समुच्चये भगवतोक्तेऽपि तदज्ञानादर्जुनस्य प्रश्नोपपत्तिरिति शङ्कते -
अथेति ।
अज्ञाननिमित्तं प्रश्नमङ्गीकृत्यापि प्रत्याचष्टे -
तथापीति ।
भगवतो भ्रान्त्यभावेन पूर्वापरानुसन्धानसम्भवादित्यर्थः ।
प्रश्नानुरूपत्वमेव प्रतिवचनस्य प्रकटयति -
मयेति ।
व्यावर्त्यमंशमादर्शयति -
न त्विति ।
प्रतिवचनस्य प्रश्नाननुरूपत्वमेव स्पष्टयति -
पृष्टादिति ।