एवं ब्राह्मणमवतार्य तदक्षराणि व्याकरोति —
सोऽयमित्यादिना ।
गत्वा संमोहमिव नेतीत्युत्तरत्र संबन्धः ।
कथमात्मनो दौर्बल्यं तदाह —
यद्देहस्येति ।
किमित्युपचारो मुख्यमेवाऽऽत्मनो दौर्बल्यं किं न स्यादित्याशङ्क्याऽऽह —
न हीति ।
यथाऽयमबलभावं निगच्छति तथा संमोहं संमूढतामिव प्रतिपद्यते । विवेकाभावो हि संमोहः । तथा च संमूढतामिव निगच्छतीति युक्तमित्याह —
तथेति ।
इवशब्दार्थमाह —
न चेति ।
कथं पुनरात्मनः समारोपितो अपि संमोहः स्यान्नित्यचैतन्यज्योतिष्ट्वादित्याशङ्क्याऽऽह —
उत्क्रान्तीति ।
व्याकुलीभावो लिङ्गस्येति शेषः ।
तत्र लौकिकीं वार्तामनुकूलयति —
तथेति ।
यथाश्रुतमिवशब्दं गृहीत्वा वाक्यं व्याख्याय पक्षान्तरमाह —
अथवेति ।
इवशब्दप्रयोगस्योभयत्र योजनामेवाभिनयति —
अबल्यमिति ।
उभयत्र तद्योजने हेतुमाह —
उभयस्येति ।
तुल्यप्रत्ययेनाबल्यसंमोहयोरेककर्तृकत्वनिर्देशादप्युभयत्रेवकारो द्रष्टव्य इत्याह —
समानेति ।
अथेत्यादि वाक्यमवतार्य व्याकुर्वन्कस्मिन्काले तत्संप्रमोक्षणमित्यस्योत्तरमाह —
अथेत्यादिना ।
कथं वेत्युक्तं प्रश्नमनूद्य प्रश्नान्तरं प्रस्तौति —
कथमिति ।
अत्रोत्तरत्वेनोत्तरं वाक्यमादाय व्याकरोति —
उच्यत इत्यादिना ।
रूपादिप्रकाशनशक्तिमत्सत्त्वप्रधानभूतकार्यत्वात्तेजोमात्राश्चक्षुरादीनीत्युक्तं संप्रति समभ्याददान इत्यस्यार्थमाह —
ता एता इति ।
संहरमाणो हृदयमन्ववक्रामतीत्यन्वयः । तत्समिति विशेषणं स्वप्नापेक्षयेति संबन्धः ।
कथं स्वप्नापेक्षया विशेषणं तदाह —
न त्विति ।
आदानमात्रमपि स्वप्ने नास्तीति कुतस्तद्व्यावृत्त्यर्थं विशेषणमित्याशङ्क्याऽऽह —
अस्तीति ।
स एतास्तेजोमात्राः समभ्याददान इत्येतद्व्याख्याय हृदयमेवेत्यादि व्याचष्टे —
हृदयमित्यादिना ।
सविज्ञानो भवतीति वाक्यविशेषमाश्रित्याशङ्क्याऽऽह —
हृदय इति ।
कथमात्मनो निष्क्रियस्य तेजोमात्रादानकर्तृत्वमित्याशङ्क्याऽऽह —
बुद्ध्यादीति ।
तेषां तद्विक्षेपस्य चोपसंहारे सत्यात्मनस्तदादानकर्तृत्वमौपचारिकमित्यर्थः ।
तर्हि तद्विक्षेपोपसंहर्तृत्ववत्तदादानकर्तृत्वमपि मुख्यमेव भविष्यतीत्याशङ्क्याऽऽह —
न हीति।
आदिशब्देन क्रियाविशेषः सर्वो गृह्यते ।
कथं तर्हि प्रतीचि कर्तृत्वादिप्रथेत्याशङ्क्याऽऽह —
बुद्ध्यादीति ।
स यत्रेत्यादि वाक्यमाकाङ्क्षापूर्वकमवतार्य व्याकरोति —
कदा पुनरित्यादिना ।
तस्य पुरुषशब्दाद्भोक्तृत्वे प्राप्ते विशिनष्टि —
आदित्यांश इति ।
तस्य चाक्षुषत्वं साधयति —
भोक्तुरित्यादिना ।
यावद्देहधारणमिति कुतो विशेषणं तत्राऽऽह —
मरणकाले त्विति ।
आदित्यांशस्य चक्षुरनुग्रहमकुर्वतः स्वातन्त्र्यं वारयति —
स्वमिति ।
मरणावस्थायां चक्षुराद्यनुग्राहकदेवतांशानामधिदेवतात्मनोपसंहारे श्रुत्यन्तरं संवादयति —
तदेतदिति ।
तर्हि देहान्तरे वागादिराहित्यं स्यादित्याशङ्क्याऽऽह —
पुनरिति ।
संश्रयिष्यन्ति वागादयस्तत्तदेवताधिष्ठिता यथास्थानमिति शेषः ।
मुमूर्षोरिव स्वप्स्यतः सर्वाणि करणानि लिङ्गात्मनोपसंह्रियन्ते प्रबुध्यमानस्य चोत्पित्सोरिव तानि यथास्थानं प्रादुर्भवन्तीत्याह —
तथेति ।
उक्तेऽर्थे वाक्यं पातयति —
तदेतदाहेति ।
पराङ् पर्यावर्तत इति रूपवैमुख्यं चाक्षुषस्य विवक्षितमिति शेषः ॥ १ ॥