बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स वा एष एतस्मिन्स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ॥ ३४ ॥
अत्र विज्ञानमयः स्वयञ्ज्योतिः आत्मा स्वप्ने प्रदर्शितः, स्वप्नान्तबुद्धान्तसञ्चारेण कार्यकरणव्यतिरिक्तता, कामकर्मप्रविवेकश्च असङ्गतया महामत्स्यदृष्टान्तेन प्रदर्शितः ; पुनश्च अविद्याकार्यं स्वप्न एव ‘घ्नन्तीव’ (बृ. उ. ४ । ३ । २०) इत्यादिना प्रदर्शितम् ; अर्थात् अविद्यायाः सतत्त्वं निर्धारितम् अतद्धर्माध्यारोपणरूपत्वम् अनात्मधर्मत्वं च ; तथा विद्यायाश्च कार्यं प्रदर्शितम् , सर्वात्मभावः, स्वप्ने एव प्रत्यक्षतः — ‘सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः’ (बृ. उ. ४ । ३ । २०) इति ; तत्र च सर्वात्मभावः स्वभावोऽस्य, एवम् अविद्याकामकर्मादिसर्वसंसारधर्मसम्बन्धातीतं रूपमस्य, साक्षात् सुषुप्ते गृह्यते — इत्येतद्विज्ञापितम् ; स्वयञ्ज्योतिरात्मा एषः परम आनन्दः, एष विद्याया विषयः, स एष परमः सम्प्रसादः, सुखस्य च परा काष्ठा — इत्येतत् एवमन्तेन ग्रन्थेन व्याख्यातम् । तच्च एतत् सर्वं विमोक्षपदार्थस्य दृष्टान्तभूतम् , बन्धनस्य च ; ते च एते मोक्षबन्धने सहेतुके सप्रपञ्चे निर्दिष्टे विद्याविद्याकार्ये, तत्सर्वं दृष्टान्तभूतमेव — इति, तद्दार्ष्टान्तिकस्थानीये मोक्षबन्धने सहेतुके कामप्रश्नार्थभूते त्वया वक्तव्ये इति पुनः पर्यनुयुङ्क्ते जनकः — अत ऊर्ध्वं विमोक्षायैव ब्रूहीति । तत्र महामत्स्यवत् स्वप्नबुद्धान्तौ असङ्गः सञ्चरति एक आत्मा स्वयञ्ज्योतिरित्युक्तम् ; यथा च असौ कार्यकरणानि मृत्युरूपाणि परित्यजन् उपाददानश्च महामत्स्यवत् स्वप्नबुद्धान्तावनुसञ्चरति, तथा जायमानो म्रियमाणश्च तैरेव मृत्युरूपैः संयुज्यते वियुज्यते च — ‘उभौ लोकावनुसञ्चरति’ (बृ. उ. ४ । ३ । ७) इति सञ्चरणं स्वप्नबुद्धान्तानुसञ्चारस्य दार्ष्टान्तिकत्वेन सूचितम् । तदिह विस्तरेण सनिमित्तं सञ्चरणं वर्णयितव्यमिति तदर्थोऽयमारम्भः । तत्र च बुद्धान्तात् स्वप्नान्तरम् अयमात्मा अनुप्रवेशितः ; तस्मात् सम्प्रसादस्थानं मोक्षदृष्टान्तभूतम् ; ततः प्राच्यव्य बुद्धान्ते संसारव्यवहारः प्रदर्शयितव्य इति तेन अस्य सम्बन्धः । स वै बुद्धान्तात् स्वप्नान्तक्रमेण सम्प्रसन्नः एषः एतस्मिन् सम्प्रसादे स्थित्वा, ततः पुनः ईषत्प्रच्युतः — स्वप्नान्ते रत्वा चरित्वेत्यादि पूर्ववत् — बुद्धान्तायैव आद्रवति ॥
स वा एष एतस्मिन्स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ॥ ३४ ॥
अत्र विज्ञानमयः स्वयञ्ज्योतिः आत्मा स्वप्ने प्रदर्शितः, स्वप्नान्तबुद्धान्तसञ्चारेण कार्यकरणव्यतिरिक्तता, कामकर्मप्रविवेकश्च असङ्गतया महामत्स्यदृष्टान्तेन प्रदर्शितः ; पुनश्च अविद्याकार्यं स्वप्न एव ‘घ्नन्तीव’ (बृ. उ. ४ । ३ । २०) इत्यादिना प्रदर्शितम् ; अर्थात् अविद्यायाः सतत्त्वं निर्धारितम् अतद्धर्माध्यारोपणरूपत्वम् अनात्मधर्मत्वं च ; तथा विद्यायाश्च कार्यं प्रदर्शितम् , सर्वात्मभावः, स्वप्ने एव प्रत्यक्षतः — ‘सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः’ (बृ. उ. ४ । ३ । २०) इति ; तत्र च सर्वात्मभावः स्वभावोऽस्य, एवम् अविद्याकामकर्मादिसर्वसंसारधर्मसम्बन्धातीतं रूपमस्य, साक्षात् सुषुप्ते गृह्यते — इत्येतद्विज्ञापितम् ; स्वयञ्ज्योतिरात्मा एषः परम आनन्दः, एष विद्याया विषयः, स एष परमः सम्प्रसादः, सुखस्य च परा काष्ठा — इत्येतत् एवमन्तेन ग्रन्थेन व्याख्यातम् । तच्च एतत् सर्वं विमोक्षपदार्थस्य दृष्टान्तभूतम् , बन्धनस्य च ; ते च एते मोक्षबन्धने सहेतुके सप्रपञ्चे निर्दिष्टे विद्याविद्याकार्ये, तत्सर्वं दृष्टान्तभूतमेव — इति, तद्दार्ष्टान्तिकस्थानीये मोक्षबन्धने सहेतुके कामप्रश्नार्थभूते त्वया वक्तव्ये इति पुनः पर्यनुयुङ्क्ते जनकः — अत ऊर्ध्वं विमोक्षायैव ब्रूहीति । तत्र महामत्स्यवत् स्वप्नबुद्धान्तौ असङ्गः सञ्चरति एक आत्मा स्वयञ्ज्योतिरित्युक्तम् ; यथा च असौ कार्यकरणानि मृत्युरूपाणि परित्यजन् उपाददानश्च महामत्स्यवत् स्वप्नबुद्धान्तावनुसञ्चरति, तथा जायमानो म्रियमाणश्च तैरेव मृत्युरूपैः संयुज्यते वियुज्यते च — ‘उभौ लोकावनुसञ्चरति’ (बृ. उ. ४ । ३ । ७) इति सञ्चरणं स्वप्नबुद्धान्तानुसञ्चारस्य दार्ष्टान्तिकत्वेन सूचितम् । तदिह विस्तरेण सनिमित्तं सञ्चरणं वर्णयितव्यमिति तदर्थोऽयमारम्भः । तत्र च बुद्धान्तात् स्वप्नान्तरम् अयमात्मा अनुप्रवेशितः ; तस्मात् सम्प्रसादस्थानं मोक्षदृष्टान्तभूतम् ; ततः प्राच्यव्य बुद्धान्ते संसारव्यवहारः प्रदर्शयितव्य इति तेन अस्य सम्बन्धः । स वै बुद्धान्तात् स्वप्नान्तक्रमेण सम्प्रसन्नः एषः एतस्मिन् सम्प्रसादे स्थित्वा, ततः पुनः ईषत्प्रच्युतः — स्वप्नान्ते रत्वा चरित्वेत्यादि पूर्ववत् — बुद्धान्तायैव आद्रवति ॥

स वा एष एतस्मिन्नित्याद्युत्तरग्रन्थस्य संबन्धं वक्तुं वृत्तं कीर्तयति —

अत्रेति ।

अत्रायं पुरुषः सयं ज्योतिर्भवतीति वाक्यं सप्तम्यर्थः ।

वृत्तमर्थान्तरमनुद्रवति —

स्वप्नान्तेति ।

कार्यकरणव्यतिरिक्तत्वं प्रदर्शितमिति संबन्धः ।

उक्तमर्थान्तरमाह —

कामेति ।

अथ यत्रैनं घ्नन्तीवेत्यादावुक्तमनुभाषते —

पुनश्चेति ।

किं तत्र कार्यप्रदर्शनसामर्थ्यान्निर्धारितमविद्यायाः सतत्त्वं तदाह —

अतद्धर्मेति ।

अनात्मधर्मत्वमात्मनि चैतन्यवदस्वाभाविकत्वम् ।

अविद्याकार्यवद्विद्याकार्यं च स्वप्ने सर्वात्मभावलक्षणं प्रत्यक्षत एव प्रदर्शितमित्याह —

तथेति ।

सुषुप्तेऽपि स्वप्नवदेतद्दर्शितमित्याह —

एवमिति ।

साक्षात्स्वरूपचैतन्यवशादित्येतत् । अन्यथोत्थितस्य सुखपरामर्शो न स्यादिति भावः ।

उक्तं विद्याकार्यं निगमयति —

एष इति ।

तमेव विद्याविषयं विशदयति —

स एष इति ।

वृत्तानुवादमुपसंहरति —

इत्येतदिति ।

एवमन्तेन ग्रन्थेन ब्रह्मलोकान्तवाक्येनेति यावत् ।

सोऽहमित्यादेस्तात्पर्यमनुवदति —

तच्चेति ।

यतो राजेत्थं मन्यतेऽतस्तस्य सहस्रदाने युक्ता प्रवृत्तिरित्यर्थः ।

अत ऊर्ध्वमित्यादेरभिप्रायमनुद्रवति —

ते चेति ।

यद्यपि यथोक्तलक्षणे मोक्षबन्धने प्रागेवोपदिष्टे तथाऽपि पूर्वोक्तं सर्वं दृष्टान्तभूतमेव तयोरिति यतो राजा भ्राम्यत्यतो मोक्षबन्धने दार्ष्टान्तिकभूते वक्तव्ये याज्ञवल्क्येनेति मन्यमानस्तं प्रेरयतीत्यर्थः ।

बन्धमोक्षयोर्वक्तव्यत्वेन प्राप्तयोरपि प्रथमं बन्धो वर्ण्यत इति वक्तुं दृष्टान्तं स्मारयति —

तत्रेति ।

दृष्टान्तमनूद्य दार्ष्टान्तिकस्य बन्धस्य सूत्रितत्वं दर्शयति —

यथा चेत्यादिना ।

उभौ लोकावित्यत्र प्रथममेवंशब्दो द्रष्टव्यः ।

वृत्तमनूद्यानन्तरप्रकरणमुत्थापयति —

तदिहेति ।

अज्ञः संसारी सप्तम्यर्थः । सनिमित्तं कामादिना निमित्तेन सहितमित्येतत् ।

प्रकरणारम्भमुक्त्वा समनन्तरवाक्यस्य व्यवहितेन संबन्धमाह —

तत्र चेति ।

स वा एष एतस्मिन्बुद्धान्ते रत्वेत्युपक्रम्य स्वप्नान्तायैवेति वाक्यं सप्तम्या परामृश्यते ।

स्वप्नान्तशब्दस्य स्वप्नविषयव्यावृत्यर्थं विशिनष्टि —

संप्रसादेति ।

कथं पुनः संप्रसन्नस्य संसारोपवर्णनमित्याशङ्क्याऽऽह —

तत इति ।

प्रागुक्तः सप्तम्यर्थो व्यवहितो ग्रन्थस्तेनेति परामृश्यते । समनन्तरग्रन्थः षष्ठ्योच्यते ।

वाक्यस्य व्यवहितेन संबन्धमुक्त्वा तदक्षराणि योजयति —

स वै बुद्धान्तादिति ।

स्वप्नान्ते रत्वा चरित्वेत्यादि बुद्धान्तायैवाऽऽद्रवतीत्येतदन्तं पूर्ववदिति योजना ॥ ३४ ॥