कथं पुनरूर्ध्वा दिगवस्थिता ध्रुवेत्युच्यते तत्राऽऽह —
मेरोरिति ।
तत्राग्नेर्देवतात्वं प्रकटयति —
ऊर्ध्वायां हीति ।
‘दिशो वेद’(बृ.उ.३-९-१९) इत्यादिश्रुत्या जगतो विभागेन पञ्चधात्वं ध्यानार्थमुक्तमिदानीं विभागवादिन्याः श्रुतेरभिप्रायमाह —
तत्रेति ।
यथोक्ते विभागे सतीति यावत् ।
उक्तमर्थं संक्षिपति —
सदेवा इति ।
तत्रावान्तरविभागमाह —
यद्रूपमिति ।
आद्ये पर्याये हृदये रूपप्रपञ्चोपसंहारो दर्शितः । ‘हृदये ह्येव रूपाणि’(बृ. उ. ३ । ९ । २०) इति श्रुतेरित्यर्थः ।
दक्षिणायामित्यादिपर्यायत्रयेण तत्रैव कर्मोपसंहार उक्त इत्याह —
यत्केवलमिति ।
यद्धि केवलं कर्म तत्फलादिभिः सह दक्षिणादिगात्मकं हृद्युपसंह्रियते यज्ञस्य दक्षिणादिद्वारा हृदये प्रतिष्ठितत्वोक्तेर्दक्षिणस्या दिशस्तत्फलत्वात्पुत्रजन्माख्यं च कर्म प्रतीच्यात्मकं तत्रैवोपसंहृतम् । ‘हृदये ह्येव रेतः प्रतिष्ठितम्’(बृ. उ. ३ । ९ । २२ ) इति श्रुतेः । पुत्रजन्मनश्च तत्कार्यत्वाज्ज्ञानसहितमपि कर्म फलप्रतिष्ठादेवताभिः सहोदीच्यात्मकं तत्रैवोपसंहृतं सोमदेवताया दीक्षादिद्वारा तत्प्रतिष्ठितत्वश्रुतेरेवं दिक्त्रये सर्वं कर्म हृदि संहृतमित्यर्थः ।
पञ्चमपर्यायस्य तात्पर्यमाह —
ध्रुवयेति ।
नामरूपकर्मसूपसंहृतेष्वपि किञ्चिदुपसंहर्तव्यान्तरमवशिष्टमस्तीत्याशङ्क्य निराकरोति —
एतावद्धीति ।
प्रश्नान्तरमुत्थापयति —
तत्सर्वात्मकमिति ॥२४॥