मतान्तरमुद्भावयति —
येऽप्याचक्षत इति ।
वैषयिकज्ञानानन्दापेक्षयाऽन्तरशब्दः ।
केयमभिव्यक्तिरुत्पत्तिर्वा प्रकाशो वा । नाऽऽद्यो मोक्षे सुखाद्युत्पत्तौ तदनित्यत्वापत्तेरित्यभिप्रेत्याऽऽह —
तैरिति ।
द्वितीयमालम्बते —
यदीति ।
तत्र दोषं वक्तुं विकल्पयति —
तत इति ।
द्वितीये खरविषाणवदपरोक्षाभिव्यक्तिर्न स्यादित्यभिप्रेत्याऽऽद्यमनुभाष्य दूषयति —
विद्यमानं चेदिति ।
उपलब्धिस्वभावस्तावदात्मा तस्य विद्यमानं सुखादि व्यज्यते चेज्ज्ञानानन्दयोर्देशादिव्यवधानाभावादानन्दः सदैव व्यज्यत इति मुक्तिविशेषणमनर्थकमित्यर्थः ।
चक्षुर्घटयोर्विषयविषयित्वप्रतिबन्धककुड्यादिवदधर्मादिप्रतिबन्धादानन्दो ज्ञानं च संसारदशायां न व्यज्यते मोक्षे तु व्यज्यते तदभावादिति शङ्कते —
अथेति ।
उपलब्धिदेशाद्भिन्नदेशस्यैव घटादेरुपलब्धिप्रतिबन्धदर्शनादनात्मभूतं सुखं न स्वभावभूतयोपलब्ध्या प्रकाशेत किन्तु विषयेन्द्रियसंपर्कादित्युत्तरमाह —
उपलब्धीति ।
अन्यतोऽभिव्यक्तौ किं स्यादिति चेत्तदाह —
तथा चेति ।
तत्साधनानि चेन्मुक्तौ स्युः संसारादविशेषः स्यादिति भावः ।
उपलब्धिव्यवधानमानन्दस्याङ्गिकृत्योक्तमिदानीं तदेव नास्तीत्याह —
उपलब्धीति ।
कदाचिदभिव्यक्तिरनभिव्यक्तिश्च कदाचिदित्येवं कालभेदेनोभयं किं न स्यादित्याशङ्क्याऽऽह —
न त्विति ।
अनन्दज्ञानयोर्विषयविषयित्वमभ्युपेत्य कादाचित्कीं तावदभिव्यक्तिर्निरस्ता संप्रति तदपि न संभवतीत्याह —
न चेति ।
आत्मभूतत्वं स्वाभाविकत्वम् । विमतं न समानाश्रयविषयं धर्मत्वात्प्रदीपप्रकाशवदिति भावः ।
मुक्तावानन्दज्ञानाभिव्यक्तिपक्षे दोषान्तरं वक्तुं भूमिकां करोति —
विज्ञानसुखयोश्चेति ।
तद्भेदापादननिष्ठमेवेत्याशङ्क्य विवक्षितं दोषमाह —
परमात्मेति ।
परमते निराकृते सिद्धान्तेऽपि दोषद्वयमाशङ्कते —
मोक्षस्येति ।
मोक्षार्थोऽधिको यत्नः शमदमादिः । शास्त्रं मोक्षविषयम् ।
मोक्षस्य निर्विशेषत्वेऽपि प्रत्यगविद्यातदुत्थानर्थध्वंसित्वेनोभयमर्थवदिति परिहरति —
नाविद्येति ।
तत्र नञर्थं विवृणोति —
नहीति ।
कथं तर्हि शास्त्राद्यर्थवत्त्वमित्याशङ्क्याऽऽह —
किन्त्विति ।
तत्र शास्त्रस्यार्थवत्वं समर्थयते —
तद्विषयेति ।
प्रस्तुतात्मविषयस्तच्छब्दः ।
संप्रति प्रयत्नस्यार्थवत्वं प्रकटयति
प्रागिति।
प्रथमस्तच्छब्दः शास्त्रविषयः । द्वितीयो मोक्षविषयः ।
आत्मनः सदैकरूपत्वं प्रागुक्तमाक्षिपति —
अविद्येति ।
आविद्यः सोऽपीति समाधत्ते —
नेति ।
यथा रज्ज्वाद्यविद्योत्थसर्पादेस्तद्विद्यया ध्वंसाद्वंसयो रज्ज्वादेर्न वास्तवो विशेषस्तथाऽऽत्मनोऽपि स्वाविद्यामात्रोत्थविशेषवत्त्वेऽपि तद्ध्वंसाध्वंसयोर्न वास्तवो विशेषोऽस्तीत्यर्थः । अदोषः सविशेषत्वदोषराहित्यम् ।
प्रकारान्तरेण सविशेषत्वं शङ्कते —
तिमिरेति ।
किमिदमविद्याकर्तृत्वं किं तज्जनकत्वं किं वा तदाश्रयत्वमिति विकल्प्याऽऽद्यं दूषयति —
न ध्यायतीवेति ।
आत्मनः स्वतोऽविद्याकर्तृत्वाभावे हेत्वन्तरमाह —
अनेकेति ।
विषयविषय्याकारोऽन्तःकरणस्य तत्र चिदाभासोदयश्चाऽऽत्मनो व्यापारस्तथा चानेकव्यापारसंनिपाते सत्यहं संसारीत्यविद्यात्मको भ्रमो जायते तस्मान्न तस्याऽऽत्मकार्यतेत्यर्थः ।
कल्पान्तरं प्रत्याह —
विषयत्वेति ।
अविद्यादेरात्मदृश्यत्वान्न तदाश्रयत्वं न हि तद्गतस्य तद्ग्राह्यत्वमंशतः स्वग्रहापत्तेरित्यर्थः ।
तदेव स्फोरयति —
यस्य चेति ।
अनुभवमनुसृत्य शङ्कते —
अहं नेत्यादिना ।
साक्षिसाक्ष्यभावेन भेदाभ्युपगमान्नाऽऽत्मनोऽविद्याश्रयत्वमित्युत्तरमाह —
न तस्यापीति ।
तदेव स्पष्टयति —
न हीति ।
अविद्यादेर्विवेकेन ग्रहीतर्यपि तद्विषये भ्रान्तत्वे का हानिरित्याशङ्क्याऽऽह —
तस्य चेति ।
अज्ञानं मुग्धत्वं चाऽऽत्मनो न विशेषणमिति विधान्तरेण दर्शयितुं चोद्यवाक्यमनुवदति —
न जान इति ।
तद्व्याचष्टे —
तद्दर्शिनश्चेति ।
अज्ञानादिस्तच्छब्दार्थः ।
दृश्यमानत्वमेव विशदयति —
कर्मतामिति ।
इति ब्रवीषीति संबन्धः ।
एवं परकीयं वाक्यं व्याख्याय फलितमाह —
तत्कथमिति ।
तत्र चोद्यवाक्यार्थे दर्शितरीत्या स्थिते सति कर्तृविशेषणं नाज्ञानमुग्धते स्यातां तयोः प्रत्येकं कर्मभूतत्वादित्यर्थः ।
विपक्षे दोषमाह —
अथेति ।
कथं कर्म स्यातामित्येतदेव व्याचष्टे —
दृशिनेति ।
तत्रापि कथंशब्दः संबध्यते । एतदेव स्फुटयति —
कर्म हीति ।
एवं सति व्याप्यव्यापकभावस्य भेदनिष्ठत्वे सतीत्येतत् ।
किञ्चाज्ञानमुपलब्धृधर्मो न भवत्युपलभ्यमानत्वाद्देहगतकार्श्यादिवदित्याह —
न चेति ।
अज्ञानतत्तत्कार्यमपि नाऽऽत्मधर्मः स्यादित्यतिदिशति —
तथेति ।
अज्ञानोत्थस्येच्छादेरात्मधर्मत्वनिराकरणे प्रतीतिविरोधः स्यादिति शङ्कते —
सुखेति ।
तेषां ग्राह्यत्वमङ्गीकृत्य परिहरति —
तथाऽपीति ।
आत्मनिष्ठत्वे सुखादीनां चैतन्यवदात्मग्राह्यत्वायोगात्तद्ग्राह्याणां तेषां न तद्धर्मतेति भावः ।
प्रकारान्तरेण निराकर्तुं निराकृतमेव चोद्यमनुद्रवति —
न जान इति ।
किं प्रमातुरज्ञानाद्याश्रयत्वमनुभवादभिदधासि तत्साक्षिणो वा । तत्राऽऽद्यं प्रत्याह —
भवत्विति ।
कल्पान्तरं निराकरोति —
यस्त्विति ।
न हि यो यत्र साक्षी स तत्राज्ञो मूढो वेति । तथा च सर्वसाक्षी नाज्ञानादिमान्भवतीत्यर्थः ।
आत्मनो मोहादिराहित्ये भगवद्वाक्यं प्रमाणयति —
तथेति ।
तस्य सर्वविशेषशून्यत्वे वाक्यान्तरमुदाहरति —
सममिति ।
आदिपदेन समं पश्यन्हि सर्वत्र । ज्योतिषामपि तज्ज्योतिरित्यादि गृह्यते ।
आत्मनो निर्विशेषत्वे प्रामाणिके स्वमतमुपसंहरति —
तस्मान्नेति ।
पक्षान्तरमनुभाषते —
ये त्विति ।
अतो निर्विशेषस्वाभाव्यादिति यावत् । अज्ञानाद्बन्धो ज्ञानान्मुक्तिरिति शास्रमर्थवादः । आदिशब्देन रुद्ररोदनाद्यर्थवादं दृष्टान्तं सूचयति ।
सोपहासं दूषयति —
त उत्सहन्त इति ।
न हि सविशेषत्वं शक्यमात्मनः प्रतिपत्तुं निर्विशेषत्वप्रत्यायकागमविरोधादिति भावः ।
कथं तर्हि भवद्भिरात्मतत्त्वमभ्युपगम्यते तत्राऽऽह —
वयं त्विति ।
प्रमाणविरुद्धार्थदर्शनं तच्छब्देन परामृश्यते ।
सत्त्वादीनामिव साम्यं दूषयति —
सर्वदेति ।
भेदाभेदमपवदति —
एकरसमिति ।
तत्र हेतुमाह —
अद्वैतमिति ।
द्वैताभावोपलक्षितत्वादित्यर्थः ।
ऐकरस्ये कौटस्थ्यं हेत्वन्तरमाह —
अविक्रियामिति ।
तदुपपादयति —
अजमित्यादिना ।
अमरं मरणायोग्यम् ।
तत्र सर्वत्राविद्यासंबन्धराहित्यं हेतुमाह —
अभयमिति ।
ननु ब्रह्मैवंविधं न त्वात्मतत्त्वमित्याशङ्क्याऽऽह —
ब्रह्मैवेति ।
यथोक्तं प्रत्यग्भूतं ब्रह्मेत्यत्र प्रमाणमाह —
इत्येष इति ।
तत्रैव विद्वदनुभवं प्रमाणयति —
इत्येवमिति ।
परपक्षनिरासेन प्रकृतं वाक्यार्थमुपसंहरति —
तस्मादिति ।
उपचारनिमित्तमाह —
विपरीतेति ।
आत्मा तत्त्वतः संसारीतिविपरीतग्रहवती या देहसन्ततिस्तस्या विच्छेदमात्रं ज्ञानफलमपेक्ष्योपचारमात्रमित्यर्थः ॥ ६ ॥