प्रसंगादागतं परपक्षं निराकृत्य श्रुतिव्याख्यानमेवानुवर्तयन्नुत्तरवाक्यतात्पर्यमाह —
यथेति ।
एवमात्मा देहभेदेऽपि वर्तमानं जन्म त्यजञ्जन्मान्तरं चोपाददानः कार्यकरणान्यतिक्रामतीति शेषः । अतः स्वप्रजागरितसंचाराद्देहाद्यतिरेकवदिहलोकपरलोकसंचारोक्त्याऽपि तदतिरेकस्तस्योच्यतेऽनन्तरवाक्येनेत्यर्थः ।
संप्रत्युत्तरं वाक्यं गृहीत्वा व्याकरोति —
स वा इत्यादिना ।
पाप्मशब्दस्य लक्षणया तत्कार्यविषयत्वं दर्शयति —
पाप्मसमवायिभिरिति ।
पाप्मशब्दस्य पापवाचित्वेऽपि कार्यसाम्याद्धर्मेऽपि वृत्तिं सूचयति —
धर्माधर्मेति ।
उक्तमर्थं दृष्टान्तत्वेनानुवदति —
यथेति ।
अवस्थाद्वयसंचारस्य लोकद्वयसंचारं दार्ष्टान्तिकमाह —
तथेति ।
इहलोकपरलोकानवरतं संचरतीति संबन्धः ।
संचरणप्रकारं प्रकटयति —
जन्मेति ।
जन्मना कार्यकरणयोरुपादनं मरणेन च तयोस्त्यागमविच्छेदेन लभमानो मोक्षादर्वागनवरतं संचरन्दुःखी भवतीत्यर्थः ।
स वा इत्यादिवाक्यतात्पर्यमुपसंहरति —
तस्मादिति ।
तच्छब्दार्थमेव स्फुटयति —
संयोगेति ।
कथमेतावता तेभ्योऽन्यत्वं तत्राऽऽह —
न हीति ।
स्वाभाविकस्य हि धर्मस्य सति स्वभावे कुतः संयोगवियोगौ वह्न्यौष्ण्यादिष्वदर्शनात्कार्यकरणयोश्च संयोगविभागवशादस्वाभाविकत्वे सिद्धमात्मनस्तदन्यत्वमित्यर्थः ॥ ८ ॥