बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किञ्ज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्योतिर्भवतीत्यात्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ॥ ६ ॥
न, समानजातीयेनैवोपकारदर्शनात् — यत् आदित्यादिविलक्षणं ज्योतिरान्तरं सिद्धमिति, एतदसत् ; कस्मात् ? उपक्रियमाणसमानजातीयेनैव आदित्यादिज्योतिषा कार्यकरणसङ्घातस्य भौतिकस्य भौतिकेनैव उपकारः क्रियमाणो दृश्यते ; यथादृष्टं चेदम् अनुमेयम् ; यदि नाम कार्यकरणादर्थान्तरं तदुपकारकम् आदित्यादिवत् ज्योतिः, तथापि कार्यकरणसङ्घातसमानजातीयमेवानुमेयम् , कार्यकरणसङ्घातोपकारकत्वात् , आदित्यादिज्योतिर्वत् । यत्पुनः अन्तःस्थत्वादप्रत्यक्षत्वाच्च वैलक्षण्यमुच्यते, तत् चक्षुरादिज्योतिर्भिः अनैकान्तिकम् ; यतः अप्रत्यक्षाणि अन्तःस्थानि च चक्षुरादिज्योतींषि भौतिकान्येव । तस्मात् तव मनोरथमात्रम् — विलक्षणमात्मज्योतिः सिद्धमिति । कार्यकरणसङ्घातभावभावित्वाच्च सङ्घातधर्मत्वमनुमीयते ज्योतिषः । सामान्यतो दृष्टस्य च अनुमानस्य व्यभिचारित्वादप्रामाण्यम् ; सामान्यतो दृष्टबलेन हि भवान् आदित्यादिवत् व्यतिरिक्तं ज्योतिः साधयति कार्यकरणेभ्यः ; न च प्रत्यक्षम् अनुमानेन बाधितुं शक्यते ; अयमेव तु कार्यकरणसङ्घातः प्रत्यक्षं पश्यति शृणोति मनुते विजानाति च ; यदि नाम ज्योतिरन्तरमस्य उपकारकं स्यात् आदित्यादिवत् , न तत् आत्मा स्यात् ज्योतिरन्तरम् आदित्यादिवदेव ; य एव तु प्रत्यक्षं दर्शनादिक्रियां करोति, स एव आत्मा स्यात् कार्यकरणसङ्घातः, नान्यः, प्रत्यक्षविरोधे अनुमानस्याप्रामाण्यात् । ननु अयमेव चेत् दर्शनादिक्रियाकर्ता आत्मा सङ्घातः, कथम् अविकलस्यैवास्य दर्शनादिक्रियाकर्तृत्वं कदाचिद्भवति, कदाचिन्नेति — नैष दोषः, दृष्टत्वात् ; न हि दृष्टेऽनुपपन्नं नाम ; न हि खद्योते प्रकाशाप्रकाशकत्वेन दृश्यमाने कारणान्तरमनुमेयम् ; अनुमेयत्वे च केनचित्सामान्यात् सर्व सर्वत्रानुमेयं स्यात् ; तच्चानिष्टम् ; न च पदार्थस्वभावो नास्ति ; न हि अग्ने उष्णस्वाभाव्यम् अन्यनिमित्तम् , उदकस्य वा शैत्यम् ; प्राणिधर्माधर्माद्यपेक्षमिति चेत् , धर्माधर्मादेर्निमित्तान्तरापेक्षस्वभावप्रसङ्गः ; अस्त्विति चेत् , न, तदनवस्थाप्रसङ्गः ; स चानिष्टः ॥
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किञ्ज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्योतिर्भवतीत्यात्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ॥ ६ ॥
न, समानजातीयेनैवोपकारदर्शनात् — यत् आदित्यादिविलक्षणं ज्योतिरान्तरं सिद्धमिति, एतदसत् ; कस्मात् ? उपक्रियमाणसमानजातीयेनैव आदित्यादिज्योतिषा कार्यकरणसङ्घातस्य भौतिकस्य भौतिकेनैव उपकारः क्रियमाणो दृश्यते ; यथादृष्टं चेदम् अनुमेयम् ; यदि नाम कार्यकरणादर्थान्तरं तदुपकारकम् आदित्यादिवत् ज्योतिः, तथापि कार्यकरणसङ्घातसमानजातीयमेवानुमेयम् , कार्यकरणसङ्घातोपकारकत्वात् , आदित्यादिज्योतिर्वत् । यत्पुनः अन्तःस्थत्वादप्रत्यक्षत्वाच्च वैलक्षण्यमुच्यते, तत् चक्षुरादिज्योतिर्भिः अनैकान्तिकम् ; यतः अप्रत्यक्षाणि अन्तःस्थानि च चक्षुरादिज्योतींषि भौतिकान्येव । तस्मात् तव मनोरथमात्रम् — विलक्षणमात्मज्योतिः सिद्धमिति । कार्यकरणसङ्घातभावभावित्वाच्च सङ्घातधर्मत्वमनुमीयते ज्योतिषः । सामान्यतो दृष्टस्य च अनुमानस्य व्यभिचारित्वादप्रामाण्यम् ; सामान्यतो दृष्टबलेन हि भवान् आदित्यादिवत् व्यतिरिक्तं ज्योतिः साधयति कार्यकरणेभ्यः ; न च प्रत्यक्षम् अनुमानेन बाधितुं शक्यते ; अयमेव तु कार्यकरणसङ्घातः प्रत्यक्षं पश्यति शृणोति मनुते विजानाति च ; यदि नाम ज्योतिरन्तरमस्य उपकारकं स्यात् आदित्यादिवत् , न तत् आत्मा स्यात् ज्योतिरन्तरम् आदित्यादिवदेव ; य एव तु प्रत्यक्षं दर्शनादिक्रियां करोति, स एव आत्मा स्यात् कार्यकरणसङ्घातः, नान्यः, प्रत्यक्षविरोधे अनुमानस्याप्रामाण्यात् । ननु अयमेव चेत् दर्शनादिक्रियाकर्ता आत्मा सङ्घातः, कथम् अविकलस्यैवास्य दर्शनादिक्रियाकर्तृत्वं कदाचिद्भवति, कदाचिन्नेति — नैष दोषः, दृष्टत्वात् ; न हि दृष्टेऽनुपपन्नं नाम ; न हि खद्योते प्रकाशाप्रकाशकत्वेन दृश्यमाने कारणान्तरमनुमेयम् ; अनुमेयत्वे च केनचित्सामान्यात् सर्व सर्वत्रानुमेयं स्यात् ; तच्चानिष्टम् ; न च पदार्थस्वभावो नास्ति ; न हि अग्ने उष्णस्वाभाव्यम् अन्यनिमित्तम् , उदकस्य वा शैत्यम् ; प्राणिधर्माधर्माद्यपेक्षमिति चेत् , धर्माधर्मादेर्निमित्तान्तरापेक्षस्वभावप्रसङ्गः ; अस्त्विति चेत् , न, तदनवस्थाप्रसङ्गः ; स चानिष्टः ॥

संप्रति लोकायतश्चोदयति —

नेत्यादिना ।

तत्र नञर्थं व्याचष्टे —

यदिति ।

उक्तं हेतुं प्रश्नपूर्वकं विभजते —

कस्मादित्यादिना।

यद्यपि देहादेरुपकार्यादुपकारकमादित्यादिसजातीयं दृष्टं तथाऽपि नाऽऽत्मज्योतिरुपकार्यसजातीयमनुमेयमित्याशङ्क्याऽऽह —

यथादृष्टं चेति ।

तदेव स्पष्टयति —

यदि नामेति ।

विमतमन्तःस्थमतिरिक्तं चातीन्द्रियत्वादादित्यवदिति परोक्तं व्यतिरेक्यनुमानमनूद्य दूषयति —

यत्पुनरित्यादिना।

अनैकान्तिकत्वं व्यनक्ति —

यत इति ।

अन्तःस्थान्यव्यतिरिक्तानि च संघातादिति द्रष्टव्यम् ।

व्यभिचारफलमाह —

तस्मादिति ।

विलक्षणमन्तःस्थं चेति मन्तव्यम् ।

किञ्च चैतन्यं शरीरधर्मस्तद्भावभावित्वाद्रूपादिवदित्याह —

कार्यकरणेति ।

विमतं संघाताद्भिन्नं तद्भासकत्वादादित्यवदित्यवदित्यनुमानान्न संघातधर्मत्वं चैतन्यस्येत्याशङ्क्याऽऽह —

सामान्यतो दृष्टस्येति।

लोकायतस्थं हि देहावभासकमपि चक्षुस्ततो न भिद्यते तथा च व्यभिचारान्न त्वदनुमानप्रामाण्यमित्यर्थः ।

मनुष्योऽहं जानामीति प्रत्यक्षविरोधाच्च त्वदनुमानममानमित्याह —

सामान्यतो दृष्टेति ।

ननु तेन प्रत्यक्षमुत्सार्यतामिति चेन्नेत्याह —

न चेति ।

इतश्च देहस्यैव चैतन्यमित्याह —

अयमेवेति ।

ज्योतिषो देहव्यतिरेकमङ्गीकृत्यापि दूषयति —

यदि नामेति ।

विमतं ज्योतिरनात्मा देहोपकारकत्वादादित्यवदित्यर्थः ।

आत्मत्वं तर्हि कस्येत्याशङ्क्याऽऽह —

य एव त्विति ।

अनुमानादात्मनो देहव्यतिरिक्तत्वमुक्तमित्याशङ्क्याऽऽह —

प्रत्यक्षेति ।

नान्य आत्मेति पूर्वेण संबन्धः ।

देहस्याऽऽत्मत्वे कादाचित्कं द्रष्टृत्वश्रोतृत्वाद्ययुक्तमिति शङ्कते —

नन्विति ।

स्वभाववादी परिहरति —

नैष दोष इति।

कादाचित्के दर्शनादर्शने संभवतो देहस्वाभाव्यादित्यत्र दृष्टान्तमाह —

न हीति ।

विमतं कारणान्तरपूर्वकं कादाचित्कत्वाद्घटवदित्यनुमानं दृष्टान्ते भविष्यतीत्याशङ्क्याग्निरुष्ण इतिवदुष्णमुदकमित्यपि द्रव्यत्वादिनाऽनुमीयेतेत्यतिप्रसंगमाह —

अनुमेयत्वे चेति ।

ननु यद्भवति तत्सनिमित्तमेव न स्वभावाद्भवेत्किञ्चिदस्माकं प्रसिद्धं तत्राऽऽह —

न चेति ।

अग्नेरौष्ण्यमुदकस्य शैत्यमित्याद्यपि न निर्निमित्तं किन्तु प्राण्यदृष्टापेक्षमिति शङ्कते —

प्राणीति ।

आदिशब्देनेश्वरादि गृह्यते ।

गूढाभिसन्धिः स्वभाववाद्याह —

धर्मेति ।

प्रसंगस्येष्टत्वं शङ्कित्वा स्वाभिप्रायमाह —

अस्त्वित्यादिना ।