श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नासतो विद्यते भावो नाभावो विद्यते सतः
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥
एकाधिकरणत्वं घटादिविशेष्याभावे युक्तमिति चेत् , ; ‘इदमुदकम्इति मरीच्यादौ अन्यतराभावेऽपि सामानाधिकरण्यदर्शनात्
नासतो विद्यते भावो नाभावो विद्यते सतः
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥
एकाधिकरणत्वं घटादिविशेष्याभावे युक्तमिति चेत् , ; ‘इदमुदकम्इति मरीच्यादौ अन्यतराभावेऽपि सामानाधिकरण्यदर्शनात्

द्वयोः सतोरेव विशेषणविशेष्यत्वदर्शनात् घटसतोरपि विशेषणविशेष्यत्वे द्वयोः सत्त्वध्रौव्यात् घटादिकल्पितत्वानुमानं सामानाधिकरण्यधीबाधितमिति चोदयति -

एकेति ।

अनुभवमनुसृस्य बाधितविषयत्वमुक्तानुमानस्य निरस्यति -

नेत्यादिना ।