अन्तर्यामी क्षेत्रज्ञोऽक्षरमित्येतेषामवान्तरविशेषप्रदर्शनार्थं प्रकृतत्वं दर्शयति —
अत्रान्तर्यामीति ।
तत्रान्तर्यामिणः प्रकृतत्वं प्रकटयति —
यमिति ।
क्षेत्रज्ञस्य प्रकृतत्वं स्फुटयति —
ये चेति ।
अक्षरस्य प्रस्तुतत्वं प्रत्याययति —
यच्चेति ।
सर्वेषां विषयाणां दर्शनश्रवणादिक्रियाकर्तृत्वेन चेतनाधातुरिति यत्तदक्षरमुक्तमित्यन्वयः ।
तेषु विचारमवतारयति —
कस्त्विति ।
तस्मिन्विचारे स्वयूथ्यमतमुत्थापयति —
तत्रेति ।
क्षेत्रज्ञस्याप्रस्तुतत्वशङ्कां वारयति —
यस्तमिति ।
यथा परस्याऽऽत्मनोऽन्तर्यामी जीवश्चेत्यवस्थे द्वे कल्प्येते तथा तस्यैवान्याः पञ्चावस्थाः पिण्डो जातिर्विराट् सूत्रं दैवमित्येवंलक्षणा महाभूतसंस्थानभेदेन कल्पयन्तीत्याह —
तथेति ।
उक्तरीत्या कल्पनायां पिण्डो जातिर्विराट् सूत्रं दैवमव्याकृतं साक्षी क्षेत्रज्ञश्चेत्यष्टावस्था ब्रह्मणो भवन्तीति वदन्तः परिकल्पयन्तीति संबन्धः ।
अवस्थापक्षमुक्त्वा शक्तिपक्षमाह —
अन्य इति ।
तुशब्देनावयवपक्षं दर्शयन्विकारपक्षं निक्षिपति —
अन्ये त्विति ।
तत्र पक्षद्वयं प्रत्याह —
अवस्थेति ।
अन्तर्यामिप्रभृतीनामिति शेषः ।
तस्य सांसारिकधर्मातीतत्वश्रुतावपि कथमवस्थावत्त्वं शक्तिमत्त्वं वा न सिध्यतीत्याशङ्क्याऽऽह —
न हीति ।
अवशिष्टपक्षद्वयनिराकरणं प्रागेव प्रवृत्तं स्मारयति —
विकारेति ।
परपक्षनिराकरणमुपसंहरति —
तस्मादिति ।
परकीयकल्पनासंभवे पृच्छति —
कस्तर्हीति ।
उत्तरमाह —
उपाधीति ।
आत्मनि स्वतो विशेषाभावे हेतुमाह —
सैन्धवेति ।
तत्रैव हेत्वन्तरमाह —
अपूर्वमिति ।
बाह्यं कार्यमाभ्यन्तरं कारणं ताभ्यां कल्पिताभ्यां सहाधिष्ठानत्वेन सत्तास्फूर्तिप्रदतया वर्तते ब्रह्म स्वभावतस्तु जन्मादिसर्वविक्रियाशून्यं कूटस्थं तदित्याथर्वणश्रुतेरर्थः ।
आत्मानि स्वतो विशेषानवगमे फलितमाह —
तस्मादिति ।
निरुपाख्यत्वं वाचां मनसां चागोचरत्वम् । तत्र निर्विशेषत्वमेकत्वं च हेतुः । निरुपाधिकस्येति निर्विशेषत्वं साधयितुमुक्तम् । तत्र च वीप्सावाक्यं प्रमाणं कृतम् ।
कथं पुनरेवंविधस्य वस्तुनः संसारित्वं तदाह —
अविद्येति ।
तैर्विशिष्टं यत्कार्यकरणं तेनोपाधिनोपहितः परमात्मा जीवस्संसारीति च व्यपदेशभाग्भवतीत्यर्थः ।
तथाऽपि कथं तस्यान्तर्यामित्वं तदाह —
नित्येति ।
नित्यं निरतिशयं सर्वत्राप्रतिबद्धं ज्ञानं तस्मिन्सत्त्वपरिणामे सत्त्वप्रधाना मायाशक्तिरुपाधिस्तेन विशिष्टः सन्नात्मेश्वरोऽन्तर्यामीति चोच्यत इत्यर्थः ।
कथं तर्हि तस्मिन्नक्षरशब्दप्रवृत्तिस्तत्राऽऽह —
स एवेति ।
निरुपाधित्वं शुद्धत्वे हेतुः । केवलत्वमद्वितीयत्वम् ।
तथाऽपि कथं तत्र हिरण्यगर्भादिशब्दप्रत्ययावित्याशङ्क्याऽऽह —
तथेति ।
यथैकस्मिन्नेव परस्मिन्नात्मनि कल्पितोपाधिप्रयुक्तं नानात्वं तथा तदेजति तन्नैजतीत्यादि वाक्यमाश्रित्य प्रागेवोक्तमित्याह —
तथेति ।
कल्पनया परस्य नानात्वं वस्तुतस्त्वैकरस्यमित्यत्र श्रुतीरुदाहरति —
तथेत्यादिना ।
अवस्थाशक्तिविकारावयवपक्षेष्वपि यथोक्तश्रुतीनामुपपत्तिमाशङ्क्याऽऽह —
कल्पनान्तरेष्विति ।
औपाधिकोऽन्तर्याम्यादिभेदो न स्वाभाविक इत्युपसंहरति —
तस्मादिति ।
स्वतो वस्तुनि नास्ति भेदः किन्त्वैकरस्यमेवेत्यत्र हेतुमाह —
एकमिति ॥१२॥