श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अत्र केचिदाहुःसर्वकर्मसंन्यासपूर्वकादात्मज्ञाननिष्ठामात्रादेव केवलात् कैवल्यं प्राप्यत एवकिं तर्हि ? अग्निहोत्रादिश्रौतस्मार्तकर्मसहितात् ज्ञानात् कैवल्यप्राप्तिरिति सर्वासु गीतासु निश्चितोऽर्थ इतिज्ञापकं आहुरस्यार्थस्यअथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं करिष्यसि’ (भ. गी. २ । ३३) कर्मण्येवाधिकारस्ते’ (भ. गी. २ । ४७) कुरु कर्मै तस्मात्त्वम्’ (भ. गी. ४ । १५) इत्यादिहिंसादियुक्तत्वात् वैदिकं कर्म अधर्माय इतीयमप्याशङ्का कार्याकथम् ? क्षात्रं कर्म युद्धलक्षणं गुरुभ्रातृपुत्रादिहिंसालक्षणमत्यन्तं क्रूरमपि स्वधर्म इति कृत्वा अधर्माय ; तदकरणे ततः स्वधर्मं कीर्तिं हित्वा पापमवाप्स्यसि’ (भ. गी. २ । ३३) इति ब्रुवता यावज्जीवादिश्रुतिचोदितानां पश्वादिहिंसालक्षणानां कर्मणां प्रागेव नाधर्मत्वमिति सुनिश्चितमुक्तं भवतिइति
अत्र केचिदाहुःसर्वकर्मसंन्यासपूर्वकादात्मज्ञाननिष्ठामात्रादेव केवलात् कैवल्यं प्राप्यत एवकिं तर्हि ? अग्निहोत्रादिश्रौतस्मार्तकर्मसहितात् ज्ञानात् कैवल्यप्राप्तिरिति सर्वासु गीतासु निश्चितोऽर्थ इतिज्ञापकं आहुरस्यार्थस्यअथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं करिष्यसि’ (भ. गी. २ । ३३) कर्मण्येवाधिकारस्ते’ (भ. गी. २ । ४७) कुरु कर्मै तस्मात्त्वम्’ (भ. गी. ४ । १५) इत्यादिहिंसादियुक्तत्वात् वैदिकं कर्म अधर्माय इतीयमप्याशङ्का कार्याकथम् ? क्षात्रं कर्म युद्धलक्षणं गुरुभ्रातृपुत्रादिहिंसालक्षणमत्यन्तं क्रूरमपि स्वधर्म इति कृत्वा अधर्माय ; तदकरणे ततः स्वधर्मं कीर्तिं हित्वा पापमवाप्स्यसि’ (भ. गी. २ । ३३) इति ब्रुवता यावज्जीवादिश्रुतिचोदितानां पश्वादिहिंसालक्षणानां कर्मणां प्रागेव नाधर्मत्वमिति सुनिश्चितमुक्तं भवतिइति

सर्वकर्मसंन्यासपूर्वकादात्मज्ञानादेव केवलात् कैवल्यप्राप्तिरिति गीताशास्त्रार्थः स्वाभिप्रेतो व्याख्यातः । सम्प्रति वृत्तिकृतामभिप्रेतं निरसितुमनुवदति -

अत्रेति।

निर्धारितः शास्त्रार्थः सतिसप्तम्या परामृश्यते ।

तेषामुक्तिमेव विवृण्वन् आदौ सैद्धान्तिकमभ्युपगमं प्रत्यादिशति -

सर्वकर्मेति ।

वैदिकेन कर्मणा समुच्चयं व्युदसितुं मात्रपदम् । स्मार्तेन कर्मणा समुच्चयं निरसितुमवधारणम् ।

अभ्याससम्बन्धं धुनीते -

केवलादिति ।

नैवेत्येवकारः सम्बध्यते ।

केन तर्हि प्रकारेण ज्ञानं कैवल्यप्राप्तिकारणम् ? इत्याशङ्क्याह -

किं तर्हीति ।

किं तत्र प्रमापकम् ? इत्याशङ्क्य, इदमेव शास्रमित्याह -

इति सर्वास्विति ।

यथा प्रयाजानुयाजाद्युपकृतमेव दर्शपौर्णमासादि स्वर्गसाधनम् , तथा श्रौतस्मार्तकर्मोपकृतमेव ब्रह्मज्ञानं कैवल्यं साधयति । विमतं सेतिकर्तव्यताकमेव स्वफलसाधकं करणत्वाद् दर्शपौर्णमासादिवत् । तदेवं ज्ञानकर्मसमुच्चयपरं शास्त्रमित्यर्थः ।

इतिपदम् - आहुरित्यनेन पूर्वेण सम्बध्यते । पौर्वापर्यालोचनायां शास्त्रस्य समुच्चयपरत्वं न निर्धारितमित्याशङ्क्याह -

ज्ञापकं चेति ।

न केवलं ज्ञानं मुक्तिहेतुः, अपितु समुच्चितमित्यस्यार्थस्य स्वधर्माननुष्ठाने पापप्राप्तिवचनसामर्थ्यलक्षणं लिङ्गं गमकमित्यर्थः ।

शास्त्रस्य समुच्चयपरत्वे लिङ्गवद्वाक्यमपि प्रमाणमित्याह -

कर्मण्येवेति ।

तत्रैव वाक्यान्तरमुदाहरति -

कुरु कर्मेति ।

ननु -  ‘न हिंस्यात् सर्वा भूतानि’ इत्यादिना प्रतिषिद्धत्वेन हिंसादेरनर्थहेतुत्वावगमात् तदुपेतं वैदिकं कर्म अधर्मायेति नानुष्ठातुं शक्यते । तथा च तस्य मोक्षे ज्ञानेन समुच्चयो न सिध्यतीति साङ्ख्यमतमाशङ्क्य परिहरति -

हिंसादीति ।

आदिशब्दादुच्छिष्टभक्षणं गृह्यते ।

यथोक्ता शङ्का न कर्तव्येत्यत्र आकाङ्क्षापूर्वकं हेतुमाह -

कथमित्यादिना ।

स्वशब्देन क्षत्रियो विवक्ष्यते ।

युद्धाकरणे क्षत्रियस्य प्रत्यवायश्रवणात् तस्य तं प्रति नित्यत्वेन अवश्यकर्तव्यत्वप्रतीतेर्गुर्वादिहिंसायुक्तमतिक्रूरमपि कर्म न अधर्मायेति हेत्वन्तरमाह -

तदकरणे चेति ।

आचार्यादिहिंसायुक्तमतिक्रूरमपि युद्धं न अधर्मायेति ब्रुवता भगवता श्रौतानां हिंसादियुक्तानामपि कर्मणां दूरतो न अधर्मत्वमिति स्पष्टमुपदिष्टं भवति । सामान्यशास्त्रस्य व्यर्थहिंसानिषेधार्थत्वात् क्रतुविषये चोदितहिंसायास्तदविषयत्वात् कुतो वैदिककर्मानुष्ठानानुपपत्तिरित्यर्थः । ज्ञानकर्मसमुच्चयात् कैवल्यसिद्धिरित्युपसंहर्तुं इतिशब्दः ।