बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तदेष श्लोको भवति । यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति । तद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेतेऽथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ॥ ७ ॥
तत् तस्मिन्नेवार्थे एष श्लोकः मन्त्रो भवति । यदा यस्मिन्काले सर्वे समस्ताः कामाः तृष्णाप्रभेदाः प्रमुच्यन्ते, आत्मकामस्य ब्रह्मविदः समूलतो विशीर्यन्ते, ये प्रसिद्धा लोके इहामुत्रार्थाः पुत्रवित्तलोकैषणालक्षणाः अस्य प्रसिद्धस्य पुरुषस्य हृदि बुद्धौ श्रिताः आश्रिताः — अथ तदा, मर्त्यः मरणधर्मा सन् , कामवियोगात्समूलतः, अमृतो भवति ; अर्थात् अनात्मविषयाः कामा अविद्यालक्षणाः मृत्यवः इत्येतदुक्तं भवति ; अतः मृत्युवियोगे विद्वान् जीवन्नेव अमृतो भवति । अत्र अस्मिन्नेव शरीरे वर्तमानः ब्रह्म समश्नुते, ब्रह्मभावं मोक्षं प्रतिपद्यत इत्यर्थः । अतः मोक्षः न देशान्तरगमनादि अपेक्षते । तस्मात् विदुषो नोत्क्रामन्ति प्राणाः, यथावस्थिता एव स्वकारणे पुरुषे समवनीयन्ते ; नाममात्रं हि अवशिष्यते — इत्युक्तम् । कथं पुनः समवनीतेषु प्राणेषु, देहे च स्वकारणे प्रलीने, विद्वान् मुक्तः अत्रैव सर्वात्मा सन् वर्तमानः पुनः पूर्ववत् देहित्वं संसारित्वलक्षणं न प्रतिपद्यते — इत्यत्रोच्यते — तत् तत्र अयं दृष्टान्तः ; यथा लोके अहिः सर्पः, तस्य निर्ल्वयनी, निर्मोकः, सा अहिनिर्ल्वयनी, वल्मीके सर्पाश्रये वल्मीकादावित्यर्थः, मृता प्रत्यस्ता प्रक्षिप्ता अनात्मभावेन सर्पेण परित्यक्ता, शयीत वर्तेत — एवमेव, यथा अयं दृष्टान्तः, इदं शरीरं सर्पस्थानीयेन मुक्तेन अनात्मभावेन परित्यक्तं मृतमिव शेते । अथ इतरः सर्पस्थानीयो मुक्तः सर्वात्मभूतः सर्पवत् तत्रैव वर्तमानोऽपि अशरीर एव, न पूर्ववत् पुनः सशरीरो भवति । कामकर्मप्रयुक्तशरीरात्मभावेन हि पूर्वं सशरीरः मर्त्यश्च ; तद्वियोगात् अथ इदानीम् अशरीरः, अत एव च अमृतः ; प्राणः, प्राणितीति प्राणः — ‘प्राणस्य प्राणम्’ (बृ. उ. ४ । ४ । १८) इति हि वक्ष्यमाणे श्लोके, ‘प्राणबन्धनं हि सोम्य मनः’ (छा. उ. ६ । ८ । २) इति च श्रुत्यन्तरे ; प्रकरणवाक्यसामर्थ्याच्च पर एव आत्मा अत्र प्राणशब्दवाच्यः ; ब्रह्मैव परमात्मैव । किं पुनस्तत् ? तेज एव विज्ञानम् ज्योतिः, येन आत्मज्योतिषा जगत् अवभास्यमानं प्रज्ञानेत्रं विज्ञानज्योतिष्मत् सत् अविभ्रंशत् वर्तते । यः कामप्रश्नो विमोक्षार्थः याज्ञवल्क्येन वरो दत्तो जनकाय, सहेतुकः बन्धमोक्षार्थलक्षणः दृष्टान्तदार्ष्टान्तिकभूतः स एष निर्णीतः सविस्तरः जनकयाज्ञवल्क्याख्यायिकारूपधारिण्या श्रुत्या ; संसारविमोक्षोपाय उक्तः प्राणिभ्यः । इदानीं श्रुतिः स्वयमेवाह — विद्यानिष्क्रयार्थं जनकेनैवमुक्तमिति ; कथम् ? सोऽहम् एवं विमोक्षितस्त्वया भगवते तुभ्यं विद्यानिष्क्रयार्थं सहस्रं ददामि — इति ह एवं किल उवाच उक्तवान् जनको वैदेहः । अत्र कस्माद्विमोक्षपदार्थे निर्णीते, विदेहराज्यम् आत्मानमेव च न निवेदयति, एकदेशोक्ताविव सहस्रमेव ददाति ? तत्र कोऽभिप्राय इति । अत्र केचिद्वर्णयन्ति — अध्यात्मविद्यारसिको जनकः श्रुतमप्यर्थं पुनर्मन्त्रैः शुश्रूषति ; अतो न सर्वमेव निवेदयति ; श्रुत्वाभिप्रेतं याज्ञवल्क्यात् पुनरन्ते निवेदयिष्यामीति हि मन्यते ; यदि चात्रैव सर्वं निवेदयामि, निवृत्ताभिलाषोऽयं श्रवणादिति मत्वा, श्लोकान् न वक्ष्यति — इति च भयात् सहस्रदानं शुश्रूषालिङ्गज्ञापनायेति । सर्वमप्येतत् असत् , पुरुषस्येव प्रमाणभूतायाः श्रुतेः व्याजानुपपत्तेः ; अर्थशेषोपपत्तेश्च — विमोक्षपदार्थे उक्तेऽपि आत्मज्ञानसाधने, आत्मज्ञानशेषभूतः सर्वैषणापरित्यागः सन्न्यासाख्यः वक्तव्योऽर्थशेषः विद्यते ; तस्मात् श्लोकमात्रशुश्रूषाकल्पना अनृज्वी ; अगतिका हि गतिः पुनरुक्तार्थकल्पना ; सा च अयुक्ता सत्यां गतौ । न च तत् स्तुतिमात्रमित्यवोचाम । ननु एवं सति ‘अत ऊर्ध्वं विमोक्षायैव’ इति वक्तव्यम् — नैष दोषः ; आत्मज्ञानवत् अप्रयोजकः सन्न्यासः पक्षे, प्रतिपत्तिकर्मवत् — इति हि मन्यते ; ‘सन्न्यासेन तनुं त्यजेत्’ इति स्मृतेः । साधनत्वपक्षेऽपि न ‘अत ऊर्ध्वं विमोक्षायैव’ इति प्रश्नमर्हति, मोक्षसाधनभूतात्मज्ञानपरिपाकार्थत्वात् ॥
तदेष श्लोको भवति । यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति । तद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेतेऽथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ॥ ७ ॥
तत् तस्मिन्नेवार्थे एष श्लोकः मन्त्रो भवति । यदा यस्मिन्काले सर्वे समस्ताः कामाः तृष्णाप्रभेदाः प्रमुच्यन्ते, आत्मकामस्य ब्रह्मविदः समूलतो विशीर्यन्ते, ये प्रसिद्धा लोके इहामुत्रार्थाः पुत्रवित्तलोकैषणालक्षणाः अस्य प्रसिद्धस्य पुरुषस्य हृदि बुद्धौ श्रिताः आश्रिताः — अथ तदा, मर्त्यः मरणधर्मा सन् , कामवियोगात्समूलतः, अमृतो भवति ; अर्थात् अनात्मविषयाः कामा अविद्यालक्षणाः मृत्यवः इत्येतदुक्तं भवति ; अतः मृत्युवियोगे विद्वान् जीवन्नेव अमृतो भवति । अत्र अस्मिन्नेव शरीरे वर्तमानः ब्रह्म समश्नुते, ब्रह्मभावं मोक्षं प्रतिपद्यत इत्यर्थः । अतः मोक्षः न देशान्तरगमनादि अपेक्षते । तस्मात् विदुषो नोत्क्रामन्ति प्राणाः, यथावस्थिता एव स्वकारणे पुरुषे समवनीयन्ते ; नाममात्रं हि अवशिष्यते — इत्युक्तम् । कथं पुनः समवनीतेषु प्राणेषु, देहे च स्वकारणे प्रलीने, विद्वान् मुक्तः अत्रैव सर्वात्मा सन् वर्तमानः पुनः पूर्ववत् देहित्वं संसारित्वलक्षणं न प्रतिपद्यते — इत्यत्रोच्यते — तत् तत्र अयं दृष्टान्तः ; यथा लोके अहिः सर्पः, तस्य निर्ल्वयनी, निर्मोकः, सा अहिनिर्ल्वयनी, वल्मीके सर्पाश्रये वल्मीकादावित्यर्थः, मृता प्रत्यस्ता प्रक्षिप्ता अनात्मभावेन सर्पेण परित्यक्ता, शयीत वर्तेत — एवमेव, यथा अयं दृष्टान्तः, इदं शरीरं सर्पस्थानीयेन मुक्तेन अनात्मभावेन परित्यक्तं मृतमिव शेते । अथ इतरः सर्पस्थानीयो मुक्तः सर्वात्मभूतः सर्पवत् तत्रैव वर्तमानोऽपि अशरीर एव, न पूर्ववत् पुनः सशरीरो भवति । कामकर्मप्रयुक्तशरीरात्मभावेन हि पूर्वं सशरीरः मर्त्यश्च ; तद्वियोगात् अथ इदानीम् अशरीरः, अत एव च अमृतः ; प्राणः, प्राणितीति प्राणः — ‘प्राणस्य प्राणम्’ (बृ. उ. ४ । ४ । १८) इति हि वक्ष्यमाणे श्लोके, ‘प्राणबन्धनं हि सोम्य मनः’ (छा. उ. ६ । ८ । २) इति च श्रुत्यन्तरे ; प्रकरणवाक्यसामर्थ्याच्च पर एव आत्मा अत्र प्राणशब्दवाच्यः ; ब्रह्मैव परमात्मैव । किं पुनस्तत् ? तेज एव विज्ञानम् ज्योतिः, येन आत्मज्योतिषा जगत् अवभास्यमानं प्रज्ञानेत्रं विज्ञानज्योतिष्मत् सत् अविभ्रंशत् वर्तते । यः कामप्रश्नो विमोक्षार्थः याज्ञवल्क्येन वरो दत्तो जनकाय, सहेतुकः बन्धमोक्षार्थलक्षणः दृष्टान्तदार्ष्टान्तिकभूतः स एष निर्णीतः सविस्तरः जनकयाज्ञवल्क्याख्यायिकारूपधारिण्या श्रुत्या ; संसारविमोक्षोपाय उक्तः प्राणिभ्यः । इदानीं श्रुतिः स्वयमेवाह — विद्यानिष्क्रयार्थं जनकेनैवमुक्तमिति ; कथम् ? सोऽहम् एवं विमोक्षितस्त्वया भगवते तुभ्यं विद्यानिष्क्रयार्थं सहस्रं ददामि — इति ह एवं किल उवाच उक्तवान् जनको वैदेहः । अत्र कस्माद्विमोक्षपदार्थे निर्णीते, विदेहराज्यम् आत्मानमेव च न निवेदयति, एकदेशोक्ताविव सहस्रमेव ददाति ? तत्र कोऽभिप्राय इति । अत्र केचिद्वर्णयन्ति — अध्यात्मविद्यारसिको जनकः श्रुतमप्यर्थं पुनर्मन्त्रैः शुश्रूषति ; अतो न सर्वमेव निवेदयति ; श्रुत्वाभिप्रेतं याज्ञवल्क्यात् पुनरन्ते निवेदयिष्यामीति हि मन्यते ; यदि चात्रैव सर्वं निवेदयामि, निवृत्ताभिलाषोऽयं श्रवणादिति मत्वा, श्लोकान् न वक्ष्यति — इति च भयात् सहस्रदानं शुश्रूषालिङ्गज्ञापनायेति । सर्वमप्येतत् असत् , पुरुषस्येव प्रमाणभूतायाः श्रुतेः व्याजानुपपत्तेः ; अर्थशेषोपपत्तेश्च — विमोक्षपदार्थे उक्तेऽपि आत्मज्ञानसाधने, आत्मज्ञानशेषभूतः सर्वैषणापरित्यागः सन्न्यासाख्यः वक्तव्योऽर्थशेषः विद्यते ; तस्मात् श्लोकमात्रशुश्रूषाकल्पना अनृज्वी ; अगतिका हि गतिः पुनरुक्तार्थकल्पना ; सा च अयुक्ता सत्यां गतौ । न च तत् स्तुतिमात्रमित्यवोचाम । ननु एवं सति ‘अत ऊर्ध्वं विमोक्षायैव’ इति वक्तव्यम् — नैष दोषः ; आत्मज्ञानवत् अप्रयोजकः सन्न्यासः पक्षे, प्रतिपत्तिकर्मवत् — इति हि मन्यते ; ‘सन्न्यासेन तनुं त्यजेत्’ इति स्मृतेः । साधनत्वपक्षेऽपि न ‘अत ऊर्ध्वं विमोक्षायैव’ इति प्रश्नमर्हति, मोक्षसाधनभूतात्मज्ञानपरिपाकार्थत्वात् ॥

अत्रेति मोक्षप्रकरणोक्तिः । बन्धप्रकरणं दृष्टान्तयितुमपिशब्दः । उक्तेऽर्थे तदेष इत्याद्यक्षराणि व्याचष्टे —

तत्तस्मिन्नेवेति ।

यस्मिन्काले विद्यापरिपाकावस्थायामित्यर्थः ।

सुषुप्तिव्यावृत्त्यर्थं सर्वविशेषणमिति मत्वाऽऽह —

समस्ता इति ।

कामशब्दस्यार्थान्तरविषयत्वं व्यावर्तयति —

तृष्णेति ।

क्रियापदं सोपसर्गं व्याकरोति —

आत्मकामस्येति ।

तानेव विशिनष्टि —

ये प्रसिद्धा इति ।

कामानामात्माश्रयत्वं निराकरोति —

हृदीति ।

समूलतः कामवियोगादिति संबन्धः ।

कामवियोगादमृतो भवतीतिनिर्देशसामर्थ्यसिद्धमर्थमाह —

अर्थादिति ।

तेषां मृत्युत्वे किं स्यात्तदाह —

अत इति ।

अत्रेत्यादिना विवक्षितमर्थमाह —

अतो मोक्ष इति ।

आदिपदमुत्क्रान्त्यादिसंग्रहार्थम् ।

मुक्तेस्तदपेक्षाभावे फलितमाह —

तस्मादिति ।

तर्हि मरणासिद्धिरित्याशङ्क्याऽऽह —

यथेति ।

उत्क्रान्तिगत्यागतिराहित्यं यथावस्थितत्वम् ।

एतच्च पञ्चमे प्रतिपादितमित्याह —

नाममात्रमिति ।

तद्यथेत्यादिवाक्यनिरस्यां शङ्कामाह —

कथं पुनरिति ।

विदुषो विद्ययाऽऽत्ममात्रत्वेन प्राणादिषु बाधितेष्वपि देहे चेदसौ वर्तते ततोऽस्य पूर्ववद्देहित्वाद्विद्यावैयर्थ्यमित्यर्थः ।

दृष्टान्तेन परिहरति —

अत्रेत्यादिना ।

देहे वर्तमानस्यापि विदुषस्तत्राभिमानराहित्यं तत्रेत्युच्यते । यस्यां त्वचि सर्पो नितरां लीयते सा निर्लयनी सर्पत्वगुच्यते ।

सर्पनिर्मोकदृष्टान्तस्य दार्ष्टान्तिकमाह —

एवमेवेति ।

सर्पदृष्टान्तस्य दार्ष्टान्तिकं दर्शयति —

अथेति ।

अज्ञानेन सह देहस्य नष्टत्वमशरीरत्वादौ हेतुरथशब्दार्थः ।

अथशब्दावद्योतितहेत्ववष्टम्भेनाशरीरत्वं विशदयति —

कामेति ।

पूर्वमित्यविद्यावस्थोक्तिः । इदानीमिति विद्यावस्थोच्यते ।

व्युत्पत्त्यनुसारिणं रूढं च मुख्यं प्राणं व्यावर्तयति —

प्राणस्येति ।

श्लोके पर एवाऽऽत्मा यथा प्राणशब्दस्तथाऽत्रापीत्यर्थः ।

यथा च श्रुत्यन्तरे प्राणशब्दः पर एवाऽऽत्मा तथाऽऽत्रापीत्याह —

प्राणेति ।

किञ्च परविषयमिदं प्रकरणमथाकामयमान इति प्राज्ञस्य प्रकान्तत्वादथायमित्यादि वाक्यं च तद्विषयमन्यथा ब्रह्मादिशब्दानुपपत्तेः । तस्मादुभयसामर्थ्यादत्र पर एवाऽऽत्मा प्राणशब्दित इत्याह —

प्रकरणेति ।

विशेष्यं दर्शयित्वा विशेषणं दर्शयति —

ब्रह्मैवेति।

ब्रह्मशब्दस्य कमलासनादिविषयत्वं वारयति —

किं पुनरिति ।

तेजःशब्दस्य कार्यज्योतिर्विषयत्वमाशङ्क्याऽऽह —

विज्ञानेति ।

तत्र प्रमाणमाह —

येनेति ।

प्रज्ञा प्रकृष्टा ज्ञप्तिः स्वरूपचैतन्यं नेत्रमिव नेत्रं प्रकाशकमस्येति तथोक्तम् ।

सोऽहमित्यादेस्तात्पर्यं वक्तुं वृत्तं कीर्तयति —

यः कामप्रश्न इति ।

निर्णयप्रकारं संक्षिपति —

संसारेति ।

सोऽहमित्यादिवाक्यान्तरमुत्थापयति —

इदानीमिति ।

आकाङ्क्षापूर्वकं वाक्यमादाय विभजते —

कथमिति ।

सहस्रदानमाक्षिपति —

अत्रेति ।

सर्वस्वदानप्राप्तावपि सहस्रदाने हेतुमेकदेशीयं दर्शयति —

अत्रेत्यादिना ।

कदा तर्हि गुरवे सर्वस्वं राजा निवेदयिष्यति तत्राऽऽह —

श्रुत्वेति ।

ननु पुनः शुश्रूषुरपि राजा किमिति संप्रत्येव गुरवे न प्रयच्छति प्रभूता हि दक्षिणा गुरुं प्रीणयन्ती स्वीयां शुश्रूषा फलयति तत्राऽऽह —

यदि चेति ।

अनाप्तोक्तौ हृदयेऽन्यन्निधाय वाचाऽन्यनिष्पादनात्मकं व्याजोत्तरं युक्तं श्रुतौ त्वपौरुषेय्यामपास्ताशेषदोषशङ्कायां न व्याजोक्तिर्युक्ता तदीयस्वारसिकप्रामाण्यभङ्गप्रसंगादिति दूषयति —

सर्वमपीति ।

एकदेशीयपरिहारसंभवे हेत्वन्तरमाह —

अर्थेति ।

तदुपपत्तिमेवोपपादयति —

विमोक्षेति ।

तस्यापि पूर्वमसकृदुक्तेस्तदीयशुश्रूषाधीनं सहस्रदानमनुचितमित्याशङ्क्य शमादेर्ज्ञानसाधनत्वेन प्रागनुक्तेस्तेन सह भूयोऽपि संन्यासस्य वक्तव्यत्वयोगात्तदपेक्षया युक्तं सहस्रदानमित्याह —

अगतिका हीति ।

ननु संन्यासादि विद्यास्तुत्यर्थमुच्यते महाभागा हीयं यत्तदर्थी दुष्करमपि करोत्यतो नार्थशेषसिद्धिस्तत्राऽऽह —

न चेति ।

न तावत्संन्यासो विद्यास्तुतिर्विदित्वा व्युत्थायेति समानकर्तृत्वनिर्देशादिति पञ्चमे स्थितं नापि शमादिर्विद्यास्तुतिस्तत्रापि विधेर्वक्ष्यमाणत्वादित्यर्थः ।

अर्थशेषशुश्रूषया सहस्रदानमित्यत्र जनकस्याकौशलं चोदयति —

नन्विति ।

राज्ञः शङ्कितमकौशलं दूषयति —

नैष इति ।

तत्र हेतुमाह —

आत्मज्ञानवदिति ।

यथाऽऽत्मज्ञानं मोक्षे प्रयोजकं न तथा संन्यासो न चास्मिन्पक्षे तस्याकर्तव्यत्वं प्रतिपत्तिकर्मवदनुष्ठानसंभवादिति राजा यतो मन्यते ततः संन्यासस्य न ज्ञानतुल्यत्वमतो नात ऊर्ध्वं विमोक्षायैव ब्रूहीति पृच्छतीत्यर्थः ।

संन्यासस्य प्रतिपत्तिकर्मवत्कर्तव्यत्वे प्रमाणमाह —

संन्यासेनेति ।

ननु विविदिषासंन्यासमङ्गीकुर्वता न तस्य प्रतिपत्तिकर्मवदनुष्ठेयत्वमिष्यते तत्राऽऽह —

साधनत्वेति।

’त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम्’ इत्युक्तत्वादित्यर्थः ॥ ७ ॥