बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् । न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् ॥ २३ ॥
कथं तर्हि न पश्यतीति उच्यते — न तु तदस्ति ; किं तत् ? द्वितीयं विषयभूतम् ; किंविशिष्टम् ? ततः द्रष्टुः अन्यत् अन्यत्वेन विभक्तम् यत्पश्येत् यदुपलभेत । यद्धि तद्विशेषदर्शनकारणमन्तःकरणम् चक्षू रूपं च, तत् अविद्यया अन्यत्वेन प्रत्युपस्थापितमासीत् ; तत् एतस्मिन्काले एकीभूतम् , आत्मनः परेण परिष्वङ्गात् ; द्रष्टुर्हि परिच्छिन्नस्य विशेषदर्शनाय करणम् अन्यत्वेन व्यवतिष्ठते ; अयं तु स्वेन सर्वात्मना सम्परिष्वक्तः — स्वेन परेण प्राज्ञेन आत्मना, प्रिययेव पुरुषः ; तेन न पृथक्त्वेन व्यवस्थितानि करणानि, विषयाश्च ; तदभावात् विशेषदर्शनं नास्ति ; करणादिकृतं हि तत् , न आत्मकृतम् ; आत्मकृतमिव प्रत्यवभासते । तस्मात् तत्कृता इयं भ्रान्तिः — आत्मनो दृष्टिः परिलुप्यते इति ॥
यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् । न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् ॥ २३ ॥
कथं तर्हि न पश्यतीति उच्यते — न तु तदस्ति ; किं तत् ? द्वितीयं विषयभूतम् ; किंविशिष्टम् ? ततः द्रष्टुः अन्यत् अन्यत्वेन विभक्तम् यत्पश्येत् यदुपलभेत । यद्धि तद्विशेषदर्शनकारणमन्तःकरणम् चक्षू रूपं च, तत् अविद्यया अन्यत्वेन प्रत्युपस्थापितमासीत् ; तत् एतस्मिन्काले एकीभूतम् , आत्मनः परेण परिष्वङ्गात् ; द्रष्टुर्हि परिच्छिन्नस्य विशेषदर्शनाय करणम् अन्यत्वेन व्यवतिष्ठते ; अयं तु स्वेन सर्वात्मना सम्परिष्वक्तः — स्वेन परेण प्राज्ञेन आत्मना, प्रिययेव पुरुषः ; तेन न पृथक्त्वेन व्यवस्थितानि करणानि, विषयाश्च ; तदभावात् विशेषदर्शनं नास्ति ; करणादिकृतं हि तत् , न आत्मकृतम् ; आत्मकृतमिव प्रत्यवभासते । तस्मात् तत्कृता इयं भ्रान्तिः — आत्मनो दृष्टिः परिलुप्यते इति ॥

वाक्यान्तरमाकाङ्क्षापूर्वकमुत्थाप्य व्याचष्टे —

कथमित्यादिना ।

द्वितीयादिपदानां पौनरुक्त्यमाशङ्क्यार्थभेदं दर्शयति —

यद्धीत्यादिना ।

साभासमन्तःकरणं यत्पश्येदिति विशेषदर्शनकरणं प्रमातृ द्वितीयं तस्मादन्यच्चक्षुरादि प्रमाणं रूपादि च प्रमेयं विभक्तं तत्सर्वं जाग्रत्स्वप्नयोरविद्याप्रतिपन्नं सुषुप्तिकाले कारणमात्रतां गतमभिव्यक्तं नास्तीत्यर्थः ।

सुषुप्ते द्वितीयं प्रमातृरूपं नास्तीत्येतदुपपादयति —

आत्मन इति ।

प्रमातृरूपं पृथङ्नास्तीति शेषः ।

तथाऽपि करणव्यापारकृतं विषयदर्शनमात्मनः स्यादित्याशङ्क्याऽऽह —

द्रष्टुरिति ।

सुषुप्तस्यापि परिच्छिन्नत्वमाशङ्क्याऽऽह —

अयं त्विति ।

तस्य परेणैकीभावफलमाह —

तेनेति ।

विषयेन्द्रियाभावकृतं फलमाह —

तदभावादिति ।

किमिति विषयाद्यभावाद्विशेषदर्शनं निषिध्यते सत्त्वमेव तस्याऽऽत्मसत्त्वाधीनं किं न स्यादित्याशङ्क्याऽऽह —

करणादिति ।

नन्ववस्थाद्वये विशेषदर्शनमात्मकृतं प्रतिभाति तस्य प्रधानत्वादत आह —

आत्मकृतमिवेति ।

नन्वित्यादेस्तात्पर्यमुपसंहरति —

तस्मादिति ।

प्रमातृकरणविषयकृतत्वाद्विशेषदृष्टेस्तेषां च सुषुप्ताभावात्तत्कार्याया विशेषदृष्टेरपि तत्राभावादिति यावत् । तत्कृता जागरादावात्मकृतत्वेन भ्रान्तिप्रतिपन्नविशेषदर्शनाभावप्रयुक्तेत्यर्थः ॥ २३ ॥