बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किञ्ज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्योतिर्भवतीत्यात्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ॥ ६ ॥
न, स्वप्नस्मृत्योर्दृष्टस्यैव दर्शनात् — यदुक्तं स्वभाववादिना, देहस्यैव दर्शनादिक्रिया न व्यतिरिक्तस्येति, तन्न ; यदि हि देहस्यैव दर्शनादिक्रिया, स्वप्ने दृष्टस्यैव दर्शनं न स्यात् ; अन्धः स्वप्नं पश्यन् दृष्टपूर्वमेव पश्यति, न शाकद्वीपादिगतमदृष्टरूपम् ; ततश्च एतत्सिद्धं भवति — यः स्वप्ने पश्यति दृष्टपूर्वं वस्तु, स एव पूर्वं विद्यमाने चक्षुषि अद्राक्षीत् , न देह इति ; देहश्चेत् द्रष्टा, स येनाद्राक्षीत् तस्मिन्नुद्धृते चक्षुषि स्वप्ने तदेव दृष्टपूर्वं न पश्येत् ; अस्ति च लोके प्रसिद्धिः — पूर्वं दृष्टं मया हिमवतः शृङ्गम् अद्याहं स्वप्नेऽद्राक्षमिति उद्धृतचक्षुषामन्धानामपि ; तस्मात् अनुद्धृतेऽपि चक्षुषि, यः स्वप्नदृक् स एव द्रष्टा, न देह इत्यवगम्यते । तथा स्मृतौ द्रष्टृस्मर्त्रोः एकत्वे सति, य एव द्रष्टा स एव स्मर्ता ; यदा चैवं तदा निमीलिताक्षोऽपि स्मरन् दृष्टपूर्वं यद्रूपं तत् दृष्टवदेव पश्यतीति ; तस्मात् यत् निमीलितं तन्न द्रष्टृ ; यत् निमीलिते चक्षुषि स्मरत् रूपं पश्यति, तदेव अनिमीलितेऽपि चक्षुषि द्रष्टृ आसीदित्यवगम्यते । मृते च देहे अविकलस्यैव च रूपादिदर्शनाभावात् — देहस्यैव द्रष्टृत्वे मृतेऽपि दर्शनादिक्रिया स्यात् । तस्मात् यदपाये देहे दर्शनं न भवति, यद्भावे च भवति, तत् दर्शनादिक्रियाकर्तृ, न देह इत्यवगम्यते । चक्षुरादीन्येव दर्शनादिक्रियाकर्तॄणीति चेत् , न, यदहमद्राक्षं तत्स्पृशामीति भिन्नकर्तृकत्वे प्रतिसन्धानानुपपत्तेः । मनस्तर्हीति चेत् , न, मनसोऽपि विषयत्वात् रूपादिवत् द्रष्टृत्वाद्यनुपपत्तिः । तस्मात् अन्तःस्थं व्यतिरिक्तम् आदित्यादिवदिति सिद्धम् । यदुक्तम् — कार्यकरणसङ्घातसमानजातीयमेव ज्योतिरन्तरमनुमेयम् , आदित्यादिभिः तत्समानजातीयैरेव उपक्रियमाणत्वादिति — तदसत् , उपकार्योपकारकभावस्यानियमदर्शनात् ; कथम् ? पार्थिवैरिन्धनैः पार्थिवत्वसमानजातीयैस्तृणोलपादिभिरग्नेः प्रज्वलनोपकारः क्रियमाणो दृश्यते ; न च तावता तत्समानजातीयैरेव अग्नेः प्रज्वलनोपकारः सर्वत्रानुमेयः स्यात् , येन उदकेनापि प्रज्वलनोपकारः भिन्नजातीयेन वैद्युतस्याग्नेः जाठरस्य च क्रियमाणो दृश्यते ; तस्मात् उपकार्योपकारकभावे समानजातीयासमानजातीयनियमो नास्ति ; कदाचित् समानजातीया मनुष्या मनुष्यैरेवोपक्रियन्ते, कदाचित् स्थावरपश्वादिभिश्च भिन्नजातीयैः ; तस्मात् अहेतुः कार्यकरणसङ्घातसमानजातीयैरेव आदित्यादिज्योतिर्भिरुपक्रियमाणत्वादिति । यत्पुनरात्थ — चक्षुरादिभिः आदित्यादिज्योतिर्वत् अदृश्यत्वात् इत्ययं हेतुः ज्योतिरन्तरस्य अन्तःस्थत्वं वैलक्षण्यं च न साधयति, चक्षुरादिभिरनैकान्तिकत्वादिति — तदसत् , चक्षुरादिकरणेभ्योऽन्यत्वे सतीति हेतोर्विशेषणत्वोपपत्तेः । कार्यकरणसङ्घातधर्मत्वं ज्योतिष इति यदुक्तम् , तन्न, अनुमानविरोधात् ; आदित्यादिज्योतिर्वत् कार्यकरणसङ्घातादर्थान्तरं ज्योतिरिति हि अनुमानमुक्तम् ; तेन विरुध्यते इयं प्रतिज्ञा — कार्यकरणसङ्घातधर्मत्वं ज्योतिष इति । तद्भावभावित्वं तु असिद्धम् , मृते देहे ज्योतिषः अदर्शनात् । सामान्यतो दृष्टस्यानुमानस्य अप्रामाण्ये सति पानभोजनादिसर्वव्यवहारलोपप्रसङ्गः ; स चानिष्टः ; पानभोजनादिषु हि क्षुत्पिपासादिनिवृत्तिमुपलब्धवतः तत्सामान्यात् पानभोजनाद्युपादानं दृश्यमानं लोके न प्राप्नोति ; दृश्यन्ते हि उपलब्धपानभोजनाः सामान्यतः पुनः पानभोजनान्तरैः क्षुत्पिपासादिनिवृत्तिमनुमिन्वन्तः तादर्थ्येन प्रवर्तमानाः । यदुक्तम् — अयमेव तु देहो दर्शनादिक्रियाकर्तेति, तत् प्रथममेव परिहृतम् — स्वप्नस्मृत्योः देहादर्थान्तरभूतो द्रष्टेति । अनेनैव ज्योतिरन्तरस्य अनात्मत्वमपि प्रत्युक्तम् । यत्पुनः खद्योतादेः कादाचित्कं प्रकाशाप्रकाशकत्वम् , तदसत् , पक्षाद्यवयवसङ्कोचविकासनिमित्तत्वात् प्रकाशाप्रकाशकत्वस्य । यत्पुनरुक्तम् , धर्माधर्मयोरवश्यं फलदातृत्वं स्वभावोऽभ्युपगन्तव्य इति — तदभ्युपगमे भवतः सिद्धान्तहानात् । एतेन अनवस्थादोषः प्रत्युक्तः । तस्मात् अस्ति व्यतिरिक्तं च अन्तःस्थं ज्योतिः आत्मेति ॥
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किञ्ज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्योतिर्भवतीत्यात्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ॥ ६ ॥
न, स्वप्नस्मृत्योर्दृष्टस्यैव दर्शनात् — यदुक्तं स्वभाववादिना, देहस्यैव दर्शनादिक्रिया न व्यतिरिक्तस्येति, तन्न ; यदि हि देहस्यैव दर्शनादिक्रिया, स्वप्ने दृष्टस्यैव दर्शनं न स्यात् ; अन्धः स्वप्नं पश्यन् दृष्टपूर्वमेव पश्यति, न शाकद्वीपादिगतमदृष्टरूपम् ; ततश्च एतत्सिद्धं भवति — यः स्वप्ने पश्यति दृष्टपूर्वं वस्तु, स एव पूर्वं विद्यमाने चक्षुषि अद्राक्षीत् , न देह इति ; देहश्चेत् द्रष्टा, स येनाद्राक्षीत् तस्मिन्नुद्धृते चक्षुषि स्वप्ने तदेव दृष्टपूर्वं न पश्येत् ; अस्ति च लोके प्रसिद्धिः — पूर्वं दृष्टं मया हिमवतः शृङ्गम् अद्याहं स्वप्नेऽद्राक्षमिति उद्धृतचक्षुषामन्धानामपि ; तस्मात् अनुद्धृतेऽपि चक्षुषि, यः स्वप्नदृक् स एव द्रष्टा, न देह इत्यवगम्यते । तथा स्मृतौ द्रष्टृस्मर्त्रोः एकत्वे सति, य एव द्रष्टा स एव स्मर्ता ; यदा चैवं तदा निमीलिताक्षोऽपि स्मरन् दृष्टपूर्वं यद्रूपं तत् दृष्टवदेव पश्यतीति ; तस्मात् यत् निमीलितं तन्न द्रष्टृ ; यत् निमीलिते चक्षुषि स्मरत् रूपं पश्यति, तदेव अनिमीलितेऽपि चक्षुषि द्रष्टृ आसीदित्यवगम्यते । मृते च देहे अविकलस्यैव च रूपादिदर्शनाभावात् — देहस्यैव द्रष्टृत्वे मृतेऽपि दर्शनादिक्रिया स्यात् । तस्मात् यदपाये देहे दर्शनं न भवति, यद्भावे च भवति, तत् दर्शनादिक्रियाकर्तृ, न देह इत्यवगम्यते । चक्षुरादीन्येव दर्शनादिक्रियाकर्तॄणीति चेत् , न, यदहमद्राक्षं तत्स्पृशामीति भिन्नकर्तृकत्वे प्रतिसन्धानानुपपत्तेः । मनस्तर्हीति चेत् , न, मनसोऽपि विषयत्वात् रूपादिवत् द्रष्टृत्वाद्यनुपपत्तिः । तस्मात् अन्तःस्थं व्यतिरिक्तम् आदित्यादिवदिति सिद्धम् । यदुक्तम् — कार्यकरणसङ्घातसमानजातीयमेव ज्योतिरन्तरमनुमेयम् , आदित्यादिभिः तत्समानजातीयैरेव उपक्रियमाणत्वादिति — तदसत् , उपकार्योपकारकभावस्यानियमदर्शनात् ; कथम् ? पार्थिवैरिन्धनैः पार्थिवत्वसमानजातीयैस्तृणोलपादिभिरग्नेः प्रज्वलनोपकारः क्रियमाणो दृश्यते ; न च तावता तत्समानजातीयैरेव अग्नेः प्रज्वलनोपकारः सर्वत्रानुमेयः स्यात् , येन उदकेनापि प्रज्वलनोपकारः भिन्नजातीयेन वैद्युतस्याग्नेः जाठरस्य च क्रियमाणो दृश्यते ; तस्मात् उपकार्योपकारकभावे समानजातीयासमानजातीयनियमो नास्ति ; कदाचित् समानजातीया मनुष्या मनुष्यैरेवोपक्रियन्ते, कदाचित् स्थावरपश्वादिभिश्च भिन्नजातीयैः ; तस्मात् अहेतुः कार्यकरणसङ्घातसमानजातीयैरेव आदित्यादिज्योतिर्भिरुपक्रियमाणत्वादिति । यत्पुनरात्थ — चक्षुरादिभिः आदित्यादिज्योतिर्वत् अदृश्यत्वात् इत्ययं हेतुः ज्योतिरन्तरस्य अन्तःस्थत्वं वैलक्षण्यं च न साधयति, चक्षुरादिभिरनैकान्तिकत्वादिति — तदसत् , चक्षुरादिकरणेभ्योऽन्यत्वे सतीति हेतोर्विशेषणत्वोपपत्तेः । कार्यकरणसङ्घातधर्मत्वं ज्योतिष इति यदुक्तम् , तन्न, अनुमानविरोधात् ; आदित्यादिज्योतिर्वत् कार्यकरणसङ्घातादर्थान्तरं ज्योतिरिति हि अनुमानमुक्तम् ; तेन विरुध्यते इयं प्रतिज्ञा — कार्यकरणसङ्घातधर्मत्वं ज्योतिष इति । तद्भावभावित्वं तु असिद्धम् , मृते देहे ज्योतिषः अदर्शनात् । सामान्यतो दृष्टस्यानुमानस्य अप्रामाण्ये सति पानभोजनादिसर्वव्यवहारलोपप्रसङ्गः ; स चानिष्टः ; पानभोजनादिषु हि क्षुत्पिपासादिनिवृत्तिमुपलब्धवतः तत्सामान्यात् पानभोजनाद्युपादानं दृश्यमानं लोके न प्राप्नोति ; दृश्यन्ते हि उपलब्धपानभोजनाः सामान्यतः पुनः पानभोजनान्तरैः क्षुत्पिपासादिनिवृत्तिमनुमिन्वन्तः तादर्थ्येन प्रवर्तमानाः । यदुक्तम् — अयमेव तु देहो दर्शनादिक्रियाकर्तेति, तत् प्रथममेव परिहृतम् — स्वप्नस्मृत्योः देहादर्थान्तरभूतो द्रष्टेति । अनेनैव ज्योतिरन्तरस्य अनात्मत्वमपि प्रत्युक्तम् । यत्पुनः खद्योतादेः कादाचित्कं प्रकाशाप्रकाशकत्वम् , तदसत् , पक्षाद्यवयवसङ्कोचविकासनिमित्तत्वात् प्रकाशाप्रकाशकत्वस्य । यत्पुनरुक्तम् , धर्माधर्मयोरवश्यं फलदातृत्वं स्वभावोऽभ्युपगन्तव्य इति — तदभ्युपगमे भवतः सिद्धान्तहानात् । एतेन अनवस्थादोषः प्रत्युक्तः । तस्मात् अस्ति व्यतिरिक्तं च अन्तःस्थं ज्योतिः आत्मेति ॥

सिद्धान्ती स्वप्नादिसिद्ध्यनुपपत्त्या देहातिरिक्तमात्मानमभ्युपगमयन्नुत्तरमाह —

नेत्यादिना ।

तत्र नञर्थं विभजते —

यदुक्तमिति ।

स्वप्ने दृष्टस्यैव दर्शनादिति हेतुभागं व्यतिरेकद्वारा विवृणोति —

यदि हीति ।

जाग्रद्देहस्य द्रष्टुः स्वप्ने नष्टत्वादतीन्द्रियस्य च संस्कारस्य चानिष्टत्वादन्यदृष्टे चान्यस्य स्वप्नायोगान्न स्वप्ने दृष्टस्यैव दर्शनं देहात्मवादे संभवतीत्यर्थः ।

मा भूद्दृष्टस्यैव स्वप्ने दृष्टिरन्धस्यापि स्वप्नदृष्टेरित्याशङ्क्याऽऽह —

अन्ध इति।

अपिशब्दोऽध्याहर्तव्यः ।

पूर्वदृष्टस्यैव स्वप्ने दृष्टत्वेऽपि कुतो देहव्यतिरिक्तो द्रष्टा सिध्यतीत्याशङ्क्याऽऽह   —

ततश्चेति ।

अथोभयत्र देहस्यैव द्रष्टृत्वे का हानिरिति चेदत आह —

देहश्चेदिति।

तत्र सहकारिचक्षुरभावाच्चक्षुरन्तरस्य चोत्पत्तौ देहान्तरस्यापि समुत्पत्तिसंभवादन्यदृष्टेऽन्यस्य न स्वप्नः स्यादित्यर्थः ।

मा भूत्पूर्वदृष्टे स्वप्नो हेत्वभावादित्याशङ्क्याऽऽह —

अस्ति चेति।

कथं ते जात्यन्धानामीदृग्दर्शनमिति चेज्जन्मान्तरानुभववशादिति ब्रूमः ।

अन्धस्य देहस्याद्रष्टृत्वेऽपि चक्षुष्मतस्तस्य स्यादेव द्रष्टृत्वमित्याशङ्क्याऽऽह —

तस्मादिति ।

स्वप्ने दृष्टस्यैव दर्शनादिति हेतुं व्याख्याय स्मृतौ दृष्टस्यैव दर्शनादिति हेतुं व्याचष्टे —

तथेति ।

द्रष्टृस्मर्त्रोरेकत्वेऽपि कुतो देहातिरिक्तो द्रष्ट्रेत्याशङ्क्याऽऽह —

यदा चेति ।

देहातिरिक्तस्य स्मर्तृत्वेऽपि कुतो द्रष्टृत्वमित्याशङ्क्याऽऽह —

तस्मादिति ।

द्रष्टृस्मर्त्रोरेकत्वस्योक्तत्वाद्देहातिरिक्तः स्मर्ता चेद्द्रष्टाऽपि तथा सिध्यतीति भावः ।

देहस्याद्रष्टृत्वे हेत्वन्तरमाह —

मृते चेति ।

न तस्य द्रष्टृतेति शेषः ।

तदेवोपपादयति —

देहस्यैवेति ।

देहव्यतिरिक्तमात्मानमुपपादितमुपसंहरति —

तस्मादिति ।

चैतन्यं यत्तदोरर्थः ।

मा भूद्देहस्याऽऽत्मत्वमिन्द्रियाणां तु स्यादिति शङ्कते —

चक्षुरादीनीति ।

अन्यदृष्टस्येतरेणाप्रत्यभिज्ञानादिति न्यायेन परिहरति —

नेत्यादिना ।

आत्मप्रतिपत्तिहेतूनां मनसि संभवादिति न्यायेन शङ्कते —

मन इति ।

ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रमिति न्यायेन परिहरति —

न मनसोऽपीति ।

देहादेरनात्मत्वे फलितमाह —

तस्मादिति ।

आत्मज्योतिः संघातादिति शेषः ।

परोक्तमनुवदति —

यदुक्तमिति ।

अनुग्राह्यासजातीयमनुग्राहकमित्यत्र हेतुमाह —

आदित्यादिभिरिति।

उपकार्योपकारकत्वसाजात्यनियमं दूषयति —

तदसदिति ।

अनियमदर्शनमाकाङ्क्षापूर्वकमुदाहरति —

कथं पार्थिवैरिति ।

उलपं बालतृणम् ।

पार्थिवस्याग्निं प्रत्युपकारकत्वनियमं वारयति —

न चेति ।

तावता पार्थिवेनाग्नेरुपक्रियमाणत्वदर्शनेनेति यावत् ।

तत्समानजातीयैरिति तच्छब्दः पार्थिवत्वविषयः । तत्र हेतुमाह —

येनेति ।

दर्शनफलं निगमयति —

तस्मादिति।

उपकार्योपकारकभावे साजात्यानियमवदपकार्यापकारकभावेऽपि वैजात्यनियमो नास्तीत्यर्थः ।

तत्रोपकार्योपकारकत्वे साजात्यनियमाभावमुदाहरणान्तरेण दर्शयति —

कदाचिदिति ।

अम्भसाऽग्निना वाऽग्नेरुपशान्त्युपलम्भादपकार्याकारकत्वे वैजात्यनियमोऽपि नास्तीति मत्वोपसंहरति —

तस्मादिति।

उक्तानियमदर्शनं तच्छब्दार्थः । अहेतुरात्मज्योतिषः संघातेन समानजातीयतामिति शेषः ।

अनुग्राहकमनुग्राह्यसजातीयमनुग्राहकत्वादादित्यवदित्यपास्तम् । संप्रत्यतीन्द्रियत्वहेतोरनैकान्त्यं परोक्तमनुभाष्य दूषयति —

यत्पुनरित्यादिना ।

विमतं ज्योतिः संघातधर्मस्तद्भावभावित्वाद्रूपादिवदित्युक्तमनूद्य निराकरोति —

कार्येति ।

अनुमानविरोधमेव साधयति —

आदित्यादिति ।

कालात्ययापदेशमुक्त्वा हेत्वसिद्धिं दोषान्तरमाह —

तद्भावेति ।

अदर्शनादिति च्छेदः ।

यत्पुनर्विशेषेऽनुगमाभावः सामान्ये सिद्धसाध्यतेत्यनुमानदूषणमभिप्रेत्य सामान्यतो दृष्टस्य चेत्याद्युक्तं तद्दूषयति —

सामान्यतो दृष्टस्येति ।

विशेषतोऽदृष्टस्येत्यपि द्रष्टव्यम् ।

किमित्यनुमानाप्रामाण्ये सर्वव्यवहारहानिरित्याशङ्क्याऽऽह —

पानेति ।

तत्सामान्यात्पानत्वभोजनत्वादिसादृश्यादिति यावत् ।

पानभोजनाद्युपादानं दृश्यमानमित्युक्तं विशदयति —

दृश्यन्ते हीति ।

तादर्थ्येन क्षुत्पिपासादिनिवृत्युपायभोजनपानाद्यर्थत्वेनेति यावत् ।

देहस्यैव द्रष्टृत्वमित्युक्तमनूद्य पूर्वोक्तं परिहारं स्मारयति —

यदुक्तमित्यादिना ।

ज्योतिरन्तरमादित्यादिवदनात्मेत्युक्तं प्रत्याह —

अनेनेति ।

संघातादेर्द्रष्टृत्वनिराकरणेनेति यावत् ।

देहस्य कादाचित्कं दर्शनादिमत्त्वं स्वाभाविकमित्यत्र परोक्तं दृष्टान्तमनुभाष्य निराचष्टे —

यत्पुनरित्यादिना ।

सिद्धान्तिनाऽपि स्वभाववादस्य क्वचिदेष्टव्यत्वमुपदिष्टमनूद्य दूषयति —

यत्पुनरिति ।

धर्मादेर्यदि हेत्वन्तराधीनं फलदातृत्वं तदा हेत्वन्तरस्यापि हेत्वन्तराधीनं फलदातृत्वमित्यनवस्थेत्युक्तं प्रत्याह —

एतेनेति।

सिद्धान्तविरोधप्रसंजनेनेति यावत् ।

लोकायतमतासंभवे स्वपक्षमुपसंहरति —

तस्मादिति ॥६॥