ब्राह्मणान्तरमादाय तस्य पूर्वेण संबन्धं प्रतिजानीते —
श्वेतकेतुरिति ।
कोऽसौ संबन्धस्तमाह —
खिलेति ।
तत्र कर्मकाण्डे ज्ञानकाण्डे वा यद्वस्तु प्राधान्येन नोक्तं तदस्मिन्काण्डे वक्तव्यमस्य खिलाधिकारत्वात्तथा च पूर्वमनुक्तं वक्तुमिदं ब्राह्मणमित्यर्थः ।
वक्तव्यशेषं दर्शयितुं वृत्तं कीर्तयति —
सप्तमेति ।
समुच्चयकारिणो मुमूर्षोरग्निप्रार्थनेऽपि किं स्यादित्याशङ्क्याऽऽह —
तत्रेति ।
अध्यायावसानं सप्तम्यर्थः ।
सामर्थ्यमेव दर्शयति —
सुपथेतीति ।
विशेषणवशाद्बहवो मार्गा भान्तु किं पुनस्तेषां स्वरूपं तदाह —
पन्थानश्चेति ।
तत्र वाक्यशेषमनुकूलयति —
वक्ष्यति चेति ।
संप्रत्याकाङ्क्षाद्वारा समनन्तरब्राह्मणतात्पर्यमाह —
तत्रेति ।
उपसंह्रियमाणां संसारगतिमेव परिच्छिनत्ति —
एतावती हीति ।
दक्षिणोदगधोगत्यात्मिकेति यावत् ।
कर्मविपाकस्तर्हि कुत्रोपसंह्रियते तत्राऽऽह —
एतावानिति ।
इतिशब्दो यथोक्तसंसारगत्यतिरिक्तकर्मविपाकाभावात्तदुपसंहारार्थ एवायमारम्भ इत्युपसंहारार्थः ।
अथोद्गीथाधिकारे सर्वोऽपि कर्मविपाकोऽनर्थ एवेत्युक्तत्वात्परिशिष्टसंसारगत्यभावात्कथं खिलकाण्डे तन्निर्देशसिद्धिरत आह —
यद्यपीति ।
कस्तर्हि विपाकस्तत्रोक्तस्तत्राऽऽह —
शास्त्रीयस्येति ।
तत्र सुकृतविपाकस्यैवोपन्यासे हेतुमाह —
ब्रह्मविद्येति ।
अनिष्टविपाकात्तु वैराग्यं सुकृताभिमुख्यादेव सिद्धमिति न तत्र तद्विवक्षा । इह पुनः शास्त्रसमाप्तौ खिलाधिकारे तद्विपाकोऽप्युपसंह्रियत इति भावः ।
प्रकारान्तरेण संगतिं वक्तुमुक्तं स्मारयति —
तत्रापीति ।
शास्त्रीयविपाकविषयेऽपीत्यर्थः ।
उत्तरग्रन्थस्य विषयपरिशेषार्थं पातनिकामाह —
तत्रेति ।
लोकद्वयं सप्तम्यर्थः ।
प्रागनुक्तमपि देवयानाद्यत्र वक्तव्यमिति कुतो नियमसिद्धिस्तत्राऽऽह —
तच्चेति ।
वक्तव्यशेषस्य सत्त्वे फलितमाह —
इत्यत इति ।
यत्तर्हि प्रागनुक्तं तद्देवयानादि वक्तव्यं प्रागेवोक्तं तु ब्रह्मलोकादि कस्मादुच्यते तत्राऽऽह —
अन्ते चेति ।
शास्त्रस्यान्ते चेति संबन्धः ।
इतश्चेदं ब्राह्मणमगतार्थत्वादारभ्यमित्याह —
अपि चेति ।
एतावदित्यात्मज्ञानोक्तिः । अमृतत्वं तत्साधनमिति यावत् । चकारादुक्तमित्यनुषङ्गः । ज्ञानमेवामृतत्वे हेतुरित्युक्तोऽर्थस्तत्रेति सप्तम्यर्थः तदर्थो हेत्वपदेशार्थः ।
कथं पुनर्वक्ष्यमाणा कर्मगतिर्ज्ञानमेवामृतत्वसाधनमित्यत्र हेतुत्वं प्रतिपद्यते तत्राऽऽह —
यस्मादिति ।
व्यापारोऽस्ति कर्मण इति शेषः । सामर्थ्याज्ज्ञानातिरिक्तस्योपायस्य संसारहेतुत्वनियमादित्यर्थः ।
प्रकारान्तरेण ब्राह्मणतात्पर्यं वक्तुमग्निहोत्रविषये जनकयाज्ञवल्क्यसंवादसिद्धमर्थमनुवदति —
अपि चेत्यादिना ।
एतयोरग्निहोत्राहुत्योः सायं प्रातश्चानुष्ठितयोरिति यावत् । लोकं प्रत्युत्थायिनं यजमानं परिवेष्ट्येमं लोकं प्रत्यावृत्तयोस्तयोरनुष्ठानोपचितयोः परलोकं प्रति स्वाश्रयोत्थानहेतुं परिणाममित्येतदिति प्रश्नषट्कमग्निहोत्रविषये जनकेन याज्ञवल्क्यं प्रत्युक्तमिति संबन्धः । तत्रेत्याक्षेपगतप्रश्नषट्कोक्तिः ।
ननु फलवतोऽश्रवणात्कस्येदमाहुतिफलं न हि तत्स्वतन्त्रं संभवति तत्राऽऽह —
तच्चेति ।
कर्तृवाचिपदाभावादाहुत्यपूर्वस्यैवोत्क्रान्त्यादिकर्यारम्भकत्वान्न तत्र कर्तृगामिकफलमुक्तमित्याशङ्क्याऽऽह —
न हीति ।
किञ्च कारकाश्रयवत्त्वात्कर्मणो युक्तं तत्फलस्य कर्तृगामित्वमित्याह —
साधनेति ।
स्वातन्त्र्यासंभवादाहुत्योः स्वकर्तृकयोरेवमित्यादि विवक्षितं चेत्तर्हि कथं तत्र केवलाहुत्योर्गत्यादि गम्यते तत्राऽऽह —
तत्रेति ।
अग्निहोत्रप्रकरणं सप्तम्यर्थः । अग्निहोत्रस्तुत्यर्थत्वात्प्रश्नप्रतिवचनरूपस्य सन्दर्भस्येति शेषः ।
भवत्वेवमग्निहोत्रप्रकरणस्थितिः प्रकृते तु किमायातं तत्राऽऽह —
इह त्विति ।
किमिति विद्याप्रकरणे कर्मफलविज्ञानं विवक्ष्यते तत्राऽऽह —
तद्द्वारेणेति ।
ब्राह्मणारम्भमुपपादितमुपसंहरति —
एवमिति ।
संसारगत्युपसंहारेण कर्मविपाकस्य सर्वस्यैवोपसंहारः सिद्धो भवति तदतिरिक्ततद्विपाकाभावादित्याह —
कर्मकाण्डस्येति ।
यथोक्तं वस्तु दर्शयितुं ब्राह्मणमारभते चेत्तत्र किमित्याख्यायिका प्रणीयते तत्राऽऽह —
इत्येतद्द्वयमिति ।
सर्वमेव पूर्वोक्तं वस्तु दर्शयितुमिच्छन्वेदः सुखावबोधार्थमाख्यायिकां करोतीत्यर्थः ।