यद्वै तदित्यादिवाक्यं चोदितार्थानुवादस्तत्परिहारस्तु पश्यन्नित्यादिवाक्यमिति विभजते —
यत्तत्रेति ।
न हीत्यादिवाक्यनिरस्यामाशङ्कामाह —
नन्विति ।
चक्षुरादिव्यापाराभावेऽपि सुषुप्ते दर्शनादि किं न स्यादित्याशङ्क्याऽऽह —
व्यापृतेष्विति ।
अस्तु तर्हि तत्रापि करणव्यापारो नेत्याह —
न चेति ।
अयमिति सुषुप्तपुरुषोक्तिः ।
न पश्यत्येवेति नियमं निषेधति —
न हीति ।
तत्र हेतुं वक्तुं प्रश्नपूर्वकं प्रतिज्ञां प्रस्तौति —
किं तर्हीति ।
तत्राऽऽकाङ्क्षापूर्वकं हेतुवाक्यमुत्थाप्य व्याचष्टे —
कथमित्यादिना ।
अविनाशित्वादित्येतद्व्याकुर्वन्दृष्टेर्विनाशाभावं स्पष्टयति —
यथेत्यादिना ।
द्रष्टुर्दृष्टिर्न नश्यतीत्यत्र विरोधं चोदयति —
नन्विति ।
विप्रतिषेधमेव साधयति —
दृष्टिश्चेति ।
कार्यस्यापि वचनादविनाशः स्यादिति शङ्कते —
नन्विति ।
तस्याकारकत्वान्नैवमिति परिहरति —
न वचनस्येति ।
तदेव स्फुटयति —
न हीति ।
यत्कृतकं तदनित्यमिति व्याप्त्यनुगृहीतानुमानविरोधाद्वचो न कार्यनित्यत्वबोधकमित्यर्थः ।
कूटस्थदृष्टिरेवात्र द्रष्टृशब्दार्थो न दृष्टिकर्ता तन्न विप्रषेधोऽस्तीति सिद्धान्तयति —
नैष दोष इति ।
आदित्यादिप्रकाशकत्ववदित्युक्तं दृष्टान्तं व्याचष्टे —
यथेति ।
दृष्टान्तेऽपि विप्रतिपन्नं प्रत्याऽऽह —
न हीति ।
दर्शनोपपत्तेरित्युक्तं दार्ष्टान्तिकं विभजते —
तथेति ।
आत्मनो नित्यदृष्टित्वे दोषमाशङ्कते —
गौणमिति ।
गौणस्य मुख्यापेक्षत्वान्मुख्यस्य चान्यस्य द्रष्टृत्वस्याभावान्मैवमित्युत्तरमाह —
नेत्यादिना ।
तामेवोपपत्तिमुपदर्शयति —
यदि हीत्यादिना ।
अन्यथा कूटस्थदृष्टित्वमन्तरेणेति यावत् । दर्शनप्रकारस्यान्यत्वं क्रियात्मत्वम् । तस्य निष्क्रियत्वश्रुतिस्मृतिविरोधादिति शेषः ।
द्रष्टृत्वान्तरानुपपत्तौ फलितमाह —
तदेवमेवेति ।
नित्यदृष्टित्वेनैवेत्यर्थः ।
उक्तेऽर्थे दृष्टान्तमाह —
यथेत्यादिना ।
तथाऽऽत्मनोऽपि द्रष्टृत्वं नित्येनैव स्वाभाविकेन चैतन्यज्योतिषा सिध्यति तदेव च द्रष्टृत्वं मुख्यं द्रष्टृत्वान्तरानुपपत्तेरिति शेषः ।
आत्मनो नित्यदृष्टिस्वभावत्वे फलितमाह —
तस्मादिति ।
तृजन्तं दृष्टृशब्दमाश्रित्य शङ्कते —
नन्विति ।
अत्राप्यनित्यक्रियाकर्तृविषयस्तृजन्तशब्दप्रयोग इति शेषः ।
तृजन्तशब्दप्रयोगस्यानित्यक्रियाकर्तृविषयत्वं व्यभिचरयन्नुत्तरमाह —
नेति ।
वैषम्याशङ्कते —
भवत्विति ।
आदित्यादिषु स्वाभाविकप्रकाशेन प्रकाशयितृत्वमस्तु कादाचित्कप्रकाशेन प्रकाशयितृत्वस्य तेष्वसंभवान्न त्वात्मनि नित्या दृष्टिरस्ति तन्मानाभावात् । तथा च कादाचित्कदृष्ट्यैव तस्य द्रष्टृतेत्यर्थः ।
प्रतीचश्चिद्रूपत्वस्य श्रौतत्वात्कर्तृत्वं विना प्रकाशयितृत्वमविशिष्टमित्युत्तरमाह —
न दृष्टीति ।
कूटस्थदृष्टिरात्मेत्युक्ते प्रत्यक्षविरोधं शङ्कते —
पश्यामीति ।
द्विविधोऽनुभवस्तस्य कूटस्थदृष्टित्वमनुगृह्णाति चक्षुरादिव्यापारभावापेक्षया पश्यामि न पश्यामीति धियोरात्मसाक्षिकत्वादित्युत्तरमाह —
न करणेति ।
आत्मदृष्टेर्नित्यत्वे हेत्वन्तरमाह —
उद्धृतेति ।
आत्मदृष्टेर्नित्यत्वमुपसंहरति —
तस्मादिति ।
तन्नित्यत्वोक्तिफलमाह —
अत इति ।