बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तद्यथानः सुसमाहितमुत्सर्जद्यायादेवमेवायं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन्याति यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ३५ ॥
इत आरभ्य अस्य संसारो वर्ण्यते । यथा अयमात्मा स्वप्नान्तात् बुद्धान्तमागतः ; एवम् अयम् अस्माद्देहात् देहान्तरं प्रतिपत्स्यत इति आह अत्र दृष्टान्तम् — तत् तत्र यथा लोके अनः शकटम् , सुसमाहितं सुष्ठु भृशं वा समाहितम् भाण्डोपस्करणेन उलूखलमुसलशूर्पपिठरादिना अन्नाद्येन च सम्पन्नम् सम्भारेण आक्रान्तमित्यर्थः ; तथा भाराक्रान्तं सत् , उत्सर्जत् शब्दं कुर्वत् , यथा यायात् गच्छेत् शाकटिकेनाधिष्ठितं सत् ; एवमेव यथा उक्तो दृष्टान्तः, अयं शारीरः शरीरे भवः — कोऽसौ ? आत्मा लिङ्गोपाधिः, यः स्वप्नबुद्धान्ताविव जन्ममरणाभ्यां पाप्मसंसर्गवियोगलक्षणाभ्याम् इहलोकपरलोकावनुसञ्चरति, यस्योत्क्रमणमनु प्राणाद्युत्क्रमणम् — सः प्राज्ञेन परेण आत्मना स्वयञ्ज्योतिःस्वभावेन अन्वारूढः अधिष्ठितः अवभास्यमानः — तथा चोक्तम् ‘आत्मनैवायं ज्योतिषास्ते पल्ययते’ (बृ. उ. ४ । ३ । ६) इति — उत्सर्जन्याति । तत्र चैतन्यात्मज्योतिषा भास्ये लिङ्गे प्राणप्रधाने गच्छति, तदुपाधिरप्यात्मा गच्छतीव ; तथा श्रुत्यन्तरम् — ‘कस्मिन्न्वहम्’ (प्र. उ. ६ । ३) इत्यादि, ‘ध्यायतीव’ (बृ. उ. ४ । ३ । ७) इति च ; अत एवोक्तम् — प्राज्ञेनात्मनान्वारूढ इति ; अन्यथा प्राज्ञेन एकीभूतः शकटवत् कथम् उत्सर्जयन् याति । तेन लिङ्गोपाधिरात्मा उत्सर्जन् मर्मसु निकृत्यमानेषु दुःखवेदनया आर्तः शब्दं कुर्वन् याति गच्छति । तत् कस्मिन्काले इत्युच्यते — यत्र एतद्भवति, एतदिति क्रियाविशेषणम् , ऊर्ध्वोच्छ्वासी, यत्र ऊर्ध्वोच्छ्वासित्वमस्य भवतीत्यर्थः । दृश्यमानस्याप्यनुवदनं वैराग्यहेतोः ; ईदृशः कष्टः खलु अयं संसारः — येन उत्क्रान्तिकाले मर्मसु उत्कृत्यमानेषु स्मृतिलोपः दुःखवेदनार्तस्य पुरुषार्थसाधनप्रतिपत्तौ च असामर्थ्यं परवशीकृतचित्तस्य ; तस्मात् यावत् इयमवस्था न आगमिष्यति, तावदेव पुरुषार्थसाधनकर्तव्यतायाम् अप्रमत्तो भवेत् — इत्याह कारुण्यात् श्रुतिः ॥
तद्यथानः सुसमाहितमुत्सर्जद्यायादेवमेवायं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन्याति यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ३५ ॥
इत आरभ्य अस्य संसारो वर्ण्यते । यथा अयमात्मा स्वप्नान्तात् बुद्धान्तमागतः ; एवम् अयम् अस्माद्देहात् देहान्तरं प्रतिपत्स्यत इति आह अत्र दृष्टान्तम् — तत् तत्र यथा लोके अनः शकटम् , सुसमाहितं सुष्ठु भृशं वा समाहितम् भाण्डोपस्करणेन उलूखलमुसलशूर्पपिठरादिना अन्नाद्येन च सम्पन्नम् सम्भारेण आक्रान्तमित्यर्थः ; तथा भाराक्रान्तं सत् , उत्सर्जत् शब्दं कुर्वत् , यथा यायात् गच्छेत् शाकटिकेनाधिष्ठितं सत् ; एवमेव यथा उक्तो दृष्टान्तः, अयं शारीरः शरीरे भवः — कोऽसौ ? आत्मा लिङ्गोपाधिः, यः स्वप्नबुद्धान्ताविव जन्ममरणाभ्यां पाप्मसंसर्गवियोगलक्षणाभ्याम् इहलोकपरलोकावनुसञ्चरति, यस्योत्क्रमणमनु प्राणाद्युत्क्रमणम् — सः प्राज्ञेन परेण आत्मना स्वयञ्ज्योतिःस्वभावेन अन्वारूढः अधिष्ठितः अवभास्यमानः — तथा चोक्तम् ‘आत्मनैवायं ज्योतिषास्ते पल्ययते’ (बृ. उ. ४ । ३ । ६) इति — उत्सर्जन्याति । तत्र चैतन्यात्मज्योतिषा भास्ये लिङ्गे प्राणप्रधाने गच्छति, तदुपाधिरप्यात्मा गच्छतीव ; तथा श्रुत्यन्तरम् — ‘कस्मिन्न्वहम्’ (प्र. उ. ६ । ३) इत्यादि, ‘ध्यायतीव’ (बृ. उ. ४ । ३ । ७) इति च ; अत एवोक्तम् — प्राज्ञेनात्मनान्वारूढ इति ; अन्यथा प्राज्ञेन एकीभूतः शकटवत् कथम् उत्सर्जयन् याति । तेन लिङ्गोपाधिरात्मा उत्सर्जन् मर्मसु निकृत्यमानेषु दुःखवेदनया आर्तः शब्दं कुर्वन् याति गच्छति । तत् कस्मिन्काले इत्युच्यते — यत्र एतद्भवति, एतदिति क्रियाविशेषणम् , ऊर्ध्वोच्छ्वासी, यत्र ऊर्ध्वोच्छ्वासित्वमस्य भवतीत्यर्थः । दृश्यमानस्याप्यनुवदनं वैराग्यहेतोः ; ईदृशः कष्टः खलु अयं संसारः — येन उत्क्रान्तिकाले मर्मसु उत्कृत्यमानेषु स्मृतिलोपः दुःखवेदनार्तस्य पुरुषार्थसाधनप्रतिपत्तौ च असामर्थ्यं परवशीकृतचित्तस्य ; तस्मात् यावत् इयमवस्था न आगमिष्यति, तावदेव पुरुषार्थसाधनकर्तव्यतायाम् अप्रमत्तो भवेत् — इत्याह कारुण्यात् श्रुतिः ॥

तद्यथेत्यादेरिति नु कामयमान इत्यन्तस्य सन्दर्भस्य तात्पर्यं तदिहेत्यत्रोक्तमनुवदति —

इत आरभ्येति ।

तद्यथेत्यस्माद्वाक्यादित्येतत् ।

दृष्टान्तवाक्यमुत्थाप्य व्याकरोति —

यथेत्यादिना ।

इत्यत्र दृष्टान्तमाहेति योजना । भाण्डोपस्करणेन भाण्डप्रमुखेन गृहोपस्करणेनेति यावत् ।

तदेवोपस्करणं विशिनष्टि —

उलूखलेति ।

पिठरं पाकार्थं स्थूलं भाण्डम् । अन्वयं दर्शयितुं यथाशब्दोऽनूद्यते ।

लिङ्गविशिष्टमात्मानं विशिनष्टि —

यः स्वप्नेति ।

जन्ममरणे विशदयति —

पाप्मेति ।

कार्यकरणानि पाप्मशब्देनोच्यन्ते ।

शरीरस्य प्राधान्यं द्योतयति —

यस्येति ।

उत्सर्जन्याति चेत्तदाऽङ्गीकृतमात्मनो गमनमित्याशङ्क्याऽऽह —

तत्रेति ।

लिङ्गोपाधेरात्मनो गमनप्रतीतिरित्यत्राऽऽथर्वणश्रुतिं प्रमाणयति —

तथा चेति ।

उत्सर्जन्यातीति श्रुतेर्मुख्यार्थत्वार्थमात्मनो वस्तुतो गमनं किं न स्यादित्याशङ्क्याऽऽह —

ध्यायतीवेति चेति ।

औपाधिकमात्मनो गमनमित्यत्र लिङ्गान्तरमाह —

अत एवेति ।

कथमेतावता निरुपाधेरात्मनो गमनं नेष्यते तत्राऽऽह —

अन्यथेति ।

प्रमाणफलं निगमयति —

तेनेति ।

तत्कस्मिन्नित्यत्र तच्छब्देनाऽऽर्तस्य शब्दविशेषकरणपूर्वकं गमनं गृह्यते ।

एतदूर्ध्वोच्छ्वासित्वमस्य यथा स्यात्तथाऽवस्था यस्मिन्काले भवति तस्मिन्काले तद्भमनमित्युपपादयति —

उच्यत इत्यादिना ।

किमिति प्रत्यक्षमर्थं श्रुतिरनुवदति तत्राऽऽह —

दृश्यमानस्येति ।

कथं संसारस्वरूपानुवादमात्रेण वैराग्यसिद्धिस्तत्राऽऽह —

ईदृश इति ।

ईदृशत्वमेव विशदयति —

येनेत्यादिना ।

अनुवादश्रुतेरभिप्रायमुपसंहरति —

तस्मादिति ॥ ३५ ॥