वाक्यानि व्याख्याय स्वसिद्धान्तस्फुटीकरणार्थं विचारयति —
किं पुनरिति ।
धर्मभेदो धर्माणां सतां मिथो धर्मिणश्च भेदोऽस्तीति यावत् । धर्मस्य दृष्ट्यादिपदार्थस्येत्यर्थः । परोपाधिनिमित्तं चक्षुरद्युपाधिकृतमित्येतत् । धर्मान्यत्वं धर्मत्वं धर्मिणो मिथोऽन्यत्वं चेत्यर्थः ।
भर्तृप्रपञ्चमतेन पूर्वपक्षं गृह्णाति —
अत्रेति ।
गवादीनां सावयवत्वाद्रूपभेदसंभवादेकेन रूपेणाभिन्नत्वं रूपान्तरेण भिन्नत्वमित्युभयथात्वेऽपि निरवयवेष्वात्मादिषु कथमनेकरसत्वसिद्धिरित्याशङ्क्याऽऽह —
यथा स्थूलेष्विति ।
एकरूपत्वे वस्तुनो दृष्टान्तादृष्टेर्नानारूपत्वे गवादिदृष्टान्तदर्शनात्तदेवानुमेयम् । विमतं भिन्नाभिन्नं वस्तुत्वाद्गवादिवदित्यर्थः ।
यद्यपि गगनादिषु भिन्नाभिन्नत्वमनुमीयते तथाऽपि कथमात्मनि तदनुमानमित्याशङ्क्य वस्तुत्वस्य नानारूपत्वेनाव्यभिचारादात्मन्यपि यथोक्तमनुमानं निरङ्कुशप्रसरमित्याह —
सर्वत्रेति ।
यथोक्तानुमानानुग्रहाद्यद्वै तदित्यादेर्भिन्नाभिन्ने वस्तुनि तात्पर्यमिति भावः ।
भर्तृप्रपञ्चोक्तं वाक्यतात्पर्यं निराकरोति —
नेत्यादिना ।
चैतन्याविनाशे वाक्यतात्पर्यं चेत्कथं तर्हि दृष्ट्यादिभेदवचनमित्याशङ्क्याऽऽह —
यदस्येति ।
तद्धि सुषुप्त्यवस्थायामुपाधेरन्तःकरणस्य चक्षुरादिभेदाधीनपरिणामव्यापारनिवृत्तौ सत्यामुपाधिभेदस्यानुद्भास्यमानत्वात्तेन भिन्नमिवानुपलक्ष्यमाणस्वभावं यद्यपि तथाऽपि चक्षुर्द्वारेण जायमानायां बुद्धिवृत्तौ व्यक्तं चैतन्यं दृष्टिघ्राणद्वारेण जातायां तस्यां व्यक्तं घ्रातिरित्युपाधिभेदात्प्राप्तभेदानुवादेन चैतन्यस्याविनाशित्वे वाक्यतात्पर्यमित्यर्थः ।
उक्ते वाक्यतात्पर्ये स्थिते फलितमाह —
तत्रेति ।
इतश्च दृष्ट्यादिभेदकल्पना न श्लिष्टेत्याह —
सैन्धवेति ।
तदेव स्पष्टयति —
विज्ञानमिति ।
न दृष्ट्यादिभेदकल्पनेति शेषः ।
यथा घटाकाशो महाकाश इत्येकशब्दविषयत्वादुपाधिभेदेऽप्याकाशस्यैकत्वमिष्टं तथैकशब्दप्रवृत्तेरेकत्वं चित्तोऽपि स्वीकर्तव्यं तत्कुतो दृष्ट्यादिभेदसिद्धिरित्याह —
शब्दप्रवृत्तेश्चेति ।
तामेव विवृणोति —
लौकिकी चेति ।
यत्तु सिद्धान्ते दृष्टान्तो नास्तीति तत्राऽऽह —
दृष्टान्तेति ।
किमेकरूपत्वे वस्तुनो दृष्टान्तो नास्ति किं वा मिथ्यात्वे तन्नानारूपत्वस्येति वक्तव्यम् । नाऽऽद्यः । नानारूपवस्तुवादिभिरप्यैकस्यारूपस्यानवस्थापरिहारार्थमनानारूपत्वाङ्गीकारादस्माकं दृष्टान्तसिद्धेर्वस्तुत्वहेतोश्च तत्रैवानैकान्तिकत्वात्तस्मादेकरूपमेव वस्तु स्वीकर्तव्यमिति भावः ।
द्वितीयं दूषयति —
यथा हीति ।
तन्निमित्तमेवेत्यत्र तच्छब्देन स्वच्छस्वाभाव्यं परामृश्यते ।
स्फटिके हरितादिधर्माणां स्वाभाविकत्वं किं न स्यादित्याशङ्क्याऽऽह —
न चेति ।
तस्य हि स्वच्छस्वाभाव्यं तद्वशेन हरिताद्युपाधिभेदसंबन्धव्यतिरेकेणेति यावत् ।
एकस्य नानारूपत्वं मिथ्येत्यत्र दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह —
तथेति ।
आत्मा मिथ्यानानानिर्भास उपहितत्वात्स्फटिकवदित्यर्थः ।
किञ्चाऽऽत्मा मिथ्यानानात्वाधारः स्वच्छत्वात्संप्रतिपन्नवदित्याह —
प्रज्ञानेति ।
किञ्चाऽऽत्मा कल्पित नानात्वाधारो ज्योतिष्ट्वादादित्यादिज्योतिर्वदित्याह —
स्वयमिति ।
आदित्यादावकल्पितोऽपि भेदोऽस्तीत्याशङ्क्य विवक्षितं साम्यमाह —
यथा चेत्यादिना ।
अविभाग्यं वस्तुतो विभागायोग्यमिति यावत् । चक्षुरादीनि चावभासयदिति संबन्धः ।
आत्मनः सर्वावभासकत्वे वाक्योपक्रमं प्रमाणयति —
तथा चेति ।
यत्तु निरवयवेष्वपि नानारूपत्वमनुमेयमिति तत्राऽऽह —
न चेति ।
आकाशादीनां दृष्टान्तत्वमाशङ्क्य निराचष्टे —
यदपीत्यादिना ।
कथमाकाशस्यानेकधर्मवत्वमौपाधिकमित्याशङ्क्य तस्य सर्वगतत्वं तावदौपाधिकमिति साधयति —
आकाशस्येति ।
कथं तर्हि सर्वगतत्वव्यवहारस्तत्राऽऽह —
सर्वोपाधीति ।
नन्वाकाशस्य सर्वत्र गमनमपेक्ष्य सर्वगतत्वं किमिति न व्यवह्रियते तत्राऽऽह —
न त्विति ।
आकाशे गमनायोगं वक्तुं तत्स्वरूपमाह —
गमनं हीति ।
ननु कुतश्चिद्विभागे संयोगे च केनचिद्देशेन तत्कारणीभूता क्रियाऽपि श्येनादाविवाऽऽकाशे भविष्यति नेत्याह —
सा चेति ।
सावयवे हि श्येनादौ क्रिया दृश्यत आकाशं त्वविशेषं निरवयवं कुतस्तत्र क्रियेत्यर्थः ।
तथापि धर्मान्तराण्याकाशे भविष्यन्तीत्याशङ्क्य तेषामपि क्रियापूर्वकाणामुक्तन्यायकवलीकृतत्वमाह —
एवमिति ।
भेदाभेदाभ्यां दुर्वचत्वाच्च तत्र धर्मधर्मिभावो न संभवतीति भावः ।
आकाशे दर्शितन्यायमन्यत्रापि संचारयति —
तथेति ।
पार्थिवत्वं परमाणोरेकं रूपं गन्धवत्त्वं चापरमित्यनेकरूपत्वमित्याशङ्क्याऽऽह —
परमाणुर्नामेति ।
न हि पार्थिवत्त्वातिरेकि गन्धवत्त्वं प्रमाणिकमिति भावः ।
वैशेषिकपरिभाषामाश्रित्य शङ्कयति —
अथेति ।
पार्थिवे परमाणौ रसादिमत्त्वमनौपाधिकं न भवति जलादिसंसर्गकृतत्वात्तथा च निरुपाधिकभेदेनेदमुदाहरणमिति परिहरति —
न तत्रापीति ।
उक्तन्यायस्य दिगादावपि समत्वं मत्वोपसंहरति —
तस्मादिति ।
सन्ति परस्मिन्नात्मनि दृगादिशक्तिभेदास्तेषां मध्ये दृक्शक्तिश्चक्षुरात्मना रूपात्मना च पृथगेव परिणमते घ्रातिशक्तिश्च घ्राणात्मना गन्धात्मना चेत्यनेन क्रमेण परस्मिन्परिणामकल्पना भर्तृप्रपञ्चैर्या कृता साऽपि परस्यैकरूपत्वोपपादनेन निरस्तेत्याह —
एतेनेति ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥