द्वितीयतृतीयपक्षयोररुचिं सूचयन्नाद्यं पक्षमङ्गीकरोति —
योऽयमिति ।
यस्त्वया पृष्टः सोऽयमित्यात्मनश्चिद्रूपत्वेन प्रत्यक्षत्वादयमिति निर्देश इति पदद्वयस्यार्थः ।
देहव्यवच्छेदार्थं विशिनष्टि —
विज्ञानमय इति ।
विज्ञानशब्दार्थमाचक्षाणस्तत्प्रायत्वं प्रकटयति —
बुद्धीति ।
बुद्धिरेव विज्ञानं विज्ञायतेऽनेनेति व्युत्पत्तेस्तेनोपाधिना संपर्क एवाविवेकस्तस्मादिति यावत् ।
तत्संपर्के प्रमाणमाह —
बुद्धिविज्ञानेति।
तस्माद्विज्ञानमय इति शेषः ।
ननु चक्षुर्मयः श्रोत्रमय इत्यादि हित्वा विज्ञानमय इत्येवं कस्मादुपदिश्यते तत्राऽऽह —
बुद्धिर्हीति ।
तस्याः साधारणकरणत्वे प्रमाणामाह —
मनसा हीति ।
मनसः सर्वार्थत्वं समर्थयते —
बुद्धीति ।
किमर्थानि तर्हि चक्षुरादीनि करणानीत्याशङ्क्याऽऽह —
द्वारमात्राणीति।
बुद्धेः सति प्राधान्ये फलितमाह —
तस्मादिति ।
विज्ञानं परं ब्रह्म तत्प्रकृतिको जीवो विज्ञानमय इति भर्तृप्रपञ्चैरुक्तमनुवदति —
येषामिति ।
विज्ञानमयादिग्रन्थे मयटो न विकारार्थतेति तैरेवोच्यते तत्र मनःसमभिव्याहाराद्विज्ञानं बुद्धिर्न चाऽऽत्मा तद्विकारस्तस्मादस्मिन्प्रयोगे मयटो विकारार्थत्वं वदतां स्वोक्तिविरोधः स्यादिति दूषयति —
तेषामिति ।
कथं विज्ञानमयपदार्थनिर्णयार्थं प्रयोगान्तरमनुश्रीयते तत्राऽऽह —
सन्दिग्धश्चेति ।
यथा पुरोडाशं चतुर्धा कृत्वा बर्हिषदं करोतीति पुरोडाशमात्रचतुर्धाकरणवाक्यमेकार्थसंबन्धिना शाकान्तरीयेणाऽऽग्नेयं चतुर्धा करोतीत्यनेन विशेषविषयतया निश्चितार्थेनाऽऽग्नेय एव पुरोडाशे व्यवस्थाप्यते यथा चाक्ताः शर्करा उपदधातीत्यत्र केनाक्ततेत्यपेक्षायां तेजो वै घृतमिति वाक्यशेषान्निर्णयस्तथेहापीत्यर्थः ।
आत्मविकारत्वे मोक्षानुपपत्त्या ह्यबाधितन्यायाद्वा विज्ञानमयपदार्थनिश्चय इत्याह —
निश्चितेति ।
यदुक्तं निर्णयो वाक्यशेषादिति तदेव व्यनक्ति —
सधीरिति चेति ।
आधाराद्यर्था सप्तमी दृष्टा सा कथं व्यतिरेकप्रदर्शनार्थेत्याशङ्क्याऽऽह —
यथेति।
भवत्वत्रापि सामीप्यलक्षणा सप्तमी तथाऽपि कथं व्यतिरेकप्रदर्शनमित्याशङ्क्याऽऽह —
प्राणेषु इति ।
फलितं सप्तम्यर्थमभिनयति —
प्राणेष्विति ।
तेषु समीपस्थोऽपि कथं तेभ्यो व्यतिरिच्यते तत्राऽऽह —
यो हीति ।
विशेषणान्तरमादाय व्यावर्त्यां शङ्कामुक्त्वा पुनरवतार्य व्याकरोति —
हृदीत्यादिना।
विशेषणान्तरस्य तात्पर्यमाह —
अन्तरितीति ।
ज्योतिःशब्दार्थमाह —
ज्योतिरिति।
तस्य ज्योतिष्ट्वं स्पष्टयति —
तेनेति ।
आत्मज्योतिषा व्याप्तस्य कार्यकरणसंघातस्य व्यवहारक्षमत्वे दृष्टान्तमाह —
यथेति ।
चेतनावानिवेत्युक्तं दृष्टान्तेनोपपादयति —
यथा वेति ।
हृदयं बुद्धिस्ततोऽपि सूक्ष्मत्वादात्मज्योतिस्तदन्तःस्थमपि हृदयादिकं संघातं च सर्वमेकीकृत्य स्वच्छायं करोतीति कृत्वा यथोक्तमणिसादृश्यमुचितमिति दार्ष्टान्तिके योजना ।
कथमिदमात्मज्योतिः सर्वमात्मच्छायं करोति तत्राऽऽह —
पारम्पर्येणेति।
विषयादिषु प्रत्यगात्मान्तेषूत्तरोत्तरं सूक्ष्मतातारतम्यात्तेष्वेवाऽऽत्मादिविषयान्तेषु स्थूलतातारतम्याच्च प्रतीचः सर्वस्मादन्तरतमत्वात्तत्र तत्र स्वाकारहेतुत्वमस्तीत्यर्थः ।
बुद्धेरात्मच्छायत्वं समर्थयते —
बुद्धिस्तावदिति ।
लौकिकपरीक्षकाणां बुद्धावात्माभिमानभ्रान्तिमुक्तेऽर्थे प्रमाणयति —
तेन हीति ।
बुद्धेः पश्चान्मनस्यपि चिच्छायतेत्यत्र हेतुमाह —
बुद्धीति ।
आत्मनः सर्वावभासकत्वमुक्तमुपसंहरति —
एवमिति ।
आत्मनः सर्वावभासकत्वे किमिति कस्यचित्क्वचिदेवाऽऽत्मधीरित्याशङ्क्याऽऽह —
तेन हीति ।
बुद्ध्यादेरुक्तक्रमेणाऽऽत्मच्छायत्वं तच्छब्दार्थः ।
आत्मज्योतिषः सर्वावभासकत्वे लोकप्रसिद्धिरेव न प्रमाणं किन्तु भगवद्वाक्यमपीत्याह —
तथा चेति ।
नाशिनामयमनाशी चेतनाश्चेतयितारो ब्रह्मादयस्तेषामयमेव चेतनो यथोदकादीनामनग्नीनामग्निनिमित्तं दाहकत्वं तथाऽऽत्मचैतन्यनिमित्तमेव चेतयितृत्वमन्येषामित्याह —
नित्य इति ।
अनुगमनवदनुभानं स्वगतया भासा स्यादिति शङ्कां प्रत्याह —
तस्येति ।
येनेति ।
तत्र नावेदविन्मनुते तं बृहन्तमित्युत्तरत्र संबन्धः ।
ज्योतिःशब्दव्याख्यानमुपसंहरति —
तेनेति ।
हृद्यन्तःस्थितोऽयमात्मा सर्वावभासकत्वेन ज्योतिर्भवतीति योजना ।
पदान्तरमादाय व्याचष्टे —
पुरुष इति।
आदित्यादिज्योतिषः सकाशादात्मज्योतिषि विशेषमाह —
निरतिशयं चेति ।
प्रतिवचनवाक्यार्थमुपसंहरति —
स एष इति ।