बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अत्र पितापिता भवति मातामाता लोका अलोका देवा अदेवा वेदा अवेदाः । अत्र स्तेनोऽस्तेनो भवति भ्रूणहाभ्रूणहा चाण्डालोऽचाण्डालः पौल्कसोऽपौल्कसः श्रमणोऽश्रमणस्तापसोऽतापसोऽनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य भवति ॥ २२ ॥
ये तु वादिनः — हृदि श्रिताः कामा वासनाश्च हृदयसम्बन्धिनमात्मानमुपसृप्य उपश्लिष्यन्ति, हृदयवियोगेऽपि च अत्मनि अवतिष्ठन्ते पुटतैलस्थ इव पुष्पादिगन्धः — इत्याचक्षते ; तेषाम् ‘कामः सङ्कल्पः’ (बृ. उ. १ । ५ । ३) ‘हृदये ह्येव रूपाणि’ (बृ. उ. ३ । ९ । २०) ‘हृदयस्य शोकाः’ इत्यादीनां वचनानामानर्थक्यमेव । हृदयकरणोत्पाद्यत्वादिति चेत् , न, ‘हृदि श्रिताः’ (बृ. उ. ४ । ४ । ७) इति विशेषणात् ; न हि हृदयस्य करणमात्रत्वे ‘हृदि श्रिताः’ (बृ. उ. ४ । ४ । ७) इति वचनं समञ्जसम् , ‘हृदये ह्येव रूपाणि प्रतिष्ठितानि’ (बृ. उ. ३ । ९ । २०) इति च । आत्मविशुद्धेश्च विवक्षितत्वात् हृच्छ्रयणवचनं यथार्थमेव युक्तम् ; ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति च श्रुतेः अन्यार्थासम्भवात् । ‘कामा येऽस्य हृदि श्रिताः’ इति विशेषणात् आत्माश्रया अपि सन्तीति चेत् , न, अनाश्रितापेक्षत्वात् । न अत्र आश्रयान्तरमपेक्ष्य ‘ये हृदि’ इति विशेषणम् , किं तर्हि ये हृदि अनाश्रिताः कामाः तानपेक्ष्य विशेषणम् ; ये तु अप्ररूढा भविष्यन्तः भूताश्च प्रतिपक्षतो निवृत्ताः, ते नैव हृदि श्रिताः ; सम्भाव्यन्ते च ते ; अतो युक्तं तानपेक्ष्य विशेषणम् — ये प्ररूढा वर्तमाना विषये ते सर्वे प्रमुच्यन्ते इति । तथापि विशेषणानर्थक्यमिति चेत् , न, तेषु यत्नाधिक्यात् , हेयार्थत्वात् ; इतरथा अश्रुतमनिष्टं च कल्पितं स्यात् आत्माश्रयत्वं कामानाम् । ‘न कञ्चन कामं कामयते’ (बृ. उ. ४ । ३ । १९) इति प्राप्तप्रतिषेधात् आत्माश्रयत्वं कामानां श्रुतमेवेति चेत् , न, ‘सधीः स्वप्नो भूत्वा’ (बृ. उ. ४ । ३ । ७) इति परनिमित्तत्वात् कामाश्रयत्वप्राप्तेः ; असङ्गवचनाच्च ; न हि कामास्रयत्वे असङ्गवचनमुपपद्यते ; सङ्गश्च काम इत्यवोचाम । ‘आत्मकामः’ (बृ. उ. ४ । ३ । २१) इति श्रुतेः आत्मविषयोऽस्य कामो भवतीति चेत् , न, व्यतिरिक्तकामाभावार्थत्वात् तस्याः । वैशेषिकादितन्त्रन्यायोपपन्नम् आत्मनः कामाद्याश्रयत्वमिति चेत् , न, ‘हृदि श्रिताः’ (बृ. उ. ४ । ४ । ७) इत्यादिविशेषश्रुतिविरोधात् अनपेक्ष्याः ताः वैशेषिकादितन्त्रोपपत्तयः ; श्रुतिविरोधे न्यायाभासत्वोपगमात् । स्वयञ्ज्योतिष्ट्वबाधनाच्च ; कामादीनां च स्वप्ने केवलदृशिमात्रविषयत्वात् स्वयञ्ज्योतिष्ट्वं सिद्धं स्थितं च बाध्येत — आत्मसमवायित्वे दृश्यत्वानुपपत्तेः, चक्षुर्गतविशेषवत् ; द्रष्टुर्हि दृश्यम् अर्थान्तरभूतमिति, द्रष्टुः स्वयञ्ज्योतिष्ट्वं सिद्धम् ; तत् बाधितं स्यात् , यदि कामाद्याश्रयत्वं परिकल्प्येत । सर्वशास्त्रार्थविप्रतिषेधाच्च — परस्य एकदेशकल्पनायां कामाद्याश्रयत्वे च सर्वशास्त्रार्थजातं कुप्येत ; एतच्च विस्तरेण चतुर्थेऽवोचाम ; महता हि प्रयत्नेन कामाद्याश्रयत्वकल्पनाः प्रतिषेद्धव्याः, आत्मनः परेणैकत्वशास्त्रार्थसिद्धये ; तत्कल्पनायां पुनः क्रियमाणायां शास्त्रार्थ एव बाधितः स्यात् । यथा इच्छादीनामात्मधर्मत्वं कल्पयन्तः वैशेषिका नैयायिकाश्च उपनिषच्छास्त्रार्थेन न सङ्गच्छन्ते, तथा इयमपि कल्पना उपनिषच्छास्त्रार्थबाधनात् न आदरणीया ॥
अत्र पितापिता भवति मातामाता लोका अलोका देवा अदेवा वेदा अवेदाः । अत्र स्तेनोऽस्तेनो भवति भ्रूणहाभ्रूणहा चाण्डालोऽचाण्डालः पौल्कसोऽपौल्कसः श्रमणोऽश्रमणस्तापसोऽतापसोऽनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य भवति ॥ २२ ॥
ये तु वादिनः — हृदि श्रिताः कामा वासनाश्च हृदयसम्बन्धिनमात्मानमुपसृप्य उपश्लिष्यन्ति, हृदयवियोगेऽपि च अत्मनि अवतिष्ठन्ते पुटतैलस्थ इव पुष्पादिगन्धः — इत्याचक्षते ; तेषाम् ‘कामः सङ्कल्पः’ (बृ. उ. १ । ५ । ३) ‘हृदये ह्येव रूपाणि’ (बृ. उ. ३ । ९ । २०) ‘हृदयस्य शोकाः’ इत्यादीनां वचनानामानर्थक्यमेव । हृदयकरणोत्पाद्यत्वादिति चेत् , न, ‘हृदि श्रिताः’ (बृ. उ. ४ । ४ । ७) इति विशेषणात् ; न हि हृदयस्य करणमात्रत्वे ‘हृदि श्रिताः’ (बृ. उ. ४ । ४ । ७) इति वचनं समञ्जसम् , ‘हृदये ह्येव रूपाणि प्रतिष्ठितानि’ (बृ. उ. ३ । ९ । २०) इति च । आत्मविशुद्धेश्च विवक्षितत्वात् हृच्छ्रयणवचनं यथार्थमेव युक्तम् ; ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति च श्रुतेः अन्यार्थासम्भवात् । ‘कामा येऽस्य हृदि श्रिताः’ इति विशेषणात् आत्माश्रया अपि सन्तीति चेत् , न, अनाश्रितापेक्षत्वात् । न अत्र आश्रयान्तरमपेक्ष्य ‘ये हृदि’ इति विशेषणम् , किं तर्हि ये हृदि अनाश्रिताः कामाः तानपेक्ष्य विशेषणम् ; ये तु अप्ररूढा भविष्यन्तः भूताश्च प्रतिपक्षतो निवृत्ताः, ते नैव हृदि श्रिताः ; सम्भाव्यन्ते च ते ; अतो युक्तं तानपेक्ष्य विशेषणम् — ये प्ररूढा वर्तमाना विषये ते सर्वे प्रमुच्यन्ते इति । तथापि विशेषणानर्थक्यमिति चेत् , न, तेषु यत्नाधिक्यात् , हेयार्थत्वात् ; इतरथा अश्रुतमनिष्टं च कल्पितं स्यात् आत्माश्रयत्वं कामानाम् । ‘न कञ्चन कामं कामयते’ (बृ. उ. ४ । ३ । १९) इति प्राप्तप्रतिषेधात् आत्माश्रयत्वं कामानां श्रुतमेवेति चेत् , न, ‘सधीः स्वप्नो भूत्वा’ (बृ. उ. ४ । ३ । ७) इति परनिमित्तत्वात् कामाश्रयत्वप्राप्तेः ; असङ्गवचनाच्च ; न हि कामास्रयत्वे असङ्गवचनमुपपद्यते ; सङ्गश्च काम इत्यवोचाम । ‘आत्मकामः’ (बृ. उ. ४ । ३ । २१) इति श्रुतेः आत्मविषयोऽस्य कामो भवतीति चेत् , न, व्यतिरिक्तकामाभावार्थत्वात् तस्याः । वैशेषिकादितन्त्रन्यायोपपन्नम् आत्मनः कामाद्याश्रयत्वमिति चेत् , न, ‘हृदि श्रिताः’ (बृ. उ. ४ । ४ । ७) इत्यादिविशेषश्रुतिविरोधात् अनपेक्ष्याः ताः वैशेषिकादितन्त्रोपपत्तयः ; श्रुतिविरोधे न्यायाभासत्वोपगमात् । स्वयञ्ज्योतिष्ट्वबाधनाच्च ; कामादीनां च स्वप्ने केवलदृशिमात्रविषयत्वात् स्वयञ्ज्योतिष्ट्वं सिद्धं स्थितं च बाध्येत — आत्मसमवायित्वे दृश्यत्वानुपपत्तेः, चक्षुर्गतविशेषवत् ; द्रष्टुर्हि दृश्यम् अर्थान्तरभूतमिति, द्रष्टुः स्वयञ्ज्योतिष्ट्वं सिद्धम् ; तत् बाधितं स्यात् , यदि कामाद्याश्रयत्वं परिकल्प्येत । सर्वशास्त्रार्थविप्रतिषेधाच्च — परस्य एकदेशकल्पनायां कामाद्याश्रयत्वे च सर्वशास्त्रार्थजातं कुप्येत ; एतच्च विस्तरेण चतुर्थेऽवोचाम ; महता हि प्रयत्नेन कामाद्याश्रयत्वकल्पनाः प्रतिषेद्धव्याः, आत्मनः परेणैकत्वशास्त्रार्थसिद्धये ; तत्कल्पनायां पुनः क्रियमाणायां शास्त्रार्थ एव बाधितः स्यात् । यथा इच्छादीनामात्मधर्मत्वं कल्पयन्तः वैशेषिका नैयायिकाश्च उपनिषच्छास्त्रार्थेन न सङ्गच्छन्ते, तथा इयमपि कल्पना उपनिषच्छास्त्रार्थबाधनात् न आदरणीया ॥

भर्तृप्रपञ्चप्रस्थानमुत्थापयति —

ये त्विति ।

सत्येव हृदये तन्निष्ठानां कामादीनामात्मन्युपश्लेषो न तन्निवृत्तावित्याशङ्क्याऽऽह —

हृदयवियोगेऽपीति ।

तन्मते श्रुतिविरोधमाह —

तेषामिति ।

हृदयेन करणेनोत्पाद्यत्वादात्मविकाराणामपि कामादीनां हृदयसंबन्धसंभावान्नाऽऽनर्थक्यं श्रुतीनामिति शङ्कते —

हृदयेति ।

न कामादिसंबन्धमात्रं हृदयस्य श्रुत्यर्थः किन्त्वाश्रयाश्रयित्वं तच्च करणत्वे न स्यात् । न हि चक्षुराद्याश्रयं रूपादिज्ञानं दृष्टमिति परिहरति —

न हृदीति ।

चकाराद्वचनं न समञ्जसमिति संबध्यते ।

प्रदीपायत्तं घटज्ञानमिति वदन्तः करणायत्तमात्माश्रितं कामादिति तस्य तदाश्रयत्ववचनमौपचारिकमित्याशङ्क्याऽऽह —

आत्मविशुद्धेश्चेति ।

इतश्चेदं यथार्थमेवेत्याह —

ध्यायतीवेति ।

अन्यार्थासंभवाद्बुध्याश्रयणवचनस्येति शेषः ।

दक्षिणेनाक्ष्णा पश्यतीत्युक्ते वामेन न पश्यतीतिवत्प्रमुच्यन्ते हृदि श्रिता इति विशेषणमाश्रित्याऽऽशङ्कते —

कामा य ति ।

प्रकारान्तरेण विशेषणस्यार्थवत्त्वं दर्शयति —

नेत्यादिना ।

अत्रेति प्रकृतश्रुत्युक्तिः । आश्रयान्तरं बुद्ध्यतिरिक्तमात्माख्यम् ।

बुद्ध्यनाश्रिताः कामा एव न सन्ति यदपेक्षया हृदयाश्रयत्वविशेषणमित्याशङ्क्याऽऽह —

ये त्विति ।

प्रतिपक्षतो विषयदोषदर्शनादिति यावत् ।

कामानां वर्तमानत्वनियमाभावाद्भूतभविष्यतामपि संभवे फलितमाह —

अत इति ।

हृदयानाश्रितभूतभविष्यत्कामसंभवेऽपि सर्वकामनिवृत्तेर्विवक्षितत्वाद्वर्तमानविशेषणमनर्थकमिति शङ्कते —

तथाऽपीति ।

अतीतानागतकामाभावः संभवति स्वतः सिद्धो न तन्निवृत्तौ यत्नोऽपेक्ष्यते शुद्धात्मदिदृक्षुणा तु मुमुक्षुणा वर्तमानकामनिरासे यत्नाधिक्यमाधेयमिति ज्ञापयितुं वर्तमानग्रहणमिति परिहरति —

न तेष्विति ।

यदि यथोक्तं व्याख्यानमनादृत्याऽऽत्माश्रयत्वमेव कामानामाश्रीयते तदाऽश्रुतं मोक्षासंभवेनानिष्टं च कल्पितं स्यादित्याह —

इतरथेति ।

अश्रुतत्वमसिद्धमिति शङ्कते —

न कञ्चनेति ।

अर्थादाश्रयत्वं श्रुतमेव कामानामित्येतद्दूषयति —

नेत्यादिना ।

निषेधो हि प्राप्तिमपेक्षते न वास्तवं कामानामात्मधर्मत्वं प्राप्तिस्तु भ्रान्त्याऽपि संभवति । तस्मादात्मनो वस्तुतो न कामाद्याश्रयत्वमित्यर्थः ।

इतश्चाऽऽत्मनो न कामाद्याश्रयत्वमित्याह —

प्रसंगेति ।

नन्वसंगवचनमात्मनः संगाभावं साधयत्तस्य कामित्वे न विरुध्यते तत्राऽऽह —

संगश्चेति ।

कामश्च संगस्ततोऽसिद्धो हेतुरत्रेति शेषः ।

वाक्यान्तरमाश्रित्याऽऽत्मनि कामाश्रयत्वं शङ्कित्वा दूषयति —

आत्मेत्यादिना ।

इच्छादयः क्वचिदाश्रिता गुणत्वाद्रूपादिवदित्यनुमानात्परिशेषात्कामाद्याश्रयत्वमात्मनः सेत्स्यतीति शङ्कते —

वैशेषिकादीति ।

श्रुत्यवष्टम्भेन निराचष्टे —

नेत्यादिना ।

स्वयञ्ज्योतिष्ट्वबाधनाच्च नाऽऽत्माश्रयत्वं कामादीनामिति शेषः ।

तदेव विवृणोति —

कामादीनामिति ।

स्थितं चानुमानादिति शेषः । यद्यत्र समवेतं तत्तेन न दृश्यते । यथा चक्षुर्गतं कार्ष्ण्यं तेनैव चक्षुषा न दृश्यते तथा कामादीनामात्मसमवायित्वे दृश्यत्वं न स्याद्दृश्यत्वबलेनैव स्वयञ्ज्योतिष्ट्वं साधितं तथा च तद्बाधे पूर्वोक्तमनुमानमपि बाध्येतेत्यर्थः ।

कथं कामादीनामात्मदृश्यत्वमाश्रित्य स्वप्ने स्वयञ्ज्योतिष्ट्वस्योपदिष्टत्वं तत्राऽऽऽह —

द्रष्टुरिति ।

तथाऽपि तेषामात्माश्रयत्वे काऽनुपपत्तिस्तत्राऽऽह —

तद्बाधितमिति ।

यत्तु परमात्मैकदेशं जीवमाश्रित्य तदाश्रितं कामादिति तत्राऽऽह —

सर्वशास्त्रेति ।

तदेव स्फुटयति —

परस्येति ।

शास्त्रार्थजातं निरवयवत्वप्रत्यगेकत्वादि तस्य कथं कोपः स्यादित्याशङ्क्याऽऽह —

एतच्चेति ।

चतुर्थे चेद्भर्तृप्रपञ्चमतं निरस्तं तर्हि पुनर्निराकरणमकिञ्चित्करमित्याशङ्क्याऽऽह —

महतेति ।

परेण सह प्रत्यगात्मनो यदेकत्वं तस्य शास्त्रार्थस्य सिद्ध्यर्थमिति यावत् ।

अंशत्वादिकल्पनायामपि शास्त्रार्थसिद्धिमाशङ्क्याऽऽह —

तत्कल्पनायामिति ।

भर्तृप्रपञ्चकल्पनाया हेयत्वमुपसंहरति —

यथेत्यादिना ॥ २२ ॥