बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यत् प्रस्तुतम् — आत्मनैवायं ज्योतिषास्ते इति, तत् प्रत्यक्षतः प्रतिपादितम् — ‘अत्रायं पुरुषः स्वयं ज्योतिर्भवति’ इति स्वप्ने । यत्तु उक्तम् — ‘स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि’ (बृ. उ. ४ । ३ । ७) इति, तत्र एतत् आशङ्क्यते — मृत्यो रूपाण्येव अतिक्रामति, न मृत्युम् ; प्रत्यक्षं ह्येतत् स्वप्ने कार्यकरणव्यावृत्तस्यापि मोदत्रासादिदर्शनम् ; तस्मात् नूनं नैवायं मृत्युमतिक्रामति ; कर्मणो हि मृत्योः कार्यं मोदत्रासादि दृश्यते ; यदि च मृत्युना बद्ध एव अयं स्वभावतः, ततः विमोक्षो नोपपद्यते ; न हि स्वभावात्कश्चित् विमुच्यते ; अथ स्वभावो न भवति मृत्युः, ततः तस्मात् मोक्ष उपपत्स्यते ; यथा असौ मृत्युः आत्मीयो धर्मो न भवति, तथा प्रदर्शनाय — अत ऊर्ध्वं विमोक्षाय ब्रूहीत्येवं जनकेन पर्यनुयुक्तः याज्ञवल्क्यः तद्दिदर्शयिषया प्रववृते —
यत् प्रस्तुतम् — आत्मनैवायं ज्योतिषास्ते इति, तत् प्रत्यक्षतः प्रतिपादितम् — ‘अत्रायं पुरुषः स्वयं ज्योतिर्भवति’ इति स्वप्ने । यत्तु उक्तम् — ‘स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि’ (बृ. उ. ४ । ३ । ७) इति, तत्र एतत् आशङ्क्यते — मृत्यो रूपाण्येव अतिक्रामति, न मृत्युम् ; प्रत्यक्षं ह्येतत् स्वप्ने कार्यकरणव्यावृत्तस्यापि मोदत्रासादिदर्शनम् ; तस्मात् नूनं नैवायं मृत्युमतिक्रामति ; कर्मणो हि मृत्योः कार्यं मोदत्रासादि दृश्यते ; यदि च मृत्युना बद्ध एव अयं स्वभावतः, ततः विमोक्षो नोपपद्यते ; न हि स्वभावात्कश्चित् विमुच्यते ; अथ स्वभावो न भवति मृत्युः, ततः तस्मात् मोक्ष उपपत्स्यते ; यथा असौ मृत्युः आत्मीयो धर्मो न भवति, तथा प्रदर्शनाय — अत ऊर्ध्वं विमोक्षाय ब्रूहीत्येवं जनकेन पर्यनुयुक्तः याज्ञवल्क्यः तद्दिदर्शयिषया प्रववृते —

उत्तरकण्डिकामवतारयितुं वृत्तं कीर्तयति —

यत्प्रस्तुतमिति ।

आत्मनैवेत्यादिना यदात्मनः स्वयञ्ज्योतिष्ट्वं ब्राह्मणादौ प्रस्तुतं तदत्रायमित्यादिना प्रत्यक्षतः स्वप्ने प्रतिपादितमिति संबन्धः ।

वृत्तमर्थान्तरमनूद्य चोद्यमुत्थापयति —

यत्तूक्तमिति ।

मृत्युं नातिक्रामतीत्यत्र हेतुमाह —

प्रत्यक्षं हीति ।

इच्छाद्वेषादिरादिशब्दार्थः ।

तथाऽपि कुतो मृत्युं नातिक्रमति तत्राऽऽह —

तस्मादिति ।

कार्यस्य कारणादन्यत्र प्रवृत्त्ययोगादिति यावत् ।

उक्तमुपपादयति —

कर्मणो हीति ।

अतः स्वप्नं गतो मृत्युं कर्माख्यं नातिक्रामतीति शेषः ।

मा तर्हि मृत्योरतिक्रमोऽभूत्को दोषस्तत्राऽऽह —

यदि चेति ।

स्वभावादपि मृत्योर्विमुक्तिमाशङ्क्याऽऽह —

न हीति ।

उक्तं हि - ‘ न हि स्वभावो भावनां व्यावर्तेतौष्ण्यद्रवेः’ इति ॥
कथं तर्हि मोक्षोपपत्तिरित्याशङ्क्याऽऽह —

अथेति ।

एषा च शङ्का प्रागेव राज्ञा कृतेति दर्शयन्नुत्तरमुत्थापयति —

यथेत्यादिना ।

तद्दिदर्शयिषयेत्यत्र तच्छब्देन मृत्योरतिक्रमणं गृह्यते ।