ननु अत्र कथं पुरुषः स्वयं ज्योतिः ? येन जागरित इव ग्राह्यग्राहकादिलक्षणः सर्वो व्यवहारो दृश्यते, चक्षुराद्यनुग्राहकाश्च आदित्याद्यालोकाः तथैव दृश्यन्ते यथा जागरिते — तत्र कथं विशेषावधारणं क्रियते — अत्र अयं पुरुषः स्वयं ज्योतिर्भवतीति । उच्यते — वैलक्षण्यात् स्वप्नदर्शनस्य ; जागरिते हि इन्द्रियबुद्धिमनआलोकादिव्यापारसङ्कीर्णमात्मज्योतिः ; इह तु स्वप्ने इन्द्रियाभावात् तदनुग्राहकादित्याद्यालोकाभावाच्च विविक्तं केवलं भवति तस्माद्विलक्षणम् । ननु तथैव विषया उपलभ्यन्ते स्वप्नेऽपि, यथा जागरिते ; तत्र कथम् इन्द्रियाभावात् वैलक्षण्यमुच्यत इति । शृणु —
ननु अत्र कथं पुरुषः स्वयं ज्योतिः ? येन जागरित इव ग्राह्यग्राहकादिलक्षणः सर्वो व्यवहारो दृश्यते, चक्षुराद्यनुग्राहकाश्च आदित्याद्यालोकाः तथैव दृश्यन्ते यथा जागरिते — तत्र कथं विशेषावधारणं क्रियते — अत्र अयं पुरुषः स्वयं ज्योतिर्भवतीति । उच्यते — वैलक्षण्यात् स्वप्नदर्शनस्य ; जागरिते हि इन्द्रियबुद्धिमनआलोकादिव्यापारसङ्कीर्णमात्मज्योतिः ; इह तु स्वप्ने इन्द्रियाभावात् तदनुग्राहकादित्याद्यालोकाभावाच्च विविक्तं केवलं भवति तस्माद्विलक्षणम् । ननु तथैव विषया उपलभ्यन्ते स्वप्नेऽपि, यथा जागरिते ; तत्र कथम् इन्द्रियाभावात् वैलक्षण्यमुच्यत इति । शृणु —