेः कर्तेति व्याख्यातॄणामभिप्रायः । तत्र दृष्टेरिति षष्ठ्यन्तेन दृष्टिग्रहणं निरर्थकमिति दोषं न पश्यन्ति ; पश्यतां वा पुनरुक्तम् असारः प्रमादपाठ इति वा न आदरः ; कथं पुनराधिक्यम् ? तृजन्तेनैव दृष्टिकर्तृत्वस्य सिद्धत्वात् दृष्टेरिति निरर्थकम् ; तदा ‘द्रष्टारं न पश्येः’ इत्येतावदेव वक्तव्यम् ; यस्माद्धातोः परः तृच् श्रूयते, तद्धात्वर्थकर्तरि हि तृच् स्मर्यते ; ‘गन्तारं भेत्तारं वा नयति’ इत्येतावानेव हि शब्दः प्रयुज्यते ; न तु ‘गतेर्गन्तारं भिदेर्भेत्तारम्’ इति असति अर्थविशेषे प्रयोक्तव्यः ; न च अर्थवादत्वेन हातव्यं सत्यां गतौ ; न च प्रमादपाठः, सर्वेषामविगानात् ; तस्मात् व्याख्यातॄणामेव बुद्धिदौर्बल्यम् , नाध्येतृप्रमादः । यथा तु अस्माभिर्व्याख्यातम् — लौकिकदृष्टेर्विविच्य नित्यदृष्टिविशिष्ट आत्मा प्रदर्शयितव्यः — तथा कर्तृकर्मविशेषणत्वेन दृष्टिशब्दस्य द्विः प्रयोग उपपद्यते आत्मस्वरूपनिर्धारणाय ; ‘न हि द्रष्टुर्दृष्टेः’ इति च प्रदेशान्तरवाक्येन एकवाक्यतोपपन्ना भवति ; तथा च ‘चक्षूंषि पश्यति’ (के. उ. १ । ७) ‘श्रोत्रमिदं श्रुतम्’ (के. उ. १ । ८) इति श्रुत्यन्तरेण एकवाक्यता उपपन्ना । न्यायाच्च — एवमेव हि आत्मनो नित्यत्वमुपपद्यते विक्रियाभावे ; विक्रियावच्च नित्यमिति च विप्रतिषिद्धम् । ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २३) ‘एष नित्यो महिमा ब्राह्मणस्य’ (बृ. उ. ४ । ४ । २३) इति च श्रुत्यक्षराणि अन्यथा न गच्छन्ति । ननु द्रष्टा श्रोता मन्ता विज्ञाता इत्येवमादीन्यक्षराणि आत्मनोऽविक्रियत्वे न गच्छन्तीति — न, यथाप्राप्तलौकिकवाक्यानुवादित्वात् तेषाम् ; न आत्मतत्त्वनिर्धारणार्थानि तानि ; ‘न दृष्टेर्द्रष्टारम्’ इत्येवमादीनाम् अन्यार्थासम्भवात् यथोक्तार्थपरत्वमवगम्यते । तस्मात् अनवबोधादेव हि विशेषणं परित्यक्तं दृष्टेरिति । एषः ते तव आत्मा सर्वैरुक्तैर्विशेषणैर्विशिष्टः ; अतः एतस्मादात्मनः अन्यदार्तम् — कार्यं वा शरीरम् , करणात्मकं वा लिङ्गम् ; एतदेव एकम् अनार्तम् अविनाशि कूटस्थम् । ततो ह उषस्तश्चाक्रायण उपरराम ॥
स होवाचोषस्तश्चाक्रायणो यथा विब्रूयादसौ गौरसावश्व इत्येवमेवैतद्व्यपदिष्टं भवति यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरः । न दृष्टेर्द्रष्टारं पश्येर्न श्रुतेः श्रोतारं शृणुया न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं विजानीयाः । एष त आत्मा सर्वान्तरोऽतोऽन्यदार्तं ततो होषस्तश्चाक्रायण उपरराम ॥ २ ॥
‘न दृष्टेर्द्रष्टारम्’ इत्यत्र अक्षराणि अन्यथा व्याचक्षते केचित् — न दृष्टेर्द्रष्टारम् दृष्टेः कर्तारम् दृष्टिभेदमकृत्वा दृष्टिमात्रस्य कर्तारम् , न पश्येरिति ; दृष्टेरिति कर्मणि षष्ठी ; सा दृष्टिः क्रियमाणा घटवत् कर्म भवति ; द्रष्टारमिति तृजन्तेन द्रष्टुर्दृष्टिकर्तृत्वमाचष्टे ; तेन असौ दृष्टेर्द्रष्टा दृष्टेः कर्तेति व्याख्यातॄणामभिप्रायः । तत्र दृष्टेरिति षष्ठ्यन्तेन दृष्टिग्रहणं निरर्थकमिति दोषं न पश्यन्ति ; पश्यतां वा पुनरुक्तम् असारः प्रमादपाठ इति वा न आदरः ; कथं पुनराधिक्यम् ? तृजन्तेनैव दृष्टिकर्तृत्वस्य सिद्धत्वात् दृष्टेरिति निरर्थकम् ; तदा ‘द्रष्टारं न पश्येः’ इत्येतावदेव वक्तव्यम् ; यस्माद्धातोः परः तृच् श्रूयते, तद्धात्वर्थकर्तरि हि तृच् स्मर्यते ; ‘गन्तारं भेत्तारं वा नयति’ इत्येतावानेव हि शब्दः प्रयुज्यते ; न तु ‘गतेर्गन्तारं भिदेर्भेत्तारम्’ इति असति अर्थविशेषे प्रयोक्तव्यः ; न च अर्थवादत्वेन हातव्यं सत्यां गतौ ; न च प्रमादपाठः, सर्वेषामविगानात् ; तस्मात् व्याख्यातॄणामेव बुद्धिदौर्बल्यम् , नाध्येतृप्रमादः । यथा तु अस्माभिर्व्याख्यातम् — लौकिकदृष्टेर्विविच्य नित्यदृष्टिविशिष्ट आत्मा प्रदर्शयितव्यः — तथा कर्तृकर्मविशेषणत्वेन दृष्टिशब्दस्य द्विः प्रयोग उपपद्यते आत्मस्वरूपनिर्धारणाय ; ‘न हि द्रष्टुर्दृष्टेः’ इति च प्रदेशान्तरवाक्येन एकवाक्यतोपपन्ना भवति ; तथा च ‘चक्षूंषि पश्यति’ (के. उ. १ । ७) ‘श्रोत्रमिदं श्रुतम्’ (के. उ. १ । ८) इति श्रुत्यन्तरेण एकवाक्यता उपपन्ना । न्यायाच्च — एवमेव हि आत्मनो नित्यत्वमुपपद्यते विक्रियाभावे ; विक्रियावच्च नित्यमिति च विप्रतिषिद्धम् । ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २३) ‘एष नित्यो महिमा ब्राह्मणस्य’ (बृ. उ. ४ । ४ । २३) इति च श्रुत्यक्षराणि अन्यथा न गच्छन्ति । ननु द्रष्टा श्रोता मन्ता विज्ञाता इत्येवमादीन्यक्षराणि आत्मनोऽविक्रियत्वे न गच्छन्तीति — न, यथाप्राप्तलौकिकवाक्यानुवादित्वात् तेषाम् ; न आत्मतत्त्वनिर्धारणार्थानि तानि ; ‘न दृष्टेर्द्रष्टारम्’ इत्येवमादीनाम् अन्यार्थासम्भवात् यथोक्तार्थपरत्वमवगम्यते । तस्मात् अनवबोधादेव हि विशेषणं परित्यक्तं दृष्टेरिति । एषः ते तव आत्मा सर्वैरुक्तैर्विशेषणैर्विशिष्टः ; अतः एतस्मादात्मनः अन्यदार्तम् — कार्यं वा शरीरम् , करणात्मकं वा लिङ्गम् ; एतदेव एकम् अनार्तम् अविनाशि कूटस्थम् । ततो ह उषस्तश्चाक्रायण उपरराम ॥

न दृष्टेरित्यत्र स्वपक्षमुक्त्वा भर्तृप्रपञ्चपक्षमाह —

न दृष्टेरिति ।

कथमक्षराणामन्यथा व्याख्येत्याशङ्क्य तदिष्टमक्षरार्थमाह —

दृष्टेरिति ।

इति शब्दो व्याचक्षत इत्यनेन संबध्यते ।

एवं व्याकुर्वतामभिप्रायमाह —

दृष्टेरितीति ।

कर्मणि षष्ठीमेव स्फुटयति —

सा दृष्टिरिति ।

षष्ठीं व्याख्याय द्वितीयां व्याचष्टे —

द्रष्टारमितीति ।

पदार्थमुक्त्वा वाक्यार्थमाह —

तेनेति ।

उक्तां परकीयव्याख्यां दूषयति ।

तत्रेति ।

दृष्टिकर्तृत्वविवक्षायां तृजन्तेनैव तत्सिद्धेः षष्ठी निरर्थिकेत्यर्थः ।

कथं पुनर्व्याख्यातारो यथोक्तं दोषं न पश्यन्ति तत्राऽऽह —

पश्यतां वेति ।

षष्ठीनैरर्थक्यं प्रागुक्तमाकाङ्क्षाद्वारा समर्थयते —

कथमित्यादिना ।

कियत्तर्हीहार्थवदित्याशङ्क्याऽऽह —

तदेति ।

तत्र हेतुमाह —

यस्मादिति ।

क्रिया धात्वर्थः । कर्ता प्रत्ययार्थः । तथा चैकेनैव पदेनोभयलाभात्पृथक्क्रियाग्रहणमनर्थकमित्यर्थः ।

दृष्टेरित्यस्यानर्थकत्वं दृष्टान्तेन साधयति —

गन्तारमित्यादिना ।

अर्थवादत्वेन तर्हीदमुपात्तमित्याशङ्क्याऽऽह —

न चेति ।

विधिशेषत्वाभावादस्मदुक्तगत्या चार्थवत्त्वसंभवादित्यर्थः ।

अथ परपक्षे निरर्थकमेवेदं पदं प्रमादात्पठितमिति चेन्नेत्याह —

न चेति ।

सर्वेषां काण्वमाध्यन्दिनानामिति यावत् ।

कथं तर्हीदं पदमनर्थकमिति परेषां प्रतीतिस्तत्राऽऽह —

तस्मादिति ।

कथं पुनर्भवतामपि दृशेर्द्विरुपादानमुपपद्यते तत्राऽऽह —

यथा त्विति ।

प्रदर्शयितव्यपदादुपरिष्टादितिशब्दो द्रष्टव्यः । कर्तृकर्मविशेषणत्वेन साक्षिसाक्ष्यसमर्पकत्वेनेति यावत् ।

तत्समर्पणमिति कुत्रोपयुज्यते तत्राऽऽह —

आत्मेति ।

दृष्ट्यादिसाक्ष्यात्मा न तद्विषय इति तत्स्वरूपनिश्चयार्थं साक्ष्यादिसमर्पणामित्यर्थः ।

आत्मा नित्यदृष्टिस्वभावो न दृश्याया दृष्टेर्विषय इत्येष चेन्न दृष्टेरित्यादिवाक्यस्यार्थस्तदा नहीत्यादिनाऽस्यैकवाक्यत्वं सिध्यति । तस्माद्यथोक्तार्थत्वमेव न दृष्टेरित्यादिवाक्यस्येत्याह —

न हीति ।

आत्मा कूटस्थदृष्टिरित्यत्र तलवकारश्रुतिं संवादयति —

तथा चेति ।

तस्य कूटस्थदृष्टित्वे हेत्वन्तरमाह —

न्यायाच्चेति ।

तमेव न्यायं विशदयति —

एवमेवेति ।

विपक्षे दोषमाह —

विक्रियावच्चेति ।

इतश्चाऽऽत्मनो नास्ति विक्रियावत्त्वमित्याह —

ध्यायतीवेति ।

अन्यथा विक्रियावत्त्वे सतीति यावत् ।

अविक्रियत्वेऽपि श्रुत्यक्षराण्यनुपपन्नानीति शङ्कते —

नन्विति ।

न तेषां विरोधो दृष्टं दृष्ट्यादिकर्तृत्वमनुसृत्य प्रवृत्ते लौकिके वाक्ये तदर्थानुवादित्वादुक्तश्रुत्यक्षराणां स्वार्थे प्रामाण्याभावादिति परिहरति —

नेत्यादिना ।

न दृष्टेरित्यादीन्यपि तर्हि श्रुत्यक्षराणि न स्वार्थे प्रमाणानीत्याशङ्क्याऽऽह ।

न दृष्टेरिति ।

अन्योऽर्थो दृष्ट्यादिकर्ता । यथोक्तोऽर्थो दृष्ट्यादिसाक्षी ।

द्रष्टृपदस्य साक्षिविषयत्वे सिद्धे दृष्टेरिति साक्ष्यसमर्पणात्तदर्थवत्त्वोपपत्तिरित्युपसंहरति —

तस्मादिति ।

पक्षान्तरं निराकृत्य स्वपक्षमुपपाद्यानन्तरं वाक्यं विभजते —

एष इति ।

अन्यदार्तमितिविशेषणसामर्थ्यसिद्धमर्थमाह —

एतदेवेति ॥२॥