प्रश्नचतुष्टयमनूद्य तदुत्तरत्वेन स यत्रेत्यादि वाक्यमादाय व्याकरोति —
तदस्येत्यादिना ।
प्रश्नपूर्वकं कार्श्यनिमित्तं स्वाभाविकमागन्तुकं चेति दर्शयति —
किंन्निमित्तमित्यादिना ।
कथं ज्वरादिना कार्श्यप्राप्तिरित्याशङ्क्याऽऽह —
उपतप्यमानो हीति ।
यथोक्तनिमित्तद्वयवशात्कार्श्यप्राप्तिं निगमयति —
अणिमानमिति ।
कस्मिन्काले तदूर्ध्वोच्छ्वासित्वमस्येति प्रश्नस्योत्तरमुक्तया विधया सिद्धमित्याह —
यदेति ।
अवशिष्टप्रश्नत्रयस्योत्तरमाह —
यदोर्ध्वोच्छ्वासीति ।
तत्र हि कार्श्यनिमित्तं संभृतशकटवन्नानाशब्दकरणं स्वरूपं शरीरविमोक्षणं प्रयोजनमित्यर्थः ।
स यत्रेत्यादिवाक्यादर्थसिद्धमर्थमाह —
जरेति ।
तद्यथेत्यादिवाक्यं प्रश्नपूर्वकमादाय व्याचष्टे —
यदेत्यादिना ।
कथं बन्धनात्प्रमुच्यत इति संबन्धः ।
किमिति विषमनेकदृष्टान्तोपादानमेकेनापि विवक्षितसिद्धेरित्याशङ्क्याऽऽह —
विषमेति ।
कथं मरणस्यानियतान्यनेकानि निमित्तानि संभवन्तीत्याशङ्क्यानुभवमनुसृत्याऽऽह —
अनियतानीति ।
अथ मरणस्यानेकानियतनिमित्तवत्त्वसंकीर्तनं कुत्रोपयुज्यते तत्राऽऽह —
एतदपीति ।
तदर्थवत्वमेव समर्थयते —
यस्मादिति ।
इत्यप्रमत्तैर्भवितव्यमिति शेषः ।
वृत्तेन सह फलं येन रसेन संबध्यते स रसो बन्धनकारणभूतो बन्धनं वृन्तमेव वा बन्धनं यस्मिन्फलं बध्यते रसेनेति व्युत्पत्तेस्तस्माद्बन्धनादनेकानिमित्तवशात्पूर्वोक्तस्य फलस्य भवति प्रमोक्षणमित्याह —
बन्धनादित्यादिना ।
लिङ्गमात्मोपाधिरस्येति तद्विशिष्टः शारीरस्तथोच्यते । संप्रमुच्याऽऽद्रवतीति संबन्धः ।
समित्युपसर्गस्य तात्पर्यमाह —
नेत्यादिना ।
यदि स्वप्नावस्थायामिव मरणावस्थायां प्राणेन देहं रक्षन्नाद्रवतीति नाऽऽद्रियते केन प्रकारेण तर्हि तदा देहान्तरं प्रति गमनमित्याशङ्क्याऽऽह —
किं तर्हीति ।
वायुना प्राणेन सह करणजातमुपसंहृत्याऽऽद्रवतीति पूर्ववत्संबन्धः ।
पुनः प्रतिन्यायमिति प्रतीकमादाय पुनःशब्दस्य तात्पर्यमाह —
पुनरित्यादिना ।
तथा पुनराद्रवतीति संबन्धः ।
यथा पूर्वमिमं देहं प्राप्तवान्पुनरपि तथैव देहान्तरं गच्छतीत्याह —
प्रतिन्यायमिति ।
देहान्तरगमने कारणमाह —
कर्मेति ।
आदिशब्देन पूर्वप्रज्ञा गृह्यते । प्राणव्यूहाय प्राणानां विशेषाभिव्यक्तिलाभायेति यावत् ।
प्राणायेति श्रुतिः किमर्थमित्थं व्याख्यायते तत्राऽऽह —
सप्राण इति ।
एतच्च तदनन्तरप्रतिपत्त्यधिकरणे निर्धारितम् ।
प्राणायेति विशेषणस्याऽऽनर्थक्याद्युक्तं प्राणव्यूहायेति विशेषणमित्याह —
प्राणेति।
नन्वस्य प्राणः सह वर्तते चेत्तावतैव भोगसिद्धेरलं प्राणव्यूहेनेत्याशङ्क्याऽऽह —
तेन हीति ।
अन्यथा सुषुप्तिमूर्छयोरपि भोगप्रसक्तेरित्यर्थः । तादर्थ्याय प्राणस्य भोगशेषत्वसिध्यर्थमिति यावत् ॥ ३६ ॥