शास्त्रस्य प्रयोजनं ससाधनमुक्तमनूद्य विषयं दर्शयति –
इममिति ।
दर्शितेन फलेन शास्त्रस्य निष्ठाद्वयद्वारा साध्यसाधनभावः सम्बन्धो विषयेण विषयविषयित्वमिति विवक्षित्वाह –
विशेषत इति ।
एवमनुबन्धत्रयविशिष्टं शास्त्रं व्याख्यानार्हमित्युपसंहरति –
विशिष्टेति ।
सिद्धे व्याख्यानयोग्यत्वे व्याख्येयत्वं फलितमाह –
यत इति ।