बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
आराममस्य पश्यन्ति न तं पश्यति कश्चनेति । तं नायतं बोधयेदित्याहुः । दुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते । अथो खल्वाहुर्जागरितदेश एवास्यैष इति यानि ह्येव जाग्रत्पश्यति तानि सुप्त इत्यत्रायं पुरुषः स्वयं ज्योतिर्भवति सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षाय ब्रूहीति ॥ १४ ॥
आरामम् आरमणम् आक्रीडाम् अनेन निर्मितां वासनारूपाम् अस्य आत्मनः, पश्यन्ति सर्वे जनाः — ग्रामं नगरं स्त्रियम् अन्नाद्यमित्यादिवासनानिर्मितम् आक्रीडनरूपम् ; न तं पश्यति तं न पश्यति कश्चन । कष्टं भोः! वर्तते अत्यन्तविविक्तं दृष्टिगोचरापन्नमपि — अहो भाग्यहीनता लोकस्य! यत् शक्यदर्शनमपि आत्मानं न पश्यति — इति लोकं प्रति अनुक्रोशं दर्शयति श्रुतिः । अत्यन्तविविक्तः स्वयं ज्योतिरात्मा स्वप्ने भवतीत्यभिप्रायः । तं नायतं बोधयेदित्याहुः — प्रसिद्धिरपि लोके विद्यते, स्वप्ने आत्मज्योतिषो व्यतिरिक्तत्वे ; का असौ ? तम् आत्मानं सुप्तम् , आयतम् सहसा भृशम् , न बोधयेत् — इत्याहुः एवं कथयन्ति चिकित्सकादयो जना लोके ; नूनं ते पश्यन्ति — जाग्रद्देहात् इन्द्रियद्वारतः अपसृत्य केवलो बहिर्वर्तत इति, यत आहुः — तं नायतं बोधयेदिति । तत्र च दोषं पश्यन्ति — भृशं हि असौ बोध्यमानः तानि इन्द्रियद्वाराणि सहसा प्रतिबोध्यमानः न प्रतिपद्यत इति ; तदेतदाह — दुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते ; यम् इन्द्रियद्वारदेशम् — यस्माद्देशात् शुक्रमादाय अपसृतः तम् इन्द्रियदेशम् — एषः आत्मा पुनर्न प्रतिपद्यते, कदाचित् व्यत्यासेन इन्द्रियमात्राः प्रवेशयति, ततः आन्ध्यबाधिर्यादिदोषप्राप्तौ दुर्भिषज्यम् दुःखभिषक्कर्मता ह अस्मै देहाय भवति, दुःखेन चिकित्सनीयोऽसौ देहो भवतीत्यर्थः । तस्मात् प्रसिद्ध्यापि स्वप्ने स्वयञ्ज्योतिष्ट्वम् अस्य गम्यते । स्वप्नो भूत्वा अतिक्रान्तो मृत्यो रूपाणीति तस्मात् स्वप्ने स्वयं ज्योतिरात्मा । अथो अपि खलु अन्ये आहुः — जागरितदेश एवास्य एषः, यः स्वप्नः — न सन्ध्यं स्थानान्तरम् इहलोकपरलोकाभ्यां व्यतिरिक्तम् , किं तर्हि इहलोक एव जागरितदेशः । यद्येवम् , किञ्च अतः ? शृणु अतो यद्भवति — यदा जागरितदेश एवायं स्वप्नः, तदा अयमात्मा कार्यकरणेभ्यो न व्यावृत्तः तैर्मिश्रीभूतः, अतो न स्वयं ज्योतिरात्मा — इत्यतः स्वयञ्ज्योतिष्ट्वबाधनाय अन्ये आहुः — जागरितदेश एवास्यैष इति । तत्र च हेतुमाचक्षते — जागरितदेशत्वे यानि हि यस्मात् हस्त्यादीनि पदार्थजातानि, जाग्रत् जागरितदेशे, पश्यति लौकिकः, तान्येव सुप्तोऽपि पश्यतीति । तदसत् , इन्द्रियोपरमात् ; उपरतेषु हि इन्द्रियेषु स्वप्नान्पश्यति ; तस्मात् नान्यस्य ज्योतिषः तत्र सम्भवोऽस्ति ; तदुक्तम् ‘न तत्र रथा न रथयोगाः’ (बृ. उ. ४ । ३ । १०) इत्यादि ; तस्मात् अत्रायं पुरुषः स्वयं ज्योतिर्भवत्येव । स्वयं ज्योतिः आत्मा अस्तीति स्वप्ननिदर्शनेन प्रदर्शितम् , अतिक्रामति मृत्यो रूपाणीति च ; क्रमेण सञ्चरन् इहलोकपरलोकादीन् इहलोकपरलोकादिव्यतिरिक्तः, तथा जाग्रत्स्वप्नकुलायाभ्यां व्यतिरिक्तः, तत्र च क्रमसञ्चारान्नित्यश्च — इत्येतत् प्रतिपादितं याज्ञवल्क्येन । अतः विद्यानिष्क्रयार्थं सहस्रं ददामीत्याह जनकः ; सोऽहम् एवं बोधितः त्वया भगवते तुभ्यम् सहस्रं ददामि ; विमोक्षश्च कामप्रश्नो मया अभिप्रेतः ; तदुपयोगी अयं तादर्थ्यात् तदेकदेश एव ; अतः त्वां नियोक्ष्यामि समस्तकामप्रश्ननिर्णयश्रवणेन — विमोक्षाय अत ऊर्ध्वं ब्रूहीति, येन संसारात् विप्रमुच्येयं त्वत्प्रसादात् । विमोक्षपदार्थैकदेशनिर्णयहेतोः सहस्रदानम् ॥
आराममस्य पश्यन्ति न तं पश्यति कश्चनेति । तं नायतं बोधयेदित्याहुः । दुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते । अथो खल्वाहुर्जागरितदेश एवास्यैष इति यानि ह्येव जाग्रत्पश्यति तानि सुप्त इत्यत्रायं पुरुषः स्वयं ज्योतिर्भवति सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षाय ब्रूहीति ॥ १४ ॥
आरामम् आरमणम् आक्रीडाम् अनेन निर्मितां वासनारूपाम् अस्य आत्मनः, पश्यन्ति सर्वे जनाः — ग्रामं नगरं स्त्रियम् अन्नाद्यमित्यादिवासनानिर्मितम् आक्रीडनरूपम् ; न तं पश्यति तं न पश्यति कश्चन । कष्टं भोः! वर्तते अत्यन्तविविक्तं दृष्टिगोचरापन्नमपि — अहो भाग्यहीनता लोकस्य! यत् शक्यदर्शनमपि आत्मानं न पश्यति — इति लोकं प्रति अनुक्रोशं दर्शयति श्रुतिः । अत्यन्तविविक्तः स्वयं ज्योतिरात्मा स्वप्ने भवतीत्यभिप्रायः । तं नायतं बोधयेदित्याहुः — प्रसिद्धिरपि लोके विद्यते, स्वप्ने आत्मज्योतिषो व्यतिरिक्तत्वे ; का असौ ? तम् आत्मानं सुप्तम् , आयतम् सहसा भृशम् , न बोधयेत् — इत्याहुः एवं कथयन्ति चिकित्सकादयो जना लोके ; नूनं ते पश्यन्ति — जाग्रद्देहात् इन्द्रियद्वारतः अपसृत्य केवलो बहिर्वर्तत इति, यत आहुः — तं नायतं बोधयेदिति । तत्र च दोषं पश्यन्ति — भृशं हि असौ बोध्यमानः तानि इन्द्रियद्वाराणि सहसा प्रतिबोध्यमानः न प्रतिपद्यत इति ; तदेतदाह — दुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते ; यम् इन्द्रियद्वारदेशम् — यस्माद्देशात् शुक्रमादाय अपसृतः तम् इन्द्रियदेशम् — एषः आत्मा पुनर्न प्रतिपद्यते, कदाचित् व्यत्यासेन इन्द्रियमात्राः प्रवेशयति, ततः आन्ध्यबाधिर्यादिदोषप्राप्तौ दुर्भिषज्यम् दुःखभिषक्कर्मता ह अस्मै देहाय भवति, दुःखेन चिकित्सनीयोऽसौ देहो भवतीत्यर्थः । तस्मात् प्रसिद्ध्यापि स्वप्ने स्वयञ्ज्योतिष्ट्वम् अस्य गम्यते । स्वप्नो भूत्वा अतिक्रान्तो मृत्यो रूपाणीति तस्मात् स्वप्ने स्वयं ज्योतिरात्मा । अथो अपि खलु अन्ये आहुः — जागरितदेश एवास्य एषः, यः स्वप्नः — न सन्ध्यं स्थानान्तरम् इहलोकपरलोकाभ्यां व्यतिरिक्तम् , किं तर्हि इहलोक एव जागरितदेशः । यद्येवम् , किञ्च अतः ? शृणु अतो यद्भवति — यदा जागरितदेश एवायं स्वप्नः, तदा अयमात्मा कार्यकरणेभ्यो न व्यावृत्तः तैर्मिश्रीभूतः, अतो न स्वयं ज्योतिरात्मा — इत्यतः स्वयञ्ज्योतिष्ट्वबाधनाय अन्ये आहुः — जागरितदेश एवास्यैष इति । तत्र च हेतुमाचक्षते — जागरितदेशत्वे यानि हि यस्मात् हस्त्यादीनि पदार्थजातानि, जाग्रत् जागरितदेशे, पश्यति लौकिकः, तान्येव सुप्तोऽपि पश्यतीति । तदसत् , इन्द्रियोपरमात् ; उपरतेषु हि इन्द्रियेषु स्वप्नान्पश्यति ; तस्मात् नान्यस्य ज्योतिषः तत्र सम्भवोऽस्ति ; तदुक्तम् ‘न तत्र रथा न रथयोगाः’ (बृ. उ. ४ । ३ । १०) इत्यादि ; तस्मात् अत्रायं पुरुषः स्वयं ज्योतिर्भवत्येव । स्वयं ज्योतिः आत्मा अस्तीति स्वप्ननिदर्शनेन प्रदर्शितम् , अतिक्रामति मृत्यो रूपाणीति च ; क्रमेण सञ्चरन् इहलोकपरलोकादीन् इहलोकपरलोकादिव्यतिरिक्तः, तथा जाग्रत्स्वप्नकुलायाभ्यां व्यतिरिक्तः, तत्र च क्रमसञ्चारान्नित्यश्च — इत्येतत् प्रतिपादितं याज्ञवल्क्येन । अतः विद्यानिष्क्रयार्थं सहस्रं ददामीत्याह जनकः ; सोऽहम् एवं बोधितः त्वया भगवते तुभ्यम् सहस्रं ददामि ; विमोक्षश्च कामप्रश्नो मया अभिप्रेतः ; तदुपयोगी अयं तादर्थ्यात् तदेकदेश एव ; अतः त्वां नियोक्ष्यामि समस्तकामप्रश्ननिर्णयश्रवणेन — विमोक्षाय अत ऊर्ध्वं ब्रूहीति, येन संसारात् विप्रमुच्येयं त्वत्प्रसादात् । विमोक्षपदार्थैकदेशनिर्णयहेतोः सहस्रदानम् ॥

आरामं विवृणोति —

ग्राममित्यादिना ।

न तमित्यादेस्तात्पर्यमाह —

कष्टमिति ।

दृष्टिगोचरापन्नमपि न पश्यतीति संबन्धः ।

कष्टमित्यादिनोक्तं प्रपञ्चयति —

अहो इति ।

श्लोकानां तात्पर्यमुपसंहरति —

अत्यन्तेति ।

वाक्यान्तरमादाय तात्पर्यमुक्त्वाऽऽकाङ्क्षापूर्वकमक्षराणि व्याकरोति —

तं नेत्यादिना ।

तेषामभिप्रायमाह —

नूनमिति ।

इन्द्रियाण्येव द्वाराण्यस्येतीन्द्रियद्वारो जाग्रद्देहस्तस्मादिति यावत् ।

तथाऽपि सहसाऽसौ बोध्यतां का हानिरित्याशङ्क्याऽऽह —

तत्रेति ।

सहसा बोध्यमानत्वं सप्तम्यर्थः ।

किमत्र प्रमाणमित्याशङ्क्यानन्तरवाक्यमवतार्य व्याचष्टे —

तदेतदाहेत्यादिना ।

 पुनरप्रतिपत्तौ दोषप्रसंगं दर्शयति —

कदाचिदिति ।

व्यत्यासप्रवेशस्य कार्यं दर्शयन्दुर्भिषज्यमित्यादि व्याचष्टे —

तत इति ।

उक्तां प्रसिद्धिमुपसंहरति —

तस्मादिति।

वृत्तमनूद्य मतान्तरमुत्थपयति —

स्वप्नो भूत्वेत्यादिना ।

इतिशब्दो यस्मादर्थे ।

तदेव मतान्तरं स्फोरयति —

नेत्यादिना ।

उक्तमङ्गीकृत्य फलं पृच्छति —

यद्येवमिति ।

स्वप्नो जागरितदेश इत्येवं यदीष्टमतश्च किं स्यादिति प्रश्नार्थः ।

फलं प्रतिज्ञाय प्रकटयति —

शृण्विति ।

मतान्तरोपन्यासस्य स्वमतविरोधित्वमाह —

इत्यत इति ।

स्वप्नस्य जाग्रद्देशत्वं दूषयति —

तदसदिति ।

तस्य जाग्रद्देशत्वाभावे फलितमाह —

तस्मादिति ।

स्वप्ने बाह्यज्योतिषः संभवो नास्तीत्यत्र प्रमाणमाह —

तदुक्तमिति ।

बाह्यज्योतिरभावेऽपि स्वप्ने व्यवहारदर्शनात्तत्र स्वयञ्ज्योतिष्ट्वमाक्षेप्तृमशक्यमित्युपसंहरति —

तस्मादिति ।

कथं पुनर्विद्यायामनुक्तायां सहस्रदानवचनमित्याशङ्क्य वृत्तं कीर्तयति —

स्वयं ज्योतिरिति ।

मृत्यो रूपाण्यतिक्रामतीत्यत्र च कार्यकरणव्यतिरिक्तत्वमात्मनो दर्शितमित्याह —

अतिक्रामतीति ।

लोकद्वयसंचारवशादुक्तमर्थमनुद्रवति —

क्रमेणेति ।

आदिशब्दस्तत्तद्देहादिविषयः ।

स्थानद्वयसंचारवशादुक्तमनुभाषते —

तथेति ।

इहलोकपरलोकाभ्यामिवेति यावत् ।

लोकद्वये स्थानद्वये च क्रमसंचारप्रयुक्तमर्थान्तरमाह —

तत्र चेति ।

आत्मनः स्वयञ्ज्योतिषो देहादिव्यतिरिक्तस्य नित्यस्य ज्ञापितत्वादित्यतःशब्दार्थः ।

कामप्रश्नस्य निर्णीतत्वान्निराकाङ्क्षत्वमिति शङ्कां वारयति —

विमोक्षश्चेति ।

सम्यग्बोधस्तद्धेतुरिति यावत् ।

ननु स एव प्रागुक्तो नासौ वक्तव्योऽस्ति तत्राऽऽह —

तदुपयोगीति ।

अयमित्युक्तात्मप्रत्ययोक्तिः । तादर्थ्यात्पदार्थज्ञानस्य वाक्यार्थज्ञानशेषत्वादिति यावत् ।

पदार्थस्य वाक्यार्थबहिर्भावं दूषयति —

तदेकदेश एवेति ।

कामप्रश्नो नाद्यापि निर्णीत इत्यत्रोत्तरवाक्यं गमकमित्याह —

अत इति ।

कामप्रश्नस्यानिर्णीतत्वादिति यावत् । तेनापेक्षितेन हेतुनेत्यर्थः ।

विमोक्षशब्दस्य सम्यग्ज्ञानविषयत्वं सूचयति —

येनेति ।

सम्यग्ज्ञानप्राप्तौ गुरुप्रसादादस्य प्राधान्यं दर्शयति —

त्वत्प्रसादादिति ।

ननु विमोक्षपदार्थो निर्णीतोऽन्यथा सहस्रदानस्याऽऽकस्मिकत्वप्रसंगादत आह —

विमोक्षेति ॥ १४ ॥