तस्येत्यादिवाक्यस्य व्यावर्त्यां शङ्कामाह —
नन्विति।
अवस्थाद्वयवल्लोकद्वयसिद्धिरित्याशङ्क्याऽऽह —
स्वप्नेति।
कथं तर्हि लोकद्वयप्रसिद्धिरत आह —
तस्मादिति।
तत्रोत्तरत्वेनोत्तरं वाक्यमुत्थाप्य व्याकरोति —
उच्यत इति।
स्थानद्वयप्रसिद्धिद्योतनार्थो वैशब्दः ।