द्वैताभावे कथमनुद्रष्टव्यमित्याशङ्क्याऽऽह —
यस्मादिति ।
तमेवैकं प्रकारं प्रकटयति —
विज्ञानेति ।
परिच्छिन्नत्वं व्यवच्छिनत्ति —
आकाशवदिति ।
एकरसत्वं हेतूकृत्याप्रमेयत्वं प्रतिजानीते —
यस्मादिति ।
एतद्ब्रह्म यस्मादेकरसं तस्मादप्रमेयमिति योजना ।
हेत्वर्थं स्फुटयति —
सर्वैकत्वादिति ।
तथाऽपि कथमप्रमेयत्वं तदाह —
अन्येनेति ।
मिथो विरोधमाशङ्कते —
नन्विति ।
विरोधमेव स्फोरयति —
ज्ञायत इतीति ।
चोदितं विरोधं निराकरोति —
नैष दोष इति ।
संगृहीते समाधानं विशदयति —
यथेत्यादिना ।
तस्य मानान्तरविषयीकर्तुमशक्यत्वे हेतुमाह —
सर्वस्येति ।
इति सर्वद्वैतोपशान्तिश्रुतेरिति शेषः ।
आगमोऽपि तर्हि कथमात्मानमावेदयेदित्याशङ्क्याऽऽह —
प्रमात्रिति ।
आत्मनः स्वर्गादिवद्विषयत्वेनाऽऽगमप्रतिपाद्यत्वाभावे हेतुमाह —
प्रतिपादयित्रिति ।
तथाऽपि किमिति विषयत्वेनाप्रतिपाद्यत्वं तत्राऽऽह —
प्रतिपादयितुरिति ।
तदिति प्रतिपाद्यत्वमुक्तम् ।
कथं तर्हि तस्मिन्नागमिकं ज्ञानं तत्राऽऽह —
ज्ञानं चेति ।
परस्मिन्देहादावात्मभावस्याऽऽरोपितस्य निवृत्तिरेव वाक्येन क्रियते । तथा चाऽऽत्मनि परिशिष्टे स्वाभाविकमेव स्फुरणं प्रतिबन्धविगमात्प्रकटीभवतीति भावः ।
ननु ब्रह्मण्यात्मभावः श्रुत्या कर्तव्यो विवक्ष्यते न तु देहादावात्मत्त्वव्यावृत्तिरत आह —
न तस्मिन्निति ।
ब्रह्मणश्चेदात्मभावः सदा मन्यते कथमन्यथा प्रथेत्याशङ्क्याऽऽह —
नित्यो हीति ।
सर्वस्य पूर्णस्य ब्रह्मण इत्येतत् । अतद्विषयो ब्रह्मव्यतिरिक्तविषय इत्यर्थः ।
ब्रह्मण्यात्मभावस्य सदा विद्यमानत्वे फलितमाह —
तस्मादिति ।
अतद्विषयाभासो देहादावात्मप्रतिभासः । तस्मिन्ब्रह्मणीत्यर्थः ।
अन्यस्मिन्नात्मभावनिवृत्तिरेवाऽऽगमेन क्रियते चेत्तर्हि कथमात्मा तेन गम्यत इत्युच्यते तत्राऽऽह —
अन्येति ।
यद्यागमिकवृत्तिव्याप्यत्वेनाऽऽत्मजो मेयत्वमिष्यते कथं तर्हि तस्यामेयत्ववाचो युक्तिरित्याशङ्क्याऽऽह —
स्वतश्चेति ।
वृत्तिव्याप्यत्वेन मेयत्वं स्फुरणाव्याप्यत्वेन चामेयत्वमित्युपसंहरति —
इत्युभयमिति ।
यदुक्तं ध्रुवत्वं तदुपस्कारपूर्वकमुपपादयति —
विरज इत्यादिना ।
कथं जन्मनिषेधादितरे विकारा निषिध्यन्ते तत्राऽऽह —
सर्वेषामिति ॥ २० ॥