बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं च सन्ध्यं तृतीयं स्वप्नस्थानं तस्मिन्सन्ध्ये स्थाने तिष्ठन्नेते उभे स्थाने पश्यतीदं च परलोकस्थानं च । अथ यथाक्रमोऽयं परलोकस्थाने भवति तमाक्रममाक्रम्योभयान्पाप्मन आनन्दांश्च पश्यति स यत्र प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपित्यत्रायं पुरुषः स्वयं ज्योतिर्भवति ॥ ९ ॥
तस्य एतस्य पुरुषस्य वै द्वे एव स्थाने भवतः, न तृतीयं चतुर्थं वा ; के ते ? इदं च यत् प्रतिपन्नं वर्तमानं जन्म शरीरेन्द्रियविषयवेदनाविशिष्टं स्थानं प्रत्यक्षतोऽनुभूयमानम् , परलोक एव स्थानम् परलोकस्थानम् — तच्च शरीरादिवियोगोत्तरकालानुभाव्यम् । ननु स्वप्नोऽपि परलोकः ; तथा च सति द्वे एवेत्यवधारणमयुक्तम् — न ; कथं तर्हि ? सन्ध्यं तत् — इहलोकपरलोकयोर्यः सन्धिः तस्मिन्भवं सन्ध्यम् , यत् तृतीयं तत् स्वप्नस्थानम् ; तेन स्थानद्वित्वावधारणम् ; न हि ग्रामयोः सन्धिः तावेव ग्रामावपेक्ष्य तृतीयत्वपरिगणनमर्हति । कथं पुनः तस्य परलोकस्थानस्य अस्तित्वमवगम्यते, यदपेक्ष्य स्वप्नस्थानं सन्ध्यं भवेत् — यतः तस्मिन्सन्ध्ये स्वप्नस्थानेतिष्ठन् भवन् वर्तमानः एते उभे स्थाने पश्यति ; के ते उभे ? इदं च परलोकस्थानं च । तस्मात् स्तः स्वप्नजागरितव्यतिरेकेण उभौ लोकौ, यौ धिया समानः सन् अनुसञ्चरति जन्ममरणसन्तानप्रबन्धेन । कथं पुनः स्वप्ने स्थितः सन् उभौ लोकौ पश्यति, किमाश्रयः केन विधिना — इत्युच्यते — अथ कथं पश्यतीति शृणु — यथाक्रमः आक्रामति अनेन इत्याक्रमः आश्रयः अवष्टम्भ इत्यर्थः ; यादृशः आक्रमोऽस्य, सोऽयं यथाक्रमः ; अयं पुरुषः, परलोकस्थाने प्रतिपत्तव्ये निमित्ते, यथाक्रमो भवति यादृशेन परलोकप्रतिपत्तिसाधनेन विद्याकर्मपूर्वप्रज्ञालक्षणेन युक्तो भवतीत्यर्थः ; तम् आक्रमम् परलोकस्थानायोन्मुखीभूतं प्राप्ताङ्कुरीभावमिव बीजं तमाक्रमम् आक्रम्य अवष्टभ्य आश्रित्य उभयान्पश्यति — बहुवचनं धर्माधर्मफलानेकत्वात् — उभयान् उभयप्रकारानित्यर्थः ; कांस्तान् ? पाप्मनः पापफलानि — न तु पुनः साक्षादेव पाप्मनां दर्शनं सम्भवति, तस्मात् पापफलानि दुःखानीत्यर्थः — आनन्दांश्च धर्मफलानि सुखानीत्येतत् — तानुभयान् पाप्मनः आनन्दांश्च पश्यति जन्मान्तरदृष्टवासनामयान् ; यानि च प्रतिपत्तव्यजन्मविषयाणि क्षुद्रधर्माधर्मफलानि, धर्माधर्मप्रयुक्तो देवतानुग्रहाद्वा पश्यति । तत्कथमवगम्यते परलोकस्थानभावितत्पाप्मानन्ददर्शनं स्वप्ने — इत्युच्यते — यस्मात् इह जन्मनि अननुभाव्यमपि पश्यति बहु ; न च स्वप्नो नाम अपूर्वं दर्शनम् ; पूर्वदृष्टस्मृतिर्हि स्वप्नः प्रायेण ; तेन स्वप्नजागरितस्थानव्यतिरेकेण स्तः उभौ लोकौ । यत् आदित्यादिबाह्यज्योतिषामभावे अयं कार्यकरणसङ्घातः पुरुषः येन व्यतिरिक्तेन आत्मना ज्योतिषा व्यवहरतीत्युक्तम् — तदेव नास्ति, यत् आदित्यादिज्योतिषामभावगमनम् , यत्र इदं विविक्तं स्वयञ्ज्योतिः उपलभ्येत ; येन सर्वदैव अयं कार्यकरणसङ्घातः संसृष्ट एवोपलभ्यते ; तस्मात् असत्समः असन्नेव वा स्वेन विविक्तस्वभावेन ज्योतीरूपेण आत्मेति । अथ क्वचित् विविक्तः स्वेन ज्योतीरूपेण उपलभ्येत बाह्याध्यात्मिकभूतभौतिकसंसर्गशून्यः, ततः यथोक्तं सर्वं भविष्यतीत्येतदर्थमाह — सः यः प्रकृत आत्मा, यत्र यस्मिन्काले, प्रस्वपिति प्रकर्षेण स्वापमनुभवति ; तदा किमुपादानः केन विधिना स्वपिति सन्ध्यं स्थानं प्रतिपद्यत इत्युच्यते — अस्य दृष्टस्य लोकस्य जागरितलक्षणस्य, सर्वावतः सर्वमवतीति सर्वावान् अयं लोकः कार्यकरणसङ्घातः विषयवेदनासंयुक्तः ; सर्वावत्त्वम् अस्य व्याख्यातम् अन्नत्रयप्रकरणे ‘अथो अयं वा आत्मा’ (बृ. उ. १ । ४ । १६) इत्यादिना — सर्वा वा भूतभौतिकमात्राः अस्य संसर्गकारणभूता विद्यन्त इति सर्ववान् , सर्ववानेव सर्वावान् , तस्य सर्वावतः मात्राम् एकदेशम् अवयवम् , अपादाय अपच्छिद्य आदाय गृहीत्वा — दृष्टजन्मवासनावासितः सन्नित्यर्थः, स्वयम् आत्मनैव विहत्य देहं पातयित्वा निःसम्बोधमापाद्य — जागरिते हि आदित्यादीनां चक्षुरादिष्वनुग्रहो देहव्यवहारार्थः, देहव्यवहारश्च आत्मनो धर्माधर्मफलोपभोगप्रयुक्तः, तद्धर्माधर्मफलोपभोगोपरमणम् अस्मिन्देहे आत्मकर्मोपरमकृतमिति आत्मा अस्य विहन्तेत्युच्यते — स्वयं निर्माय निर्माणं कृत्वा वासनामयं स्वप्नदेहं मायामयमिव, निर्माणमपि तत्कर्मापेक्षत्वात् स्वयङ्कर्तृकमुच्यते — स्वेन आत्मीयेन, भासा मात्रोपादानलक्षणेन भासा दीप्त्या प्रकाशेन, सर्ववासनात्मकेन अन्तःकरणवृत्तिप्रकाशेनेत्यर्थः — सा हि तत्र विषयभूता सर्ववासनामयी प्रकाशते, सा तत्र स्वयं भा उच्यते — तेन स्वेन भासा विषयभूतेन, स्वेन च ज्योतिषा तद्विषयिणा विविक्तरूपेण अलुप्तदृक्स्वभावेन तद्भारूपं वासनात्मकं विषयीकुर्वन् प्रस्वपिति । यत् एवं वर्तनम् , तत् प्रस्वपितीत्युच्यते । अत्र एतस्यामवस्थायाम् एतस्मिन्काले, अयं पुरुषः आत्मा, स्वयमेव विविक्तज्योतिर्भवति बाह्याध्यात्मिकभूतभौतिकसंसर्गरहितं ज्योतिः भवति । ननु अस्य लोकस्य मात्रोपादानं कृतम् , कथं तस्मिन् सति अत्रायं पुरुषः स्वयं ज्योतिर्भवतीत्युच्यते ? नैष दोषः ; विषयभूतमेव हि तत् ; तेनैव च अत्र अयं पुरुषः स्वयं ज्योतिः दर्शयितुं शक्यः ; न तु अन्यथा असति विषये कस्मिंश्चित् सुषुप्तकाल इव ; यदा पुनः सा भा वासनात्मिका विषयभूता उपलभ्यमाना भवति, तदा असिः कोशादिव निष्कृष्टः सर्वसंसर्गरहितं चक्षुरादिकार्यकरणव्यावृत्तस्वरूपम् अलुप्तदृक् आत्मज्योतिः स्वेन रूपेण अवभासयत् गृह्यते । तेन अत्रायं पुरुषः स्वयं ज्योतिर्भवतीति सिद्धम् ॥
तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं च सन्ध्यं तृतीयं स्वप्नस्थानं तस्मिन्सन्ध्ये स्थाने तिष्ठन्नेते उभे स्थाने पश्यतीदं च परलोकस्थानं च । अथ यथाक्रमोऽयं परलोकस्थाने भवति तमाक्रममाक्रम्योभयान्पाप्मन आनन्दांश्च पश्यति स यत्र प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपित्यत्रायं पुरुषः स्वयं ज्योतिर्भवति ॥ ९ ॥
तस्य एतस्य पुरुषस्य वै द्वे एव स्थाने भवतः, न तृतीयं चतुर्थं वा ; के ते ? इदं च यत् प्रतिपन्नं वर्तमानं जन्म शरीरेन्द्रियविषयवेदनाविशिष्टं स्थानं प्रत्यक्षतोऽनुभूयमानम् , परलोक एव स्थानम् परलोकस्थानम् — तच्च शरीरादिवियोगोत्तरकालानुभाव्यम् । ननु स्वप्नोऽपि परलोकः ; तथा च सति द्वे एवेत्यवधारणमयुक्तम् — न ; कथं तर्हि ? सन्ध्यं तत् — इहलोकपरलोकयोर्यः सन्धिः तस्मिन्भवं सन्ध्यम् , यत् तृतीयं तत् स्वप्नस्थानम् ; तेन स्थानद्वित्वावधारणम् ; न हि ग्रामयोः सन्धिः तावेव ग्रामावपेक्ष्य तृतीयत्वपरिगणनमर्हति । कथं पुनः तस्य परलोकस्थानस्य अस्तित्वमवगम्यते, यदपेक्ष्य स्वप्नस्थानं सन्ध्यं भवेत् — यतः तस्मिन्सन्ध्ये स्वप्नस्थानेतिष्ठन् भवन् वर्तमानः एते उभे स्थाने पश्यति ; के ते उभे ? इदं च परलोकस्थानं च । तस्मात् स्तः स्वप्नजागरितव्यतिरेकेण उभौ लोकौ, यौ धिया समानः सन् अनुसञ्चरति जन्ममरणसन्तानप्रबन्धेन । कथं पुनः स्वप्ने स्थितः सन् उभौ लोकौ पश्यति, किमाश्रयः केन विधिना — इत्युच्यते — अथ कथं पश्यतीति शृणु — यथाक्रमः आक्रामति अनेन इत्याक्रमः आश्रयः अवष्टम्भ इत्यर्थः ; यादृशः आक्रमोऽस्य, सोऽयं यथाक्रमः ; अयं पुरुषः, परलोकस्थाने प्रतिपत्तव्ये निमित्ते, यथाक्रमो भवति यादृशेन परलोकप्रतिपत्तिसाधनेन विद्याकर्मपूर्वप्रज्ञालक्षणेन युक्तो भवतीत्यर्थः ; तम् आक्रमम् परलोकस्थानायोन्मुखीभूतं प्राप्ताङ्कुरीभावमिव बीजं तमाक्रमम् आक्रम्य अवष्टभ्य आश्रित्य उभयान्पश्यति — बहुवचनं धर्माधर्मफलानेकत्वात् — उभयान् उभयप्रकारानित्यर्थः ; कांस्तान् ? पाप्मनः पापफलानि — न तु पुनः साक्षादेव पाप्मनां दर्शनं सम्भवति, तस्मात् पापफलानि दुःखानीत्यर्थः — आनन्दांश्च धर्मफलानि सुखानीत्येतत् — तानुभयान् पाप्मनः आनन्दांश्च पश्यति जन्मान्तरदृष्टवासनामयान् ; यानि च प्रतिपत्तव्यजन्मविषयाणि क्षुद्रधर्माधर्मफलानि, धर्माधर्मप्रयुक्तो देवतानुग्रहाद्वा पश्यति । तत्कथमवगम्यते परलोकस्थानभावितत्पाप्मानन्ददर्शनं स्वप्ने — इत्युच्यते — यस्मात् इह जन्मनि अननुभाव्यमपि पश्यति बहु ; न च स्वप्नो नाम अपूर्वं दर्शनम् ; पूर्वदृष्टस्मृतिर्हि स्वप्नः प्रायेण ; तेन स्वप्नजागरितस्थानव्यतिरेकेण स्तः उभौ लोकौ । यत् आदित्यादिबाह्यज्योतिषामभावे अयं कार्यकरणसङ्घातः पुरुषः येन व्यतिरिक्तेन आत्मना ज्योतिषा व्यवहरतीत्युक्तम् — तदेव नास्ति, यत् आदित्यादिज्योतिषामभावगमनम् , यत्र इदं विविक्तं स्वयञ्ज्योतिः उपलभ्येत ; येन सर्वदैव अयं कार्यकरणसङ्घातः संसृष्ट एवोपलभ्यते ; तस्मात् असत्समः असन्नेव वा स्वेन विविक्तस्वभावेन ज्योतीरूपेण आत्मेति । अथ क्वचित् विविक्तः स्वेन ज्योतीरूपेण उपलभ्येत बाह्याध्यात्मिकभूतभौतिकसंसर्गशून्यः, ततः यथोक्तं सर्वं भविष्यतीत्येतदर्थमाह — सः यः प्रकृत आत्मा, यत्र यस्मिन्काले, प्रस्वपिति प्रकर्षेण स्वापमनुभवति ; तदा किमुपादानः केन विधिना स्वपिति सन्ध्यं स्थानं प्रतिपद्यत इत्युच्यते — अस्य दृष्टस्य लोकस्य जागरितलक्षणस्य, सर्वावतः सर्वमवतीति सर्वावान् अयं लोकः कार्यकरणसङ्घातः विषयवेदनासंयुक्तः ; सर्वावत्त्वम् अस्य व्याख्यातम् अन्नत्रयप्रकरणे ‘अथो अयं वा आत्मा’ (बृ. उ. १ । ४ । १६) इत्यादिना — सर्वा वा भूतभौतिकमात्राः अस्य संसर्गकारणभूता विद्यन्त इति सर्ववान् , सर्ववानेव सर्वावान् , तस्य सर्वावतः मात्राम् एकदेशम् अवयवम् , अपादाय अपच्छिद्य आदाय गृहीत्वा — दृष्टजन्मवासनावासितः सन्नित्यर्थः, स्वयम् आत्मनैव विहत्य देहं पातयित्वा निःसम्बोधमापाद्य — जागरिते हि आदित्यादीनां चक्षुरादिष्वनुग्रहो देहव्यवहारार्थः, देहव्यवहारश्च आत्मनो धर्माधर्मफलोपभोगप्रयुक्तः, तद्धर्माधर्मफलोपभोगोपरमणम् अस्मिन्देहे आत्मकर्मोपरमकृतमिति आत्मा अस्य विहन्तेत्युच्यते — स्वयं निर्माय निर्माणं कृत्वा वासनामयं स्वप्नदेहं मायामयमिव, निर्माणमपि तत्कर्मापेक्षत्वात् स्वयङ्कर्तृकमुच्यते — स्वेन आत्मीयेन, भासा मात्रोपादानलक्षणेन भासा दीप्त्या प्रकाशेन, सर्ववासनात्मकेन अन्तःकरणवृत्तिप्रकाशेनेत्यर्थः — सा हि तत्र विषयभूता सर्ववासनामयी प्रकाशते, सा तत्र स्वयं भा उच्यते — तेन स्वेन भासा विषयभूतेन, स्वेन च ज्योतिषा तद्विषयिणा विविक्तरूपेण अलुप्तदृक्स्वभावेन तद्भारूपं वासनात्मकं विषयीकुर्वन् प्रस्वपिति । यत् एवं वर्तनम् , तत् प्रस्वपितीत्युच्यते । अत्र एतस्यामवस्थायाम् एतस्मिन्काले, अयं पुरुषः आत्मा, स्वयमेव विविक्तज्योतिर्भवति बाह्याध्यात्मिकभूतभौतिकसंसर्गरहितं ज्योतिः भवति । ननु अस्य लोकस्य मात्रोपादानं कृतम् , कथं तस्मिन् सति अत्रायं पुरुषः स्वयं ज्योतिर्भवतीत्युच्यते ? नैष दोषः ; विषयभूतमेव हि तत् ; तेनैव च अत्र अयं पुरुषः स्वयं ज्योतिः दर्शयितुं शक्यः ; न तु अन्यथा असति विषये कस्मिंश्चित् सुषुप्तकाल इव ; यदा पुनः सा भा वासनात्मिका विषयभूता उपलभ्यमाना भवति, तदा असिः कोशादिव निष्कृष्टः सर्वसंसर्गरहितं चक्षुरादिकार्यकरणव्यावृत्तस्वरूपम् अलुप्तदृक् आत्मज्योतिः स्वेन रूपेण अवभासयत् गृह्यते । तेन अत्रायं पुरुषः स्वयं ज्योतिर्भवतीति सिद्धम् ॥

अवधारणं विवृणोति —

नेति।

वेदना सुखदुःखादिलक्षणा ।

आगमस्य परलोकसाधकत्वमभिप्रेत्याऽऽह —

तच्चेति।

अवधारणमाक्षिपति —

नन्विति।

तस्य स्थानान्तरत्वं दूषयति —

नेति।

स्वप्नस्य लोकद्वयातिरिक्तस्थानत्वाभावे कथं तृतीयत्वप्रसिद्धिरित्याह —

कथमिति।

तस्य सन्ध्यत्वान्न स्थानान्तरत्वमित्युत्तरमाह —

सन्ध्यं तदिति।

सन्ध्यत्वं व्युत्पादयति —

इहेति।

यत्स्वप्नस्थानं तृतीयं मन्यसे तदिहलोकपरलोकयोः सन्ध्यमिति संबन्धः ।

अस्य सन्ध्यत्वं फलितमाह —

तेनेति।

पूरणप्रत्ययश्रुत्या स्थानान्तरत्वमेव स्वप्नस्य किं न स्यादित्याशङ्क्य प्रथमश्रुतसन्ध्यशब्दविरोधान्मैवमित्याह —

न हीति।

परलोकास्तित्वे प्रमाणान्तरजिज्ञासया पृच्छति —

कथमिति।

प्रत्यक्षं प्रमाणयन्नुत्तरमाह —

यत इत्यादिना।

स्वप्नप्रत्यक्षं परलोकास्तित्वे प्रमाणमित्युक्तं तदेवोत्तरवाक्येन स्फुटयितुं पृच्छति —

कथमिति।

कथंशब्दार्थमेव प्रकटयति —

किमित्यादिना।

उत्तरवाक्यमुत्तरत्वेनोत्थापयति —

उच्यत इति।

तत्राथशब्दमुक्तप्रश्नार्थतया व्याकरोति —

अथेति।

उत्तरभागमुत्तरत्वेन व्याचष्टे —

शृण्विति।

यदुक्तं किमाश्रय इति तत्राऽऽह —

यथाक्रम इति।

यदुक्तं केन विधिनेति तत्राऽऽह —

तमाक्रममिति।

पाप्मशब्दस्य यथाश्रुतार्थत्वे संभवति किमिति फलविषयत्वं तत्राऽऽह —

नत्विति ।

साक्षादागमादृते प्रत्यक्षेणेति यावत् । पाप्मनामेव साक्षाद्दर्शनासंभवस्तच्छब्दार्थः ।

कथं पुनराद्ये वयसि पाप्मनामानन्दानां च स्वप्ने दर्शनं तत्राऽऽह —

जन्मान्तरेति।

यद्यपि मध्यमे वयसि करणपाटवादैहिकवासनया स्वप्नो दृश्यते तथाऽपि कथमन्तिमे वयसि स्वप्नदर्शनं तदाह —

यानि चेति।

फलानां क्षुद्रत्वमत्र लेशतो भुक्तत्वम् ।यानीत्युपक्रमात्तानीत्युपसंख्यातव्यम् ।

ऐहिकवासनावशादैहिकानामेव पाप्मनामानन्दानां च स्वप्ने दर्शनसंभवान्न स्वप्नप्रत्यक्षं परलोकसाधकमिति शङ्कते —

तत्कथमिति ।

परिहरति —

उच्यत इति ।

यद्यपि स्वप्ने मनुष्याणामिन्द्रादिभावोऽननुभूतोऽपि भाति तथाऽपि तदपूर्वमेव दर्शनमित्याशङ्क्याऽऽह —

न चेति ।

स्वप्नधिया भाविजन्मभाविनोऽपि स्वप्ने दर्शनात्प्रायेणेत्युक्तम् । न च तदपूर्वदर्शनमपि सम्यग्ज्ञानमुत्थानप्रत्ययबाधात् । न चैवं स्वप्नधिया भाविजन्मासिद्धिर्यथाज्ञानमर्थाङ्गीकारादिति भावः ।

प्रमाणफलमुपसंहरति —

तेनेति ।

स यत्रेत्यादिवाक्यस्य व्यवहितेन संबन्धं वक्तुं वृत्तमनूद्याऽऽक्षिपति   —

यदित्यादिना ।

बाह्यज्योतिरभावे सत्ययं पुरुषः कार्यकरणसंघातो येन संघातातिरिक्तेनाऽऽत्मज्योतिषा गमनागमनादि निर्वर्तयति तदात्मज्योतिरस्तीति यदुक्तमित्यनुवादार्थः ।

विशिष्टस्थानाभावं वक्तुं विशेषणाभावं तावद्दर्शयति —

तदेवेति ।

आदित्यादिज्योतिरभावविशिष्टस्थानं यत्रेत्युक्तं तदेव स्थानं नास्ति विशेषणाभावादिति शेषः ।

यथोक्तस्थानाभावे हेतुमाह —

येनेति ।

संसृष्टो बाह्यैर्ज्योतिर्भिरिति शेषः ।

व्यवहारभूमौ बाह्यज्योतिरभावाभावे फलितमाह —

तस्मादिति ।

उत्तरग्रन्थमुत्तरत्वेनावतारयति —

अथेत्यादिना ।

यथोक्तं सर्वव्यतिरिक्तत्वं स्वयं ज्योतिष्ट्वमित्यादि । आह स्वप्नं प्रस्तौतीति यावत् । उपादानशब्दः परिग्रहविषयः ।

कथमस्य सर्वावत्त्वं तदाह —

सर्वावत्त्वमिति ।

संसर्गकारणभूताः सहाध्यात्मादिभागेनेति शेषः ।

किमुपादान इत्यस्योत्तरमुक्त्वा केन विधानेत्यस्योत्तरमाह —

स्वयमित्यादिना ।

आपाद्य प्रस्वपितीत्युत्तरत्र संबन्धः ।

कथं पुनरात्मनो देहविहन्तृत्वं जाग्रद्धेतुकर्मफलोपभोगोपरमणाद्धि स विहन्यते तत्राऽऽह —

जागरिते हीत्यादिना ।

निर्माणविषयं दर्शयति —

वासनामयमिति ।

यथा मायावी मायामयं देहं निर्मिमीते तद्वदित्याह —

मायामयमिवेति ।

कथं पुनरात्मनो यथोक्तदेहनिर्माणकर्तृत्वं कर्मकृतत्वात्तन्निर्माणस्येत्याशङ्क्याऽऽह —

निर्माणमपीति ।

स्वेन भासेत्यत्रेत्थम्भावे तृतीया । करणे तृतीयां व्यावर्तयति —

सा हीति ।

तत्रेति स्वप्नोक्तिः यथोक्तान्तःकरणवृत्तेर्विषयत्वेन प्रकाशमानत्वेऽपि स्वभासे भवतु करणत्वमित्याशङ्क्याऽऽह —

सा तत्रेति ।

स्वेन ज्योतिषेति कर्तरि तृतीया । स्वशब्दोऽत्राऽऽत्मविषयः ।

कोऽयं प्रस्वापो नाम तत्राऽऽह —

यदेवमिति ।

विविक्तविशेषणं विवृणोति —

बाह्येति ।

स्वप्ने स्वयञ्ज्योतिरात्मेत्युक्तमाक्षिपति —

नन्वस्येति ।

वासनापरिग्रहस्य मनोवृत्तिरूपस्य विषयतया विषयित्वाभावादविरुद्धमात्मनः स्वप्ने स्वयञ्ज्योतिष्ट्वमिति समाधत्ते —

नैष दोष इति ।

कुतो वासनोपादानस्य विषयत्वमित्याशङ्क्य स्वयञ्ज्योतिष्ट्वश्रुतिसामर्थ्यादित्याह —

तेनेति ।

मात्रादानस्य विषयत्वेनेति यावत् ।

तदेव व्यतिरेकमुखेनाऽऽह —

नत्विति ।

यथा सुषुप्तिकाले व्यक्तस्य विषयस्याभावे स्वयं ज्योतिरात्मा दर्शयितुं न शक्यते तथा स्वप्नेऽपि तस्मात्तत्र स्वयञ्ज्योतिष्ट्वश्रुत्या मात्रादानस्य विषयत्वं प्रकाशितमित्यर्थः ।

भवतु स्वप्ने वासनादानस्य विषयत्वं तथापि कथं स्वयञ्ज्योतिरात्मा शक्यते विविच्य दर्शयितुमित्याशङ्क्याऽऽह —

यदा पुनरिति ।

अवभासयदवभास्यं वासनात्मकमन्तःकरणमिति शेषः ।

स्वप्नावस्थायामात्मनोऽवभासकान्तराभावे फलितमाह —

तेनेति ॥ ९ ॥