बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ननु न स्तः, अस्य उभौ लोकौ, यौ जन्ममरणाभ्यामनुक्रमेण सञ्चरति स्वप्नजागरिते इव ; स्वप्नजागरिते तु प्रत्यक्षमवगम्येते, न त्विहलोकपरलोकौ केनचित्प्रमाणेन ; तस्मात् एते एव स्वप्नजागरिते इहलोकपरलोकाविति । उच्यते —
ननु न स्तः, अस्य उभौ लोकौ, यौ जन्ममरणाभ्यामनुक्रमेण सञ्चरति स्वप्नजागरिते इव ; स्वप्नजागरिते तु प्रत्यक्षमवगम्येते, न त्विहलोकपरलोकौ केनचित्प्रमाणेन ; तस्मात् एते एव स्वप्नजागरिते इहलोकपरलोकाविति । उच्यते —

तस्येत्यादिवाक्यस्य व्यावर्त्यां शङ्कामाह —

नन्विति।

अवस्थाद्वयवल्लोकद्वयसिद्धिरित्याशङ्क्याऽऽह —

स्वप्नेति।

कथं तर्हि लोकद्वयप्रसिद्धिरत आह —

तस्मादिति।

तत्रोत्तरत्वेनोत्तरं वाक्यमुत्थाप्य व्याकरोति —

उच्यत इति।

स्थानद्वयप्रसिद्धिद्योतनार्थो वैशब्दः ।