पदार्थमुक्त्वा वाक्यार्थं कथयति —
सर्वमिति ।
अस्मिन्नेव वाक्ये पक्षान्तरमुत्थापयति —
केचित्त्विति ।
न ह वा अस्येत्याद्यर्थवाददर्शनादित्यर्थः ।
तद्दूषयति —
तदसदिति ।
शास्त्रान्तरेण ‘क्रिमयो भवन्त्यभक्ष्यभक्षिण’ इत्यादिनेत्यर्थः ।
प्राणविदतिरिक्तविषयं शास्त्रान्तरं सर्वभक्षणं तु प्राणदर्शिनो विवक्षितमतो व्यवस्थितविषयत्वात्प्रतिषेधेन सर्वभक्षणस्योदितानुदितहोमवद्विकल्पः स्यादिति शङ्कते —
तेनेति ।
किं तर्हि सर्वान्नभक्षणं विहितं न वा ? न चेन्न तस्य निषिद्धस्यानुष्ठानं प्राणविदि तत्प्रापकाभावाद्विहितं चेत्तत्किं यदिदमित्यादिना न हेत्यादिना वा विहितं नाऽऽद्य इत्याह —
नाविधायकत्वादिति ।
यदिदमित्यादिना हि सर्वं प्राणस्यान्नमिति ज्ञानमेव विधीयते न तु प्राणा[न्न]विदः सर्वान्नभक्षणं तदवद्योतिपदाभावान्न विकल्पोपपत्तिरित्यर्थः ।
द्वितीयं दूषयति —
न ह वा इति ।
अस्येति विद्वत्परामर्शान्निपातयोरर्थवादत्वावद्योतिनोर्दर्शनादेकवाक्यत्वसंभवे वाक्यभेदस्यान्याय्यत्वाच्चेति हेतुमाह —
तेनेति ।
अर्थवादस्यापि स्वार्थे प्रामाण्यं देवताधिकरणन्यायेन भविष्यतीत्याशङ्क्य ‘न कलञ्जं भक्षयेदि’त्यादिविहितस्य भक्षणाभावस्य तस्य बाधेन न हेत्यादेर्न सामर्थ्यं दृष्टिपरत्वादस्य मानान्तरविरोधे स्वार्थे मानत्वायोगादित्याह —
न त्विति ।
न हेत्यादेरन्यपरत्वं प्रपञ्चयति —
प्राणमात्रस्येति ।
तत्र दोषाभावज्ञापनात्तदेव विधित्सितमित्याशङ्क्याऽऽह —
यत्त्विति ।
अर्थवादस्य मानान्तरविरोधे स्वार्थे मानत्वायोगस्योक्तत्वादिति भावः ।
प्रमाणाभावस्यासिद्धिमाशङ्कते —
विदुष इति ।
सामर्थ्यात्प्राणस्वरूपबलादिति यावत् । अदोषः सर्वान्नभक्षणे तस्येति शेषः ।
अर्थापत्तिं दूषयति —
नेत्यादिना ।
अनुपपत्तिमेव विवृणोति —
सत्यमिति ।
येनेत्यस्मात्प्राक्तथाऽपीति वक्तव्यम् । यद्यपीत्युपक्रमात् ।
प्राणस्वरूपसामर्थ्यादनुपपत्तिरपि शाम्यतीति शङ्कते —
नन्विति ।
किं फलात्मना विदुषः सर्वान्नभक्षणं साध्यते किंवा साधकत्वरूपेणेति विकल्प्याऽऽद्यमङ्गीकरोति —
बाढमिति ।
प्राणरूपेण सर्वभक्षणं तच्छब्दार्थः ।
तत्र प्रतिषेधाभावे सदृष्टान्तं फलितमाह —
तस्मादिति ।
तथा स्वारसिकं प्राणस्य सर्वभक्षणं तत्र चाप्रतिषेधाद्दोषराहित्यमिति शेषः ।
तद्राहित्ये किं स्यादिति चेत्तदाह —
अत इति ।
पञ्चम्यर्थमेव स्फोरयति —
अप्राप्तत्वादिति ।
प्राणविदः साधकत्वाकारेण साध्यते सर्वान्नभक्षणमिति पक्षं प्रत्याह —
येन त्विति ।
इहेति प्राणविदुच्यते । निमित्तान्तरादत्यन्ताप्राप्तविषयो विधिः प्रतिप्रसवो यथा ज्वरितस्याशनप्रतिषेधेऽप्यौषधं पिबेदिति तथा शास्त्राधिकारिणः सर्वाभक्ष्यभक्षणनिषेधेऽपि प्राणविदो विशेषविधिर्नोपलभ्यते । तथा च तस्य भक्षणं दुःसाध्यमित्यर्थः ।
प्रतिप्रसवाभावे लब्धं दर्शयति —
तस्मादिति ।
अर्थवादस्य तर्हि का गतिरित्याशङ्क्याऽऽह —
अन्यविषयत्वादिति ।
तस्य स्तुतिमात्रार्थत्वान्न तद्वशान्निषेधातिक्रम इत्यर्थः ।
ननु विशिष्टस्य प्राणस्य सर्वान्नत्वदर्शनमत्र विधीयते तथा च विदुषोऽपि तदात्मनः सर्वान्नभक्षणे न दोषो यथादर्शनं फलाभ्युपगमादत आह —
न चेति ।
इतोऽपि सर्वं प्राणस्यान्नमित्येतदवष्टम्भेन प्राणविदः सर्वभक्षणं न विधेयमित्याह —
यथा चेति ।
प्राणस्य यथोक्तस्य स्वीकारेऽपि कस्यचित्किञ्चिदन्नं जीवनहेतुरित्यत्र दृष्टान्तमाह —
यथेति ।
तथा सर्वप्राणिषु व्यवस्थयाऽन्नसंबन्धे दार्ष्टान्तिकमाह —
तथेति ।
प्राणविदोऽपि कार्यकरणवतो निषेधातिक्रमायोगे फलितमाह —
तस्मादिति ।
वाक्यान्तरमादाय व्याकरोति —
आप इति ।
स्मार्तादाचमनादन्यदेव श्रौतमाचमनमन्यतोऽप्राप्तं विधेयं तदर्थमिदं वाक्यमिति केचित्तान्प्रत्याह —
अत्र चेति ।
वासःकार्यं परिधानम् ।
तत्र साक्षादपां विनियोगायोगे प्राप्तमर्थमाह —
तस्मादिति ।
यदिदं किञ्चेत्यादावुक्तं दृष्टिविधेरर्थवादमादाय व्याचष्टे —
नेत्यादिना ।
पुनर्नञनुकर्षणमन्वयाय ।
पदार्थमुक्त्वा वाक्यार्थमाह —
यद्यपीति ।
अभक्ष्यभक्षणं तर्हि स्वीकृतमिति चेन्नेत्याह —
इत्येतदिति ।
यथा प्राणविदो नानन्नं भुक्तं भवति तथेत्येतत् ।
अनुमतस्तर्हि प्राणविदो दुष्प्रतिग्रहोऽपीत्याशङ्क्याऽऽह —
तत्रापीति ।
असत्प्रतिग्रहे प्राप्तेऽपीत्यर्थः ।
किमित्ययं स्तुत्यर्थवादः फलवाद एव किं न स्यादित्याशङ्क्याऽऽह —
फलं त्विति ।
इतिशब्दः सर्वं प्राणस्यान्नमिति दृष्टिविधेः सार्थवादस्योपसंहारार्थः ।
उक्तमेवार्थं चोद्यसमाधिभ्यां समर्थयते —
नन्वित्यादिना ।
यथाप्राप्तं प्रकृतवाक्यवशात्प्रतिपन्नं रूपमनतिक्रम्येति यावत् ।
वाक्यस्य विद्यास्तुतित्वे फलितमाह —
अत इति ।
यदुक्तमापो वास इति तस्य शेषभूतमुत्तरग्रन्थमुत्थाप्य व्याचष्टे —
यस्मादिति ।
तत्रेत्यशनात्प्रागूर्ध्वकालोक्तिः ।
उक्तेऽभिप्राये लोकप्रसिद्धिमनुकूलयति —
अस्ति चेति ।
तत्रैव वाक्योपक्रमस्याऽऽनुकूल्यं दर्शयति —
प्राणस्येति ।
किमर्थमिदं सोपक्रमं वाक्यमित्यपेक्षायामत्र चेत्यादावुक्तं स्मारयति —
यदप इति ।
दृष्टिविधानमसहमानः शङ्कते —
नन्विति ।
अस्तु प्रायत्यार्थमाचमनं प्राणपरिधानार्थं चेत्याशङ्क्याऽऽह —
तत्रेति ।
कुल्याप्रणयनन्यायेन द्विकार्यत्वाविरोधमाशङ्क्याऽऽह —
न चेति ।
तत्र प्रत्यक्षत्वात्कार्यभेदस्याविरोधेऽपि प्रकृते प्रमाणाभावाद्द्विकार्यत्वानुपपत्तिरित्यभिप्रेत्योक्तमुपपादयति —
यदीति ।
ननु स्मार्ताचमनस्य प्रायत्यार्थत्वं तथैवानग्नतार्थत्वं प्रकृतवाक्याधिगतं तथा च कथं द्विकार्यत्वमप्रामाणिकमित्याशङ्क्य वाक्यस्य विषयान्तरं दर्शयति —
यस्मादिति ।
द्विकार्यत्वदोषमुक्तं दूषयति —
नेत्यादिना ।
तच्चाऽऽचमनं दर्शननिरपेक्षमित्याह —
क्रियामात्रमेवेति ।
नन्वाचमने फलभूतं प्रायत्यं दर्शनसापेक्षमिति चेन्नेत्याह —
नत्विति ।
क्रियाया एव तदाधानसामर्थ्यादित्यर्थः । तत्रेत्याचमने शुद्ध्यर्थे क्रियान्तरे सतीत्यर्थः ।
प्राणविज्ञानप्रकरणे वासोविज्ञानं चोद्यते चेद्वाक्यभेदः स्यादित्याशङ्क्याऽऽह —
प्राणस्येति ।
सर्वान्नविज्ञानवदिति चकारार्थः ।
आचमनीयास्वप्सु वासोविज्ञानं क्रियते चेत्कथमाचमनस्य प्रायत्यार्थत्वमित्याशङ्क्याऽऽह —
न त्विति ।
द्विकार्यत्वदोषाभावे फलितं दर्शनविधिमुपसंहरति —
तस्मादिति ।
अप्राप्तत्वाद्वासोदृष्टेर्विधिव्यतिरेकेण प्राप्त्यभावाद्दृष्टेश्चात्र प्रकृतत्वात्कार्याख्यानादपूर्वमिति च न्यायादित्यर्थः ॥१४॥