तस्मादित्यादिवाक्यमवतार्य व्याचष्टे —
यस्मादित्यादिना ।
उक्तमेव व्युत्थानं स्पष्टयति —
दृष्टेति ।
विवेकवैराग्याभ्यामेषणाभ्यो व्युत्थाय श्रुत्याचार्याभ्यां कर्तव्यं ज्ञानं निःशेषं कृत्वा बाल्येन तिष्ठासेदिति व्यवहितेन संबन्धः ।
पाण्डित्यं निर्विद्येत्यनेनैव व्युत्थानं विहितमित्याह —
एषणेति ।
तद्धि पाण्डित्यमेषणाभ्यो व्युत्थानस्यावसाने संभवति तदत्र व्युत्थानविधिरित्यर्थः ।
तदेव स्फुटयति —
एषणेत्यादिना ।
तासां तिरस्कारेण पाण्डित्यमुद्भवति तस्यैषणाभ्यो विरुद्धत्वात्तथा च पाण्डित्यं निर्विद्येत्यत्र ताभ्यो व्युत्थानविधानमुचितमित्यर्थः ।
विनाऽपि व्युत्थानं पाण्डित्यमुद्भविष्यतीति चेन्नेत्याह —
न हीति ।
पाण्डित्यं निर्विद्येत्यत्र व्युत्थानविधिमुक्तमुपसंहरति —
इत्यात्मज्ञानेनेति ।
तर्हि किमिति विदित्वा व्युत्थायेत्यत्र व्युत्थाने विधिरभ्युपगतस्तत्राऽऽह —
आत्मज्ञानेति ।
तेन व्युत्थानस्य समानकर्तृकत्वे क्त्वाप्रत्ययस्योपादानमेव लिङ्गभूता श्रुतिस्तया दृढीकृतं नियमेन प्रापितं व्युत्थानमित्यर्थः ।
बाल्येनेत्यादि वाक्यमुत्थाप्य व्याकरोति —
तस्मादिति ।
विवेकादिवशादेषणाभ्यो व्युत्थाय पाण्डित्यं संपाद्य तस्मात्पाण्डित्याज्ज्ञानबलभावेन स्थातुमिच्छेदिति योजना ।
केयं ज्ञानबलभावेन स्थितिरित्याशङ्क्य तां व्युत्पादयति —
साधनेत्यादिना ।
विद्वानिति विवेकित्वोक्तिः ।
यथोक्तबलभावावष्टम्भे करणानां विषयपारवश्यनिवृत्त्या पुरुषस्यापि तत्पारवश्यनिवृत्तिः फलतीत्याह —
तदाश्रयणे हीति ।
उक्तमेवार्थं व्यतिरेकमुखेन विशदयति —
ज्ञानबलेति ।
नन्वद्यापि ज्ञानस्य बलं कीदृगिति न ज्ञायते तत्राऽऽह —
बलं नामेति ।
बाल्यवाक्यार्थमुपसंहरति —
अत इति ।
यथा ज्ञानबलेन विषयाभिमुखी तद्व्यापके दृष्टिस्तिरस्क्रियते तथेति यावत् । आत्मना तद्विज्ञानातिशयेनेत्यर्थः । वीर्यं विषयदृष्टितिरस्करणसामर्थ्यमित्येतत् । बलहीनेन विषयदृष्टितिरस्करणसामर्थ्यरहितेनायमात्मा न लभ्यो न शक्यः साक्षात्कर्तुमित्यर्थः ।
बाल्यं चेत्यादि वाक्यमादाय व्याचष्टे —
बाल्यं चेति ।
पूर्वोक्तयोरुत्तरत्र हेतुत्वद्योतनार्थोऽथशब्दः ।
तदेवोपपादयति —
एतावद्धीति ।
वाक्यान्तरमुत्थाप्य व्याकरोति —
अमौनं चेत्यादिना ।
मौनामौनयोर्ब्राह्मण्यं प्रति सामग्रीत्वद्योतकोऽथशब्दः ।
ब्राह्मण्यमुपपादयति —
ब्रह्मैवेति ।
आचार्यपरिचर्यापूर्वकं वेदान्तानां तात्पर्यावधारणं पाण्डित्यम् । युक्तितोऽनात्मदृष्टितिरस्कारो बाल्यम् । ‘अहमात्मा परं ब्रह्म न मत्तोऽन्यदस्ति किञ्चन’ इति मनसैवानुसन्धानं मौनम् । महावाक्यार्थावगतिर्ब्राह्मण्यमिति विभागः ।
प्रागपि प्रसिद्धं ब्राह्मण्यमिति चेत्तत्राऽऽह —
निरुपचरितमिति ।
ब्रह्मविदः समाचारं पृच्छति —
स इति ।
अनियतं तस्य चरणमित्युत्तरमाह —
येनेति ।
उक्तलक्षणत्वं कृतकृत्यत्वम् ।
अव्यवस्थितं चरणमिच्छतो ब्रह्मविदो यथेष्टचेष्टाऽभीष्टा स्यात्तथा च ‘यद्यदाचरति श्रेष्ठः’ (भ. गी. ३-२१) इति स्मृतेरितरेषामप्याचारेऽनादरः स्यादित्याशङ्क्याऽऽह —
येन केनचिदिति ।
विहितमाचरतो निषिद्धं च त्यजतः शुद्धबुद्धेः श्रुताद्वाक्यात्सम्यग्धीरुत्पद्यते तस्य च वासनावसाद्व्यवस्थितैव चेष्टा नाव्यवस्थितेति न यथेष्टाचरणप्रयुक्तो दोष इत्यर्थः ।
अतोऽन्यदित्यादि व्याकरोति —
अत इति ।
स्वप्नेत्यादि बहुदृष्टान्तोपादानं दार्ष्टान्तिकस्य बहुरूपत्वद्योतनार्थम् ।
अतोऽन्यदिति कुतो विशेषणमित्याशङ्क्याऽऽह —
आत्मैवेति ॥१॥