यद्वै तन्न पश्यतीत्यादेः संबन्धं वक्तुं वृत्तं कीर्तयति —
स्त्रीपुंसयोरिति ।
चकारादुक्तं स्वयञ्ज्योतिष्ट्वमिति संबध्यते ।
किमिदं स्वयञ्ज्योतिष्ट्वमिति तदाह —
स्वयञ्ज्योतिष्ट्वं नामेति ।
एवं वृत्तमनूद्योत्तरवाक्यव्यावर्त्यां शङ्कामाह —
यदीत्यादिना ।
स्वभावत्यागमेवाभिनयति —
न जानीयादिति ।
तत्त्यागाभावे सुषुप्ते विशेषविज्ञानराहित्यमयुक्तमित्याह —
अथेत्यादिना ।
आत्मा चिद्रूपोऽपि सुषुप्ते विशेषं न जानाति चेत्किं दुष्यतीत्याशङ्क्याऽऽह —
विप्रतिषिद्धमिति ।
परिहरति —
नेति ।
उभयं चैतन्यस्वभावत्वं विशेषविज्ञानराहित्यं चेत्यर्थः ।
उभयस्वीकारे शङ्कितं विप्रषेधमाकाङ्क्षापूर्वकं श्रुत्या निराकरोति —
कथमित्यादिना ।