पूर्वस्मिन्ब्राह्मणे जागरादिद्वारा तत्त्वं निर्धारितं संप्रति ब्राह्मणान्तरमवतार्य तस्य पूर्वेण संबन्धं प्रतिजानीते —
जनकमिति ।
तमेव वक्तुं तृतीये वृत्तं कीर्तयति —
विज्ञानमय इति ।
यद्ब्रह्म साक्षादपरोक्षात्सर्वान्तर आत्मा स पर एव विज्ञानमय आत्मेत्यत्र हेतुमाह —
नान्य इति ।
विज्ञानमयः पर एवेत्यत्र वाक्यान्तरं पठति —
स एष इति ।
वदन्वागित्यादावुक्तमनुवदति —
वदनादीति ।
तार्तीयमर्थमनूद्य चातुर्थिकमर्थमनुवदति —
अस्तीति ।
यदि मधुकाण्डे गार्ग्यकाश्यसंवादे प्राणादीनां कर्तृत्वादिनिराकरणेन तेभ्यो व्यतिरिक्तोऽस्ति विज्ञानात्मेति सोऽधिगतस्तर्हि किमिति पञ्चमे तत्सद्भावो व्युत्पाद्यते तत्राऽऽह —
पुनरिति ।
यद्यपि विज्ञानमयसद्भावश्चतुर्थे स्थितस्तथाऽपि पुनरौषस्त्ये प्रश्ने यः प्राणेन प्राणितीत्यादिना प्राणनादिलिङ्गमुपन्यस्य तल्लिङ्गगम्यः सामान्येनाधिगतः स दृष्टेर्द्रष्टेत्यादिना कूटस्थदृष्टिस्वभावो विशेषतो निश्चितस्तथा च पञ्चमेऽपि तद्व्युत्पादनमुचितमित्यर्थः ।
आत्मा कूटस्थदृष्टिस्वभावश्चेत्कथं तस्य संसारस्तत्राऽऽह —
तस्य चेति ।
अज्ञानं तत्कार्यं चान्तःकरणादि परोपाधिशब्दार्थः ।
संसारस्याऽऽत्मन्यौपाधिकत्वे दृष्टान्तमाह —
यथेति।
दार्ष्टान्तिकस्यानेकरूपत्वादनेकदृष्टान्तोपादानमित्यभिप्रेत्य दार्ष्टान्तिकमाह —
तथेति।
यथोक्तदृष्टान्तानुसारेणाऽऽत्मन्यपि परोपाधिः संसार इति यावत् ।
सोपाधिकस्याऽऽत्मनः संसारित्वमुक्त्वा निरुपाधिकस्य नित्यमुक्तत्वमाह —
निरुपाधिक इति ।
निरुपाख्यत्वं वाचां मनसां चागोचरत्वम् । कथं तर्हि तत्राऽऽगमप्रामाण्यं तत्राऽऽह —
नेति नेतीति व्यपदेश्य इति ।
कहोलप्रश्नोक्तमनुद्रवति —
साक्षादिति।
अक्षरब्राह्मणोक्तं स्मारयति —
अक्षरमिति ।
अन्तर्यामिब्राह्मणोक्तं स्मारयति —
अन्तर्यामीति।
शाकल्यब्राह्मणोक्तमनुसन्दधाति —
औपनिषद इति ।
पाञ्चमिकमर्थमित्थमनूद्यातीते ब्राह्मणद्वये वृत्तमनुभाषते —
तदेवेति।
यत्साक्षादपरोक्षात्सर्वान्तरं ब्रह्म तदेवाधिगमनोपायविशेषोपदर्शनपुरःसरं पुनरधिगतमिति संबन्धः ।
षडाचार्यब्राह्मणार्थं संक्षिप्य कूर्चब्राह्मणार्थं संक्षिपति —
इन्ध इत्यादिना ।
इन्धस्य विशेषणं प्रविविक्ताहार इति । हृदयेऽन्तर्यो लिङ्गात्मा स ततो वैश्वानरादिन्धात्प्रविविक्ताहारतर इति योजना ।
विश्वतैजसावुक्तौ प्राज्ञतुरीये प्रदर्शयति —
ततः परेणेति ।
ततस्तस्माद्विश्वात्तैजसाच्च परेणव्यवस्थितो यो जगदात्मा प्राणोपाधिरव्याकृताख्यः प्राज्ञस्ततोऽपि तमप्युपाधिभूतं जगदात्मानं केवले प्रतीचि विद्यया प्रविलाप्य स एष नेति नेतीति यत्तुरीयं ब्रह्म तदधिगतमिति संबन्धः ।
विद्ययोपाधिविलापने दृष्टान्तमाह —
रज्ज्वादाविति ।
अभयं वै जनकेत्यादावुक्तमनुवदति —
एवमिति ।
कूर्चब्राह्मणोक्तमर्थमनुभाषितं संक्षिप्याऽऽह —
अत्र चेति ।
अन्यप्रसंगेनोपासनानां क्रममुक्तिफलत्वप्रदर्शनप्रसंगेनेति यावत् ।
तेषामुपन्यासमेवाभिनयति —
इन्ध इत्यादिना ।
वृत्तमनूद्योत्तरब्राह्मणस्य तात्पर्यमाह —
इदानीमिति ।
आदिशब्दः सुषुप्तितुरीयसंग्रहार्थः । तर्कस्य महत्त्वं चतुर्विधदोषराहित्येनाबाधितत्वम् । अधिगमस्तस्यैव प्रस्तुतस्य ब्राह्मण इति शेषः । कर्तव्य इतीदमिदानीमारभ्यत इति संबन्धः ।
किमिदं ब्रह्मणोऽधिगमस्य कर्तव्यत्वं नाम तदाह —
अभयमिति ।
अधिगन्तव्यमर्थान्तरमाह —
सद्भावश्चेति ।
प्रागपि सद्भावस्तस्याधिगतस्तत्किमर्थं पुनस्तादर्थ्येन प्रयत्यते तत्राऽह —
विप्रतिपत्तीति ।
बाह्यानां विप्रतिपत्त्या नास्तित्वशङ्कायां तन्निरासद्वाराऽऽत्मनः सद्भावोऽधिगन्तव्य इत्यर्थः ।
आत्मनोऽस्तित्वेऽपि केचिद्देहादौ तदन्तर्भावमभ्युपयन्ति तान्प्रत्याह —
व्यतिरिक्तत्वमिति ।
देहादिव्यतिरिक्तोऽप्यात्मा कर्ता भोक्ता चेत्येके भोक्तैव केवलमित्यपरे तान्प्रत्युक्तम् —
शुद्धत्वमिति ।
तस्य जडत्वपक्षं प्रत्याचष्टे —
स्वयञ्ज्योतिष्ट्वमिति।
तत्र कूटस्थदृष्टिस्वभावत्वं हेतुमाह —
अलुप्तेति ।
एतेन विज्ञानस्य गुणत्वपक्षोऽपि प्रत्युक्तो वेदितव्यः ।
ये त्वानन्दमात्मगुणमाहुस्तान्प्रत्याह —
निरतिशयेति ।
आत्मनः सप्रपञ्चत्वपक्षं प्रत्यादिशति —
अद्वैतत्वं चेति ।
ब्राह्मणतात्पर्यमभिधायाऽऽख्यायिकातात्पर्यमाह —
आख्यायिका त्विति ।
विद्यायाः संप्रदानं शिष्यस्तस्य ग्रहणविधिः श्रद्धादिप्रकारस्तस्य प्रकाशनार्थेयमाख्यायिकेति यावत् ।
प्रयोजनान्तरं तस्या दर्शयति —
विद्येति ।
कथं कर्मभ्यो विशेषतो विद्यायाः स्तुतिरत्र लक्ष्यते तत्राऽऽह —
वरेति ।
कामप्रश्नाख्यस्य वरस्य याज्ञवल्क्येन राज्ञे दत्तत्वात्तेन चावसरे ब्रह्मज्ञानस्यैव पृष्टत्वादनेन विधिना विद्यास्तुतेः सूचनात्साऽप्यत्र विविक्षितेत्यर्थः ।