.श्रौतेन कर्मणा समुच्चयो ज्ञानस्येति पक्षं प्रतिक्षिप्य पक्षान्तरं प्रतिक्षिपति -
नापीति ।
श्रुतिस्मृत्योर्ज्ञानकर्मणोर्विभागवचनं आदिशब्दगृहीतं बुद्धेर्ज्यायस्त्वं, पञ्चमादौ प्रश्नः, भगवत्प्रतिवचनं, सर्वमिदं श्रौतेनेव स्मार्तेनापि कर्मणा बुद्धेः समुच्चये विरुद्धं स्यादित्यर्थः ।
द्वितीयपक्षासम्भवे हेत्वन्तरमाह -
किञ्चेति ।