बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
जात एव न जायते को न्वेनं जनयेत्पुनः । विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणं तिष्ठमानस्य तद्विद इति ॥ ७ ॥
किं तावद्युक्तम् ? आनन्दादिश्रवणात् ‘जक्षत्क्रीडन्रममाणः’ (छा. उ. ८ । १२ । ३) ‘स यदि पितृलोककामो भवति’ (छा. उ. ८ । २ । १) ‘यः सर्वज्ञः सर्ववित्’ (मु. उ. १ । १ । ९) ‘सर्वान्कामान्समश्नुते’ (तै. उ. २ । ५ । १) इत्यादिश्रुतिभ्यः मोक्षे सुखं संवेद्यमिति । ननु एकत्वे कारकविभागाभावात् विज्ञानानुपपत्तिः, क्रियायाश्चानेककारकसाध्यत्वात् विज्ञानस्य च क्रियात्वात् — नैष दोषः ; शब्दप्रामाण्यात् भवेत् विज्ञानमानन्दविषये ; ‘विज्ञानमानन्दम्’ इत्यादीनि आनन्दस्वरूपस्यासंवेद्यत्वेऽनुपपन्नानि वचनानीत्यवोचाम । ननु वचनेनापि अग्नेः शैत्यम् उदकस्य च औष्ण्यं न क्रियत एव, ज्ञापकत्वाद्वचनानाम् ; न च देशान्तरेऽग्निः शीत इति शक्यते ज्ञापयितुम् ; अगम्ये वा देशान्तरे उष्णमुदकमिति — न, प्रत्यगात्मन्यानन्दविज्ञानदर्शनात् ; न ‘विज्ञानमानन्दम्’ इत्येवमादीनां वचनानां शीतोऽग्निरित्यादिवाक्यवत् प्रत्यक्षादिविरुद्धार्थप्रतिपादकत्वम् । अनुभूयते तु अविरुद्धार्थता ; सुखी अहम् इति सुखात्मकमात्मानं स्वयमेव वेदयते ; तस्मात् सुतरां प्रत्यक्षाविरुद्धार्थता ; तस्मात् आनन्दं ब्रह्म विज्ञानात्मकं सत् स्वयमेव वेदयते । तथा आनन्दप्रतिपादिकाः श्रुतयः समञ्जसाः स्युः ‘जक्षत्क्रीडन्रममाणः’ इत्येवमाद्याः पूर्वोक्ताः ॥
जात एव न जायते को न्वेनं जनयेत्पुनः । विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणं तिष्ठमानस्य तद्विद इति ॥ ७ ॥
किं तावद्युक्तम् ? आनन्दादिश्रवणात् ‘जक्षत्क्रीडन्रममाणः’ (छा. उ. ८ । १२ । ३) ‘स यदि पितृलोककामो भवति’ (छा. उ. ८ । २ । १) ‘यः सर्वज्ञः सर्ववित्’ (मु. उ. १ । १ । ९) ‘सर्वान्कामान्समश्नुते’ (तै. उ. २ । ५ । १) इत्यादिश्रुतिभ्यः मोक्षे सुखं संवेद्यमिति । ननु एकत्वे कारकविभागाभावात् विज्ञानानुपपत्तिः, क्रियायाश्चानेककारकसाध्यत्वात् विज्ञानस्य च क्रियात्वात् — नैष दोषः ; शब्दप्रामाण्यात् भवेत् विज्ञानमानन्दविषये ; ‘विज्ञानमानन्दम्’ इत्यादीनि आनन्दस्वरूपस्यासंवेद्यत्वेऽनुपपन्नानि वचनानीत्यवोचाम । ननु वचनेनापि अग्नेः शैत्यम् उदकस्य च औष्ण्यं न क्रियत एव, ज्ञापकत्वाद्वचनानाम् ; न च देशान्तरेऽग्निः शीत इति शक्यते ज्ञापयितुम् ; अगम्ये वा देशान्तरे उष्णमुदकमिति — न, प्रत्यगात्मन्यानन्दविज्ञानदर्शनात् ; न ‘विज्ञानमानन्दम्’ इत्येवमादीनां वचनानां शीतोऽग्निरित्यादिवाक्यवत् प्रत्यक्षादिविरुद्धार्थप्रतिपादकत्वम् । अनुभूयते तु अविरुद्धार्थता ; सुखी अहम् इति सुखात्मकमात्मानं स्वयमेव वेदयते ; तस्मात् सुतरां प्रत्यक्षाविरुद्धार्थता ; तस्मात् आनन्दं ब्रह्म विज्ञानात्मकं सत् स्वयमेव वेदयते । तथा आनन्दप्रतिपादिकाः श्रुतयः समञ्जसाः स्युः ‘जक्षत्क्रीडन्रममाणः’ इत्येवमाद्याः पूर्वोक्ताः ॥

विमर्शपूर्वकं पूर्वपक्षं गृह्णाति —

किं तावदित्यादिना ।

आनन्दादिश्रवणाद्विज्ञानमानन्दं ब्रह्मेति श्रुतेर्मोक्षे सुखं संवेद्यमिति युक्तमिति संबन्धः ।

तत्रैव वाक्यान्तराण्युदाहरति —

जक्षदित्यादिना ।

पूर्वपक्षमाक्षिपति —

नन्विति ।

मोक्षे चेदिष्यते सुखज्ञानं तर्हि तदनेककारकसाध्यं वाच्यं क्रियात्वात्पाकादिवत्सर्वैकत्वे च मोक्षे कारकविभागाभावान्न सुखसंवेदनं संभवतीत्यर्थः ।

जन्यस्य कारकापेक्षायामपि सुखज्ञानस्याजन्यत्वान्न तदपेक्षेत्याऽऽशङ्क्याह —

क्रियायाश्चेति ।

या क्रिया साऽनेककारकसाध्येति व्याप्तेर्गमनादाववगतत्वाज्ज्ञानस्यापि धात्वर्थत्वेन क्रियात्वादनेककारकसाध्यता सिद्धैवेत्यर्थः ।

श्रुतिप्रामाण्यमाश्रित्य पूर्ववादी परिहरति —

नैष दोष इति ।

तदेव स्फुटयति —

विज्ञानमिति ।

अद्वये ब्रह्मणि श्रुतिप्रामाण्यादानन्दज्ञानमुक्तमाक्षिपति —

नन्विति ।

अद्वैतश्रुतिविरोधाद्ब्रह्मणि विज्ञानक्रियाकारकविभागापेक्षा नोपपद्यते । न हि ‘विज्ञानमानन्दमि’ (बृ. उ. ३ । ९ । २८) त्यादिवचनानि मानान्तरविरोधेन विज्ञानक्रियां ब्रह्मण्युत्पादयन्ति तेषां ज्ञापकत्वाज्ज्ञापकस्य च अविरोधापेक्षत्वादन्यथाऽतिप्रसंगादित्यर्थः ।

लौकिकज्ञानस्य क्रियात्वेऽपि मोक्षसुखज्ञानं क्रियैव न भवति । तन्न । विज्ञानादिवाक्यस्याद्वैतश्रुतिविरोधोऽस्तीत्याशङ्क्याऽऽह —

न चेति ।

पयः पावकयोस्सर्वत्रैकरूप्यवद्विज्ञानस्यापि लोकवेदयोरेकरूपत्वमेवेति भावः ।

मानान्तरविरोधादात्मन्यानन्दज्ञानस्य सत्त्वमेव वा निषिध्यते तस्य क्रियात्वं वा निराक्रियते ? तत्राऽऽद्यं दूषयति ।

नेत्यादिना ।

तदेव स्पष्टयति —

न विज्ञानमिति ।

सुखज्ञानस्य गुणत्वाङ्गीकारात्क्रियात्वनिराकरणमिष्टमेवेति मत्वाऽऽह —

अनुभूयतेत्विति ।

अनुभवमेवाभिनयति —

सुख्यहमिति ।

तथाऽपि श्रुतिविरोधः स्यादित्याशङ्क्य प्रत्यक्षानुसरेण साऽपि नेतव्येत्याशयेनाऽऽह —

तस्मादिति ।

आत्मन्यानन्दज्ञानस्य क्रियात्वानङ्गीकारात्कारकभेदापेक्षाभावादित्यर्थः । गुणत्वपक्षे च प्रत्यक्षस्यानुगुणत्वादागमस्य विरोधिनस्तदनुसारेण नेत्यत्वादविरुद्धागमस्य भूयस्त्वादित्यतिशयः । अविरुद्धार्थता विज्ञानादिश्रुतेरिति शेषः ।

गुणगुणिभावेऽपि नाद्वैतश्रुतिः शक्या नेतुमित्याशङ्क्य स्ववेद्यत्वपक्षमाश्रित्याऽऽह —

तस्मादानन्दमिति ।

यथाकथञ्चिद्ब्रह्मण्यानन्दस्य वेद्यत्वे श्रुतीनामानुगुण्यमस्तीत्याह —

तथेति ।