श्येनवाक्येनाऽऽत्मनः सौषुप्तं रूपमुक्तमिदानीं नाडीखण्डस्य संबन्धं वक्तुं चोदयति —
यद्यस्येति ।
परः सन्नुपाधिर्बुद्ध्यादिः ।
असंगत्वतः स्वतो बुद्ध्यादिसंबन्धासंभवमुपेत्याऽऽह —
यन्निमित्तं चेति ।
सिद्धान्ताभिप्रायमनूद्य पूर्ववादी विकल्पयति —
तस्या इति ।
आगन्तुकत्वमस्वाभाविकत्वम् ।
आद्ये मोक्षानुपपत्तिं विवक्षित्वाऽऽह —
यदि चेति ।
अस्तु तर्हि द्वितीयो मोक्षोपपत्तेरित्याशङ्क्याऽऽह —
तस्याश्चेति ।
मा भूदविद्याऽऽत्मस्वभावस्तद्धर्मस्तु स्याद्धर्म्यन्तराभावादित्याह —
कथं वेति ।
तत्रोत्तरत्वेनोत्तरग्रन्थमुत्थापयति —
सर्वानर्थेति ।