श्येनवाक्यमवतारयितुं वृत्तं कीर्तयति —
अत्र चेति ।
पूर्वसन्दर्भः सप्तम्यर्थः ।
देहद्वयेन सप्रयोजकेन वस्तुतोऽसंबन्धे फलितमाह —
स्वत इति ।
कथं तर्हि तत्र संसारित्वधीरित्याशङ्क्याह —
उपाधीति ।
औपाधिकस्यापि वस्तुत्वमाशङ्क्याऽऽह —
अविद्येति ।
वृत्तमनूद्योत्तरग्रन्थमवतारयन्भूमिकामाह —
तत्रेति ।
स्थानत्रयसंबन्धित्वेन विप्रकीर्णे विश्लिष्टं रूपमस्येत्यात्मा तथा । पञ्चीकृत्य विवक्षितं सर्वं विशेषणमादायेति यावत् ।
एकत्रेति वाक्योक्तिः । तत्र हेतुं वदञ्जाग्रद्वाक्येन विवक्षितात्मोक्तिरित्याह —
यस्मादिति ।
ससंगत्वादेर्दृश्यमानरूपस्य मिथ्यात्वं सूचयति —
अविद्ययेति ।
स्वप्नवाक्ये विवक्षितात्मसिद्धिमाशङ्क्याऽऽह —
स्वप्ने त्विति ।
तर्हि सुषुप्तवाक्ये तत्सिद्धिर्नेत्याह —
सुषुप्ते पुनरिति ।
तत्राप्यविद्यानिर्मोको न प्रतिभातीति भावः ।
एवं पातनिकां कृत्वा श्येनवाक्यमादत्ते —
एकवाक्यतयेति ।
पूर्ववाक्यानामिति शेषः ।
कुत्र तर्हि यथोक्तमात्मरूपं पञ्चीकृत्य प्रदर्श्यते तत्राऽऽह —
सुषुप्ते हीति ।
तत्राभयमित्यविद्याराहित्यमुच्यते सा च सुषुप्ते स्वरूपेण सत्यपि नाभिव्यक्ता भातीति द्रष्टव्यम् । यस्मात्सुषुप्ते यथोक्तमात्मरूपं वक्ष्यते तस्मादिति यावत् ।
एवंरूपमित्येतदेव प्रकटयति —
विलक्षणमिति ।
कर्यकरणविनिर्मुक्तं कामकर्माविद्यारहितमित्यर्थः ।
स्थानद्वयं हित्वा कथं सुषुप्तं प्रवेष्टुमिच्छतीति पृच्छति —
तत्कथमिति ।
स्वप्नादौ दुःखानुभवात्तत्त्यागेन सुषुप्तं प्राप्नोतीत्याह —
आहेति ।
अथोत्तरा श्रुतिः स्थानान्तरप्राप्तिमभिधत्तां तथाऽपि किं दृष्टान्तवचनेनेत्याशङ्क्याऽऽह —
दृष्टान्तेनेति ।
अस्यार्थस्य सुषुप्तिरूपस्येत्येतत् । स एवार्थस्तत्रेति सप्तम्यर्थः । परमात्माकाशं व्यावर्तयितुं भौतिकविशेषणम् । महाकायो मन्दवेगः श्येनः सुपर्णस्तु वेगवानल्पविग्रह इति भेदः । धारणे सौकर्यं वक्तुं स्वयमेवेत्युक्तम् । स्वप्नजागरितयोरवसानमन्तमज्ञातं ब्रह्म । तथा न कञ्चन स्वप्नमिति स्वप्नजागरितयोरविशेषेण सर्वं दर्शनं निषिध्यत इति शेषः ।