तद्वा अस्यैतदित्यनन्तरवाक्यतात्पर्यमाह —
इदानीमिति ।
विद्याविद्ययोस्तफलयोश्च प्रदर्शनानन्तरमिति यावत् ।
मोक्षमेव विशिनष्टि —
यत्रेति ।
पदद्वयस्यान्वयं दर्शयन्विवक्षितमर्थमाह —
तदेतदिति ।
यत्रेत्यन्तशब्दितं ब्रह्मोच्यते ।
व्याख्यातं पदद्वयमनूद्य वैशब्दस्य प्रसिद्धार्थत्वं मन्वानो रूपशब्देन षष्ठ्याः संबन्धं दर्शयति —
तदिति ।
अतिच्छन्दमिति प्रयोगे हेतुमाह —
रूपपरत्वादिति ।
कथमतिच्छन्दमित्यात्मरूपं विवक्ष्यते तत्राऽऽह —
छन्द इति ।
छन्दःशब्दस्य गायत्र्यादिच्छन्दोविषयस्य कथं कामविषयत्वमित्याशङ्क्याऽऽह —
अन्योऽसाविति ।
गायत्र्यादिविषयत्वं त्यक्त्वा छन्दःशब्दस्य कामविषयत्वमतःशब्दार्थः ।
यद्यात्मरूपं कामवर्जितमित्येतदत्र विवक्षितं किमिति तर्हि दैर्घ्यं प्रयुज्यते तत्राऽऽह —
तथाऽपीति ।
स्वाध्यायधर्मत्वं छान्दसत्वम् ।
वृद्धव्यवहामन्तरेण कामवाचित्वं छन्दःशब्दस्य कथमित्याशङ्क्याऽऽह —
अस्ति चेति ।
तस्य कामवचनत्वे सति सिद्धं यद्रूपमनूद्य तस्यार्थमुपसंहरति —
अत इति ।
तथा कामवर्जितत्ववदित्येतत् ।
नन्वत्राधर्मवर्जितत्वमेव प्रतीयते न धर्मवर्जितत्वं पाप्मशब्दस्याधर्ममात्रवचनत्वादत आह —
पाप्मशब्देनेति ।
उपक्रमानुसारेण पाप्मशब्दस्योभयविषयत्वे विशेषणमनूद्य विवक्षितमर्थं कथयति —
अपहतेति ।
तर्हि कार्यमेवाविद्याया निषिध्यते नेत्याह —
तत्कार्येति ।
तस्मादर्थे तच्छब्दः ।
वाक्यार्थमुपसंहरति —
यदेतदिति ।
कूर्चब्राह्मणान्तेऽपीदं रूपमुक्तमित्याह —
इदं चेति ।
आगमवशात्तत्रोक्तं चेत्किमित्यत्र पुनरुच्यते तत्राऽऽह —
इह त्विति ।
सविशेषत्वं चेदात्मत्वानुपपत्तिरित्यादिस्तर्कः ।
आगमसिद्धे किं तर्कोपन्यासेनेत्याशङ्क्याऽऽह —
दर्शितेति ।
स्त्रीवाक्यस्य संगतिं वक्तुं वृत्तमनुद्रवति —
अयमिति ।
अनन्वागतवाक्ये चाऽऽत्मनश्चेतनत्वमुक्तमित्याह —
स यदिति ।
आत्मनः सदा चैतन्यज्योतिष्ट्वं स्वरूपं न केवलमुक्तादागमादेव सिद्धं किन्तु पूर्वोक्तादनुमानाच्च स्थितमित्याह —
स्थितं चेति ।
वृत्तमनूद्य संम्बन्धं वक्तुकामश्चोदयति —
स यदीति ।
अत्रेति सुषुप्तिरुक्ता ।
चैतन्यस्वभावस्यैव सुषुप्ते विशेषज्ञानाभावं साधयति —
उच्यत इति ।
सुषुप्तिः सप्तम्यर्थः । अज्ञानं विशेषज्ञानाभावः ।
कोऽसावज्ञानहेतुस्तमाह —
एकत्वमिति ।
जीवस्य परेणाऽऽत्मना यदेकत्वं तत्कथं सुषुप्ते विशेषज्ञानाभावे कारणं तस्मिन्सत्यपि चैतन्यस्वभावानिवृत्तेरिति शङ्कते —
तत्कथमिति ।
तत्र स्त्रीवाक्यमुत्तरत्वेनोत्थापयति —
उच्यत इति ।
तत्र दृष्टान्तभागमाचष्टे —
दृष्टान्तेनेति ।
एकत्वकृतो विशेषज्ञानाभावो विवक्षितोऽर्थः परिष्वङ्गप्रयुक्तसुखाभिनिवेशादज्ञानं किमिति कल्प्यते स्वाभाविकमेव तत्किं न स्यादित्याशङ्क्याऽऽह —
अपरिष्वक्तस्त्विति ।
तर्हि परिष्वङ्गवतोऽपि स्वभावविपरिलोपासंभवाद्विशेषविज्ञानं स्यादिति चेन्नेत्याह —
परिष्वङ्गेति ।
स्त्रीपुंसलक्षणयोर्व्यामिश्रत्वं परिष्वङ्गस्तदुत्तरकालं संभोगफलप्राप्तिरेकत्वापत्तिस्तद्वशाद्विशेषाज्ञानमित्यर्थः ।
दार्ष्टान्तिकं व्याकरोति —
एवमेवेति ।
भूतमात्राः शरीरेन्द्रियलक्षणास्ताभिश्चिदात्मनस्तादात्म्याध्यासात्तत्प्रतिबिम्बो जातस्ततो विभक्तवद्भातीत्यत्र दृष्टान्तमाह —
सैन्धवेति ।
तस्य देहादौ प्रवेशं दृष्टान्तेन दर्शयति —
जलादाविति ।
उपसर्गबललब्धमर्थं कथयति —
एकीभूत इति ।
तादात्म्यं व्यावर्तयितुं निरन्तर इत्युक्तम् ।
परमात्माभेदप्रयुक्तमनवच्छिन्नत्वमाह —
सर्वात्मेति ।
एवं स्त्रीवाक्याक्षराणि व्याख्याय चोद्यपरिहारं प्रकटयति —
तत्रेति ।
प्रत्यगात्मनीति यावत् । इहेति सुषुप्तिरुच्यते । यथा परिष्वक्तयोः स्त्रीपुंसयोरेकत्वं पुंसो विशेषविज्ञानाभावे कारणं तथा परेणाऽऽत्मना सुषुप्ते जीवस्यैकत्वं विशेषविज्ञानाभावे तस्य तत्र कारणमुक्तमित्यर्थः ।
स्त्रीवाक्ये श्रौतमर्थमभिधायाऽऽर्थिकमर्थमाह —
तत्रेति ।
किं पुनर्नानात्वे कारणमिति तदाह —
नानात्वे चेति ।
उक्तमथ योऽन्यामित्यादावित्यर्थः ।
किमेतावता सुषुप्ते विशेषविज्ञानाभावस्याऽऽयातं तत्राऽऽह —
तत्रेति ।
विशेषविज्ञाने नानात्वं तत्र चाविद्या कारणमिति स्थिते सतीति यावत् । यदा तदेति सुषुप्तिर्विवक्षिता । प्रविविक्तत्वं कार्यकारणाविद्याविरहितत्वम् । सर्वेण पूर्णेन परमात्मना सहेत्यर्थः । विज्ञानात्मा षष्ठ्योच्यते ।
एकत्वफलमाह —
ततश्चेति ।
उक्तमुपजीव्याऽऽप्तकामवाक्यमवतार्य व्याचष्टे —
यस्मादिति ।
आप्तकामत्वं समर्थयते —
यस्मात्समस्तमिति ।
तदेव व्यतिरेकमुखेन विशदयति —
यस्य हीत्यादिना ।
विशेषणान्तरमाकाङ्क्षापूर्वकमादाय व्याचष्टे —
किमन्यस्मादित्यादिना ।
सुषुप्तेरन्यत्राऽऽत्मनः सकाशादन्यत्वेन प्रविभक्ता इव काम्यमानाः सुषुप्तावात्मैव कामास्तस्मादात्मकाममात्मरूपमित्येतद्दृष्टान्तेनाऽऽह —
यथेति ।
अवस्थाद्वये खल्वात्मनः सकाशादन्यत्वेन प्रविभक्ता इव कामाः काम्यन्त इति कामाः । न चैवं सुषुप्त्यवस्थायामात्मनस्ते भिद्यन्ते किन्तु सुषुप्तस्याऽऽत्मैव कामा इत्यात्मकामस्तद्रूपमित्यर्थः ।
तस्याऽऽत्मैवेत्यत्र हेतुमाह —
अन्यत्वेति ।
यद्यपि सुषुप्तेऽविद्या विद्यते तथाऽपि न साऽभिव्यक्ताऽस्तीत्यनर्थपरिहारोपपत्तिरित्यर्थः । कामानामात्माश्रयत्वपक्षं प्रतिक्षेप्तुं तृतीयं विशेषणम् । शोकमध्यं शोकस्यान्तरं प्रत्यग्भूतमिति यावत् ।
तर्हि शोकवत्त्वं प्राप्तं नेत्याह —
सर्वथेति ।
पक्षद्वयेऽपि शोकशून्यमात्मरूपम् । न हि शोको येनाऽऽत्मवांस्तस्य शोकवत्त्वं शोकस्याऽऽत्माधीनसत्तास्फुर्तेरात्मातिरेकेणाभावादित्यर्थः ॥ २१ ॥