ध्यानशेषत्वेनोपनिषदर्थं ब्रह्मानूद्य तद्विधानार्थं तस्मिन्विनियुक्तं मन्त्रमुत्थापयति —
ओं खमिति ।
इषे त्वेत्यादिवत्तस्य कर्मान्तरे विनियुक्तत्वमाशङ्क्याऽऽह —
अयं चेति ।
विनियोजकाभावादिति भावः ।
तर्हि ध्यानेऽपि नायं विनियुक्तो विनियोजकाभावाविशेषादित्याशङ्क्याऽऽह —
इहेति ।
खं पुराणमित्यादि ब्राह्मणं तस्य च विनियोजकत्वं ध्यानसमवेतार्थप्रकाशनसामर्थ्यात् । यद्यपि मन्त्रनिष्ठं सामर्थ्यं विनियोजकं तथाऽपि मन्त्रब्राह्मणयोरेकार्थत्वाद्ब्राह्मणस्य सामर्थ्यद्वारा विनियोजकत्वमविरुद्धमिति भावः । अत्रेति मन्त्रोक्तिः ।
विशेषणविशेष्यत्वे यथोक्तसामानाधिकरण्यं हेतूकरोति —
विशेषणेति ।
ब्रह्मेत्युक्ते सत्याकाङ्क्षाभावात्किं विशेषणेनेत्याशङ्क्याऽऽह —
ब्रह्मशब्द इति ।
निरुपाधिकस्य सोपाधिकस्य वा ब्रह्मणो विशेषणत्वेऽपि कथं तस्मिन्नोंशब्दप्रवृत्तिरित्याशङ्क्याऽऽह —
यत्तदिति ।
किमिति यथोक्ते ब्रह्मण्योंशब्दो मन्त्रे प्रयुज्यते तत्राऽऽह —
इह चेति ।
ओंशब्दो ब्रह्मोपासने साधनमित्यत्र मानमाह —
तथा चेति ।
सापेक्षं श्रैष्ठ्यं वारयति —
परमिति ।
आदिशब्देन प्रणवो धनुरित्यादि गृह्यते ।
ओं ब्रह्मेति सामानाधिकरण्योपदेशस्य ब्रह्मोपासने साधनत्वमोङ्कारस्येत्यस्मादर्थान्तरासंभवाच्च तस्य तत्साधानत्वमेष्टव्यमित्याह —
अन्यार्थेति ।
एतदेव प्रपञ्चयति —
यथेत्यादिना ।
अन्यत्रेति । तैत्तिरीयश्रुतिग्रहणम् । अपवर्गः स्वाध्यायावसानम् ।
अर्थान्तरावगतेरभावे फलितमाह —
तस्मादिति ।
ननु शब्दान्तरेष्वपि ब्रह्मवाचकेषु सत्सु किमित्योंशब्द एव ध्यानसाधनत्वेनोपदिश्यते तत्राऽऽह —
यद्यपीति ।
नेदिष्ठं निकटतमं संप्रियतममित्यर्थः ।
प्रियतमत्वप्रयुक्तं फलमाह —
अत एवेति ।
साधनत्वेऽवान्तरविशेषं दर्शयति —
तच्चेति ।
प्रतीकत्वेन कथं साधनत्वमिति पृच्छति —
प्रतीकत्वेनेति ।
कथमित्यध्याहारः ।
परिहरति —
यथेति ।
ओङ्कारो ब्रह्मेति प्रतिपत्तौ किं स्यात्तदाह —
तथा हीति ।