एकस्याध्यर्धत्वमाक्षिपति —
तत्तत्रेति ।
इवशब्दस्तु कथमित्यत्र संबध्यते ।
परिहरति —
यदस्मिन्निति ।
प्राणस्य ब्रह्मत्वं साधयति —
सर्वेति ।
तेन महत्त्वेनेति यावत् ।
तस्य परोक्षत्वप्रतिपत्तौ प्रयत्नगौरवार्थं कथयति —
त्यदितीति ।
उक्तमर्थं प्रतिपत्तिसौकर्यार्थं संगृह्णाति —
देवानामिति ।
एकत्वं प्राणे पर्यवसानम् । नानात्वमानन्त्यम् ।
षडधिकत्रिशताधिकत्रिसहस्रसंख्याकानामेव देवानामत्रोक्तत्वात्कथं तदानन्त्यमित्याशङ्क्यशतसहस्रशब्दाभ्यामनन्तताऽप्युक्तैवेत्याशयेनाऽऽह —
अनन्तानामिति ।
एकस्मिन्प्राणे पर्यवसानं यावद्भवति तावत्पर्यन्तमुत्तरोत्तरेषु त्रयस्त्रिंशदादिषुतेषामप्यन्तर्भाव इत्याह —
तेषामपीति ।
प्राणस्य कस्मिन्नन्तर्भावस्तत्राऽऽह —
प्राणस्यैवेति ।
संगृहीतमर्थमुपसंहरति —
एवमिति ।
एकस्यानेकधाभावे किं निमित्तमित्याशङ्क्याऽऽह —
तत्रेति ।
उक्तरीत्या प्राणस्वरूपे स्थिते सतीति यावत् । देवस्यैकस्य प्रकृतस्य प्राणस्यैवेत्यर्थः । प्राणिनां ज्ञाने कर्मणि चाधिकारस्य स्वामित्वस्य भेदोऽधिकारभेदस्तन्निमित्तत्वेन देवस्यानेकसंस्थानपरिणामसिद्धिः । प्राणिनो हि ज्ञानं कर्म चानुष्ठाय सूत्रांशमग्न्यादिरूपमापद्यन्ते तद्युक्तो यथोक्तो भेद इत्यर्थः ॥९॥