अद्वितीयं ब्रह्मेत्युत्सर्गप्रवृत्तं शास्त्रं प्रलयावस्थब्रह्मविषयं सृष्टिशास्त्रं तु विशेषप्रवृत्तं तस्यापवादस्ततो द्वैताद्वैतरूपं ब्रह्म सर्वोपनिषदर्थस्तदेव ब्रह्मानेन मन्त्रेण संक्षिप्यत इति भर्तृप्रपञ्चपक्षमुत्थापयति —
अत्रेत्यादिना ।
कार्यकारणयोरुत्पत्तिकाले पूर्णत्वमुक्त्वा स्थितिकालेऽपि तदाह —
उद्रिक्तमिति ।
प्रलयकालेऽपि तयोः पूर्णत्वं दर्शयति —
पुनरिति ।
कालभेदेन कार्यकारणयोरुक्तां पूर्णतां निगमयति —
एवमिति ।
कार्यकारणे द्वे पूर्णे चेत्तर्हि कथमद्वैतसिद्धिरित्याशङ्क्याऽऽह —
सा चेति ।
कथं तर्हि द्वयोरुक्तं पूर्णत्वं तदाह —
कार्यकारणयोरिति ।
एका पूर्णता व्यपदिश्यते च द्वयोरिति स्थिते लब्धमर्थमाह —
एवं चेति ।
एकं ह्यनेकात्मकमिति विप्रतिषेधमाशङ्क्य दृष्टान्तेन निराचष्टे —
यथा किलेति ।
एवमेकं ब्रह्मानेकात्मकमिति शेषः ।
ब्रह्मणो द्वैताद्वैतात्मकत्वेऽपि सत्यमद्वैतमसत्यमितरदित्याशङ्क्याऽऽह —
यथा चेत्यादिना ।
द्वैतस्य परमार्थसत्यत्वे कर्मकाण्डश्रुतिमनुकूलयति —
एवं चेति ।
विपक्षे दोषमाह —
यदा पुनरिति ।
अस्तु कर्मकाण्डप्रामाण्यं नेत्याह —
तथा चेति ।
विरोधोऽध्ययनविधेरिति शेषः ।
तमेव विरोधं साधयति —
वेदेति ।
कथं तर्हि विरोधसमाधिस्तत्राह —
तद्विरोधेति ।
प्राप्तं भर्तृप्रपञ्चप्रस्थानं प्रत्याचष्टे —
तदसदिति ।
विशिष्टमद्वितीयं ब्रह्म तद्विषयोत्सर्गापवादयोर्विकल्पसमुच्चययोश्चासंभवं वक्तुं प्रतिज्ञाभागं विभजते —
न हीति ।
तत्र प्रश्नपूर्वकं हेतुं विवृणोति —
कस्मादित्यादिना ।
यथेत्यादिग्रन्थस्य न च तथेत्यादिना संबन्धः ।
क्रियायामुत्सर्गापवादसंभावनामुदाहरति —
यथेत्यादिना ।
तथाऽन्यत्रापि क्रियायामुत्सर्गापवादौ द्रष्टव्याविति शेषः ।
वैधर्म्यदृष्टान्तस्य दार्ष्टान्तिकमाह —
न चेति ।
विषयभेदे सत्युत्सर्गापवादौ दृष्टौ न तावदद्वितीये ब्रह्मणि संभवतः । न हि ब्रह्माद्वयमेव जायते लीयते चेति संभावनास्पदमिति भावः ।
उत्सर्गापवादानुपपत्तिवद्ब्रह्मणि विकल्पानुपपत्तेश्च तदेकरसमेषितव्यमित्याह —
तथेति ।
विकल्पानुपपत्तिमुपपादयति —
यथेत्यादिना ।
संप्रति समुच्चयासंभवमभिदधाति —
विरोधाच्चेति ।
उत्सर्गापवादविकल्पसमुच्चयानामसंभवान्न युक्ता ब्रह्मणो नानारसत्वकल्पनेति फलितमाह —
तस्मादिति ।
परकीयकल्पनानुपपत्तौ हेत्वन्तरं प्रतिज्ञाय श्रुतिविरोधं प्रकटीकृत्य न्यायविरोधं प्रकटयति —
तथेति ।
ब्रह्मणोऽनेकरसत्वे स्यादिति शेषः । नित्यत्वानुपपत्तेरात्मनो नित्यत्वाङ्गीकारविरोधः स्यादित्यध्याहारः ।
ननु तस्य नित्यत्वं नाङ्गीक्रियते मानाभावादिति प्रासंगिकीमाशङ्कां प्रत्याह —
नित्यत्वं चेति ।
स्मृत्यादिदर्शनादित्यादिशब्देन स एव तु कर्मानुस्मृतिशब्दविधिभ्य इत्यधिकरणोक्ता हेतवो गृह्यन्ते । अनुमीयते कल्प्यते स्वीक्रियत इति यावत् । तद्विरोधश्च स्मृत्यादिदर्शनकृतात्मनित्यत्वानुमानविरोधश्चेत्यर्थः ।
आत्मनोऽनित्यत्वे दोषान्तरमाह —
भवदिति ।
कर्मकाण्डस्य सत्यार्थत्वं परेण कल्प्यते तदानर्थक्यमात्मानित्यत्वे स्पष्टमापतेदित्युक्तमेव स्फुटयति —
स्फुटमेवेति ।
ब्रह्मणो नानारसत्त्वे विरोधमुक्तमसहमानः स्वोक्तं स्मारयति —
नन्विति ।
समुद्रादीनां कार्यत्वसावयवत्वाभ्यामनेकात्मकत्वविरुद्धं ब्रह्मणस्तु नित्यत्वान्निरवयवत्वाच्च नानेकात्मकत्वं युक्तमिति वैषम्यमादर्शयन्नुत्तरमाह —
नेत्यादिना ।
ब्रह्मणो नानारसत्वकल्पनानुपपत्तिमुपसंहरति —
तस्मादिति ।
’अजो नित्यः शाश्वतोऽयं पुराणः’ इत्याद्याः स्मृतयः ।
ननु प्रत्यक्षाद्यविरोधेनोपनिषदां विषयसिद्ध्यर्थमेषा कल्पना क्रियते तथा च कथं साऽनुपपन्नेत्याशङ्क्याऽऽह —
अस्या इति ।
विरुद्धार्थत्वे कल्पितेऽपि तत्प्रामाण्यानुपपत्तेरविशेषादिति भावः ।
किञ्च ब्रह्मणो नानारसत्वं लौकिकं वैदिकं वा । नाऽऽद्यः । तस्यालौकिकत्वात्तन्नानारसत्वे लोकस्य तटस्थत्वात् । न द्वितीयः । तन्नानारसत्वस्य ध्येयत्वेन ज्ञेयत्वेन वा शास्त्रेणानुपदेशादित्याह —
अध्येयत्वाच्चेति ।
तदेव स्फुटयति —
न हीति ।
इतश्च नानारसं ब्रह्म न यथाशास्त्रप्रकाश्यमित्याह —
प्रज्ञानेति ।
चकारादुपदिशतीत्याकृष्यते । अनेकधादर्शनापवादाच्च नानारसं ब्रह्म शास्त्रार्थो न भवतीति शेषः ।
भेददर्शनस्य निन्दितत्वे लब्धमर्थमाह —
यच्चेति ।
अकर्तव्यत्वे प्राप्तमर्थं कथयति —
यच्च नेति ।
सामान्यन्यायं प्रकृते योजयति —
ब्रह्मण इति ।
कस्तर्हि शास्त्रार्थस्तत्राऽऽह —
यत्त्विति ।
ब्रह्मैकरस्ये प्रागुक्तं दोषमनुभाषते —
यत्तूक्तमिति ।
कर्मकाण्डस्य कर्मविषये न प्रामाण्यमसद्द्वैतविषयत्वाद्ब्रह्मकाण्डस्य त्वद्वैते प्रामाण्यं परमार्थाद्वैतवस्तुप्रतिपादकत्वात्तथा च विरोधोऽध्ययनविधेरित्यनुवादार्थः ।
कर्मकाण्डाप्रामाण्यं प्रत्याचष्टे —
तन्नेति ।
प्रसिद्धं भेदमादाय तत्रैव विधिनिषेधोपदेशस्य प्रवृत्तिनिवृत्तिद्वाराऽर्थवत्त्वान्न कर्मकाण्डानर्थक्यमित्यर्थः ।
ननु शास्त्रमेवाऽऽदौ भेदं बोधयित्वा पश्चादभ्युदयसाधनं कर्मोपदिशति । तथा च नास्ति भेदस्यात्यन्तः प्राप्तिरत आह —
न हीति ।
यथा हि शास्त्रं जातमात्रं पुरुषं प्रत्यद्वैतं वस्तु ज्ञापयित्वा पश्चाद्ब्रह्मविद्यामुपदिशतीति नेष्यते तथा प्रथममेव पुरुषं प्रति द्वैतं बोधयित्वा कर्म पुनर्बोधयतीत्यपि नाभ्युपेयं प्रथमतो भेदावेदनावस्थायामस्य शास्त्रानधिकारित्वादित्यर्थः ।
द्वैतस्योपदेशार्हत्वमङ्गीकृत्योक्तं तदेव नास्तीत्याह —
न चेति ।
ननु द्वैतस्य सत्यबुद्ध्यभावे श्रुत्युक्तानुष्ठानाय पुंसां प्रवृत्त्यनुपपत्तेः स्वप्रामाण्यसिद्ध्यर्थमेव द्वैतसत्यत्वं श्रुतिर्बोधयिष्यति नेत्याह —
न च द्वैतस्येति ।
द्वैतानृतत्ववादिषु कर्मजडानां प्रद्वेषप्रतीतेर्न प्रथमतो द्वैतानृतत्वबुद्धिर्न च द्वैतसत्यत्वं श्रुत्यर्थस्तत्परिचयहीनानामपि द्वैतसत्यत्वाभिनिवेशादित्यर्थः ।
किञ्च न द्वैतवैतथ्यं शास्त्रप्रामाण्यविघातकं यतो बौद्धादिभिः श्रेयसे प्रस्थापिताः स्वशिष्या द्वैतमिथ्यात्वावगमेऽपि स्वर्गकामश्चैत्यं वन्देतेत्यादिशास्त्रस्य प्रामाण्यं गृह्णन्ति । तथाऽग्निहोत्रादिशास्त्रस्यापि प्रामाण्यं भविष्यति साधनत्वशक्त्यनपहारादित्याह —
नापीति ।
काण्डद्वयस्य प्रामाण्योपपत्तिमुपसंहरति —
तस्मादित्यादिना ।
प्रसिद्धो योऽयं क्रियादिरूपे द्वैते दोषः सातिशयत्वादिस्तद्दर्शनं विवेकस्तद्वते तस्माद्द्वैताद्विपरीतमौदासीन्योपलक्षितं स्वरूपं तस्मिन्नवस्थानं कैवल्यं तदर्थिने मुमुक्षवे साधनचतुष्टयसंपन्नायेत्यर्थः ।
किञ्च तत्त्वज्ञानादूर्ध्वं पूर्वं वा काण्डयोर्विरोधः शङ्क्यते । नाऽऽद्य इत्याह —
अथेति ।
अवस्थाभेदादेकस्मिन्नपि पुरुषे काण्डद्वयस्य प्रामाण्यमविरुद्धमित्येवं स्थिते सत्युपनिषद्भ्यस्तत्त्वज्ञानोत्पत्त्यनन्तरं नान्तरीयकत्वेन प्राप्ते कैवल्ये पुरुषस्य नैराकाङ्क्ष्यं जायते न च निराकाङ्क्षं पुरुषं प्रति शास्त्रस्य शास्त्रत्वमस्ति ।
’प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते’ ॥
इति न्यायात्कृतकृत्यं प्रति प्रवर्तकत्वादिविरहिणः शास्त्रत्वायोगादतो ज्ञानादूर्ध्वं धर्म्यभावाद्विरोधासिद्धिरित्यर्थः ।
एकस्मिन्पुरुषे दर्शितन्यायं सर्वत्रातिदिशति —
तथेति ।
ज्ञानादूर्ध्वं विरोधाभावमुपसंहरति —
इति नेति ।
कल्पान्तरं प्रत्याह —
अद्वैतेति ।
तत्त्वज्ञानात्पूर्वं भेदस्यावस्थितत्वात्तमाविद्यमादायाधिकारिभेदादवस्थाभेदाद्वा काण्डयोरविरोधसिद्धिरित्यर्थः ।
भेदमेवोपपादयति —
अन्यतमेति ।
शिष्यादीनामन्यतमस्यैवावस्थानं चेदवस्थितस्येतरस्मिंश्च सापेक्षत्वान्न सोऽप्यवतिष्ठेत । न च ज्ञानात्प्रागन्यतमस्यैवावस्थानं सर्वेषामेव तेषां यथाप्रतिभासमवस्थानादतो न पूर्वं विरोधशङ्केत्यर्थः ।
ऊर्ध्वं विरोधशङ्काभावमधिकविवक्षयाऽनुवदति —
सर्वेति ।
कथं कैवल्यं विरोधाभावस्य सत्त्वादित्याशङ्क्याऽऽह —
नापीति ।
अद्वैतत्वादेवाभावस्यापि तत्त्वनिमज्जनादित्याह —
अत एवेति ।
अद्वितीयमेव ब्रह्म न द्वैताद्वैतात्मकमित्युपपादितमिदानीं ब्रह्मणो द्वैताद्वैतात्मकत्वाभ्युपगमेऽपि विरोधो न शक्यते परिहर्तुमित्याह —
अथापीति ।
तुल्यत्वात्तदभ्युपगमो वृथेति शेषः ।
उक्तमेवोपपादयति —
यदाऽपीति ।
द्वैताद्वैतात्मकं ब्रह्मेति पक्षे कथं विरोधो न समाधीयते द्वैतमद्वैतं चाधिकृत्य काण्डद्वयप्रामाण्यसंभवादित्याक्षिपति —
कथमिति ।
किं ब्रह्मविषयः शास्त्रोपदेशः किं वाऽब्रह्मविषयः । प्रथमे द्वैताद्वैतरूपस्यैकस्यैव ब्रह्मणोऽभ्युपगमात्तस्य च नित्यमुक्तत्वान्नोपदेशः संभवतीत्याह —
एकं हीति ।
तस्योपदेशाभावे हेत्वन्तरमाह —
न चेति ।
उपदेष्टा हि ब्रह्मणोऽन्योऽनन्यो वा । नाऽऽद्योऽभ्युपगमविरोधात् । न द्वितीयो भेदमन्तरेणोपदेश्योपदेशकभावासंभवादिति भावः ।
कल्पान्तरमुत्थापयति —
अथेति ।
प्रतिज्ञाविरोधेन निराकरोति —
तदेति ।
किञ्च सर्वस्य ब्रह्मरूपत्वे यः समुद्रदृष्टान्तः स न स्यात्परस्परोपदेशस्याब्रह्मविषयत्वादित्याह —
यस्मिन्निति ।
अथ यथा फेनादिविकाराणां भिन्नत्वेऽपि समुद्रोदकात्मत्वं तथा जीवादीनां भिन्नत्वेऽपि ब्रह्मस्वभावविज्ञानैक्याद्ब्रह्म सर्वमिति न विरुध्यते तत्राऽऽह —
न चेति ।
सर्वस्य ब्रह्मत्वमङ्गीकृतं चेद्ब्रह्मविषय एवोपदेशः स्याद्भेदस्याविचारितरमणीयत्वादित्यर्थः ।
ननु नानारूपवस्तुसमुदायो ब्रह्म तत्र प्रदेशभेदादुपदेश्योपदेशकभावो ब्रह्म तु नोपदेश्यमुपदेशकं चेति तत्राऽऽह —
न हीति ।
तत्र हेतुमाह —
समुद्रेति ।
यथा समुद्रस्योदकात्मना फेनादिष्वेकत्वं तथा देवदत्तक्षेत्रज्ञस्य वागाद्यवयवेष्वेकत्वेन विज्ञानवत्त्वान्न व्यवस्थासंभवस्तथा ब्रह्मण्यपि द्रष्टव्यमित्यर्थः ।
मतान्तरनिराकरणमुपसंहरति —
तस्मादिति ।
आत्मैकरस्यप्रतिपादिका श्रुतिर्न्यायश्च सावयवस्यानेकात्मकस्येत्यादावुक्तः । अभिप्रेतार्थासिद्धिर्भवत्कल्पनानर्थक्यं चेत्यादिना दर्शिता । एवङ्कल्पनायामेकानेकात्मकं ब्रह्मेत्यभ्युपगतावित्यर्थः ।
परकीयव्याख्यानासंभवे फलितमाह —
तस्मादिति ।