स होवाच प्रतिज्ञातो म एष वरो यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति ॥ ५ ॥
स होवाच गौतमः — प्रतिज्ञातः मे मम एष वरः त्वया ; अस्यां प्रतिज्ञायां दृढीकुरु आत्मानम् ; यां तु वाचं कुमारस्य मम पुत्रस्य अन्ते समीपे वाचमभाषथाः प्रश्नरूपाम् , तामेव मे ब्रूहि ; स एव नो वर इति ॥
स होवाच प्रतिज्ञातो म एष वरो यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति ॥ ५ ॥
स होवाच गौतमः — प्रतिज्ञातः मे मम एष वरः त्वया ; अस्यां प्रतिज्ञायां दृढीकुरु आत्मानम् ; यां तु वाचं कुमारस्य मम पुत्रस्य अन्ते समीपे वाचमभाषथाः प्रश्नरूपाम् , तामेव मे ब्रूहि ; स एव नो वर इति ॥