निरुपाधिके परस्मिन्नात्मनि चिद्धातावनाद्यविद्याकल्पितोपाधिकृतमशनायादिमत्त्वं वस्तुतस्तु तद्राहित्यमित्युपपाद्यानन्तरप्रश्नमुत्थाप्य प्रतिवक्ति —
तत्रेत्यादिना ।
कल्पिताकल्पितयोरात्मरूपयोर्निर्धारणार्था सप्तमी । योऽत्येति स सर्वान्तरत्वादिविशेषणस्तवाऽऽत्मेति शेषः ।
ननु परो नाशनायादिमानप्रसिद्धेर्नापि जीवस्तथा तस्य परस्मादव्यतिरेकादत आह —
अविवेकिभिरिति ।
परमार्थत इत्युभयतः संबध्यते । ब्रह्मैवाखण्डं सच्चिदानन्दमनाद्यविद्यातत्कार्यबुद्ध्यादिसंबद्धमाभासद्वारा स्वानुभवादशनायादिमद्गम्यते तत्त्वं वस्तुतोऽविद्यासंबन्धादशनायाद्यतीतं नित्यमुक्तं तिष्ठतीत्यर्थः । अशनायापिपासादिमद्ब्रह्म । गम्यमानमिति वदन्नाचार्यो नानाजीववादस्यानिष्टत्वं सूचयति ।
परमार्थतो ब्रह्मण्यशनायाद्यसंबन्धे मानमाह —
न लिप्यत इति ।
बाह्यत्वमसंगत्वम् ।
लोकदुःखेनेत्ययुक्तं लोकस्यानात्मनो दुःखसंबन्धानभ्युपगमादित्याशङ्क्याऽऽह —
अविद्वदिति
अशनायापिपासयोः समस्योपादाने हेतुमाह —
प्राणेति ।
अरतिवाची शोकशब्दो न कामविषय इत्याशङ्क्याऽऽह —
इष्टमिति ।
कामबीजत्वमरतेरनुभवेनाभिव्यनक्ति —
तेन हति ।
कामस्य शोको बीजमिति स कामतया व्याख्यातः ।
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर्विपरीतप्रत्ययस्तस्मान्मनसि प्रभवति कर्तव्याकर्तव्याविवेकः स लौकिकः सम्यग्ज्ञानविरोधाद्भ्रमोऽविद्येत्युच्यते । तस्याः सर्वानर्थोत्पत्तौ निमित्तत्वं मूलाविद्यायास्तूपादानत्वं तदेतदाह —
मोहस्त्विति ।
कामस्य शोको मोहो दुःखस्य हेतुरिति भिन्नकार्यत्वं तद्विच्छेद इत्यत्र कार्यकरणसंघातस्तच्छब्दार्थः ।
संसाराद्विरक्तस्य पारिव्राज्यं वक्तुमुत्तरं वाक्यमित्यभिप्रेत्य संक्षेपतः संसारस्वरूपमाह —
ये त इत्यादिना ।
तेषामात्मधर्मत्वं व्यावर्तयितुं विशिनाष्टि —
प्राणेति ।
तेषां स्वरसतो विच्छेदशङ्कां वारयति —
प्राणिष्विति ।
प्रवाहरूपेण नैरन्तर्ये दृष्टान्तमाह —
अहोरात्रादिवदिति ।
तेषामतिचपलत्वे दृष्टान्तः —
समुद्रोर्मिवदिति ।
तेषां हेयत्वं द्योतयति —
प्राणिष्विति ।
ये यथोक्ताः प्राणिष्वशनायादयस्ते तेषु संसार इत्युच्यत इति योजना ।
एतं वै तमित्यत्रैतच्छब्दार्थमुषस्तप्रश्नोक्तं त्वम्पदार्थं कथयति —
योऽसाविति ।
तच्छब्दार्थं कहोलप्रश्नोक्तं तत्पदार्थं दर्शयति —
अशनायेति ।
तयोरैक्यं सामानाधिकरण्येन सूचितमित्याह —
तमेतमिति ।
ज्ञानमेव विशदयति —
अयमित्यादिना ।
ज्ञात्वा ब्राह्मणा व्युत्थाय भिक्षाचर्यं चरन्तीति संबन्धः ।
संन्यासविधायके वाक्ये किमित्यधिकारिणि ब्राह्मणपदं तत्राऽऽह —
ब्राह्मणानामिति ।
पुत्रार्थामेषणामेव विवृणोति —
पुत्रेणेति ।
ततो व्युत्थानं संगृह्णाति —
दारसंग्रहमिति ।
वित्तैषणायाश्च व्युत्थानं कर्तव्यमित्याह —
वित्तेति ।
वित्तं द्विविधं मानुषं दैवं च । मानुषं गवादि तस्य कर्मसाधनस्योपादानमुपार्जनं तेन कर्म कृत्वा केवलेन कर्मणा पितृलोकं जेष्यामि । दैवं वित्तं विद्या तत्संयुक्तेन कर्मणा देवलोकं केवलया च विद्यया तमेव जेष्यामीतीच्छा वित्तैषणा ततश्च व्युत्थानं कर्तव्यमिति व्याचष्टे —
कर्मसाधनस्येति ।
एतेन लोकैषणायाश्च व्युत्थानमुक्तं वेदितव्यम् ।
दैवाद्वित्ताद्व्युत्थानमाक्षिपति —
दैवादिति ।
तस्यापि कामत्वात्ततो व्युत्थातव्यमिति परिहरति —
तदसदिति ।
तर्हि ब्रह्मविद्यायाः सकाशादपि व्युत्थानात्तन्मूलध्वंसे तद्व्याघातः स्यादित्याशङ्क्याऽऽह —
हिरण्यगर्भादीति ।
देवतोपासनाया वित्तशब्दितविद्यात्वे हेतुमाह —
देवलोकेति ।
तत्प्राप्तिहेतुत्वं ब्रह्मविद्यायामपि तुल्यमिति चेन्नेत्याह —
न हीति ।
तत्र फलान्तरश्रवणं हेतूकरोति —
तस्मादिति ।
इतश्च ब्रह्मविद्या दैवाद्वित्ताद्बहिरेवेत्याह —
तद्बलेनेति ।
प्रागेव वेदनं सिद्धं चेत्किं पुनर्व्युत्थानेनेत्याशङ्क्य प्रयोजकज्ञानं तत्प्रयोजकमुद्देश्यं तु तत्त्वसाक्षात्करणमिति विवक्षित्वाऽऽह —
तस्मादिति ।
प्रयोजकज्ञानं पञ्चम्यर्थः । व्युत्थाय भिक्षाचर्यं चरन्तीति संबन्धः ।
व्युत्थानस्वरूपप्रदर्शनार्थमेषणास्वरूपमाह —
एषणेति ।
किमेतावतेत्याशङ्क्य व्युत्थानस्वरूपमाह —
एतस्मिन्निति ।
संबन्धस्तु पूर्ववत् ।
या ह्येवेत्यादिश्रुतेस्तात्पर्यमाह —
सर्वा हीति ।
फलं नेच्छाति साधनं च चिकीर्षतीति व्याघातात्फलेच्छान्तर्भूतैव साधनेच्छा तद्युक्तमेषणैक्यमित्यर्थः ।
श्रुतेस्तदैक्यव्युत्पादकत्वं प्रश्नपूर्वकं व्युत्पादयति —
कथमित्यादिना ।
फलैषणान्तर्भावं साधनैषणायाः समर्थयते —
सर्व इति ।
उभे हीत्यादिश्रुतिमवतार्य व्याचष्टे —
या लोकैषणेति ।
प्रयोजकज्ञानवतः साध्यसाधनरूपात्संसाराद्विरक्तस्य कर्मतत्साधनयोरसंभवे साक्षात्कारमुद्दिश्य फलितं संन्यासं दर्शयति —
अत इति ।
अतिक्रान्ता ब्राह्मणाः किं प्रजयेत्यादिप्रकाशितास्तेषां कर्म कर्मसाधनं च यज्ञोपवीतादि नास्तीति पूर्वेण संबन्धः ।
देवपितृमानुषनिमित्तमिति विशेषणं विशदयति —
तेन हीति ।
प्राचीनावीतं पितॄणामुपवीतं देवानामित्यादिशब्दार्थः ।
यस्मात्पूर्वे विचारप्रयोजकज्ञानवन्तो ब्राह्मणा विरक्ताः संन्यस्य तत्प्रयुक्तं धर्ममन्वतिष्ठंस्तस्मादधुनातनोऽपि प्रयोजकज्ञानी विरक्तो ब्राह्मणस्तथा कुर्यादित्याह —
तस्मादिति ।
‘त्रिदण्डेन यतिश्चैव’ इत्यादिस्मृतेर्न परमहंसपारिव्राज्यमत्र विवक्षितमित्याशङ्क्याऽऽह —
त्यक्त्वेति ।
तस्य दृष्टार्थत्वान्मुमुक्षुभिस्त्याज्यत्वं सूचयति —
केवलमिति ।
अमुख्यत्वाच्च तस्य त्याज्यतेत्याह —
परिव्राज्येति ।
तथाऽपि त्वदिष्टः संन्यासो न स्मृतिकारैर्निबद्ध इति चेन्नेत्याह —
विद्वानिति ।
प्रत्यक्षश्रुतिविरोधाच्च स्मार्तसंन्यासो मुख्यो न भवतीत्याह —
अथेति ।