श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नासतो विद्यते भावो नाभावो विद्यते सतः
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥
तस्माद्देहादेः द्वन्द्वस्य सकारणस्य असतो विद्यते भाव इतितथा सतश्च आत्मनः अभावः अविद्यमानता विद्यते, सर्वत्र अव्यभिचारात् इति अवोचाम
नासतो विद्यते भावो नाभावो विद्यते सतः
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥
तस्माद्देहादेः द्वन्द्वस्य सकारणस्य असतो विद्यते भाव इतितथा सतश्च आत्मनः अभावः अविद्यमानता विद्यते, सर्वत्र अव्यभिचारात् इति अवोचाम

घटादेः सति कल्पितत्वानुमानस्य दोषराहित्ये, फलितमुपसंहरति -

तस्मादिति ।

प्रथमपादव्याख्यानपरिसामाप्तावितिशब्दः । ननु - नेदं व्याख्यानं भाष्यकाराभिप्रेतम् , सर्वद्वैतशून्यत्वविवक्षायां शास्त्रतद्भाष्यविरोधात् । केनापि पुनर्दुर्विदग्धेन स्वमनीषिकयोत्प्रेक्षितमेतत् इति चेत् , मैवम् । किमिदं द्वैतप्रपञ्चस्य शून्यत्वम् ? किं तुच्छत्वम् ? किं वा सद्विलक्षणत्वम् ? नाद्यः, अनभ्युपगमात् । द्वितीयानभ्युपगमे तु तवैव शास्त्रविरोधो भाष्यविरोधश्च । सर्वं हि शास्त्रं तद्भाष्यं च द्वैतस्य सत्यत्वानधिकरणत्वसाधनेन अद्वैतसत्यत्वे पर्यवसितमिति त्रैविद्यवृद्धैस्तत्र तत्र प्रतिष्ठापितम् । तथा च प्रक्षेपाशङ्का सम्प्रदायपरिचयाभावात् इति द्रष्टव्यम् ।

अनात्मजातस्य कल्पितत्वेन अवस्तुत्वप्रतिपादनपरतया प्रथमपादं व्याख्याय, द्वितीयपादमात्मनः सर्वकल्पनाधिष्ठानस्याकल्पितत्वेन वस्तुत्वप्रसाधनपरतया व्याकरोति -

तथेति ।

ननु - आत्मनः सदात्मनो विशेषेषु विनाशिषु तदुपरक्तस्य विनाशः स्यात् इत्याशङ्क्य, विशिष्टनाशेऽपि स्वरूपानाशस्योक्तत्वात् , मैवमित्याह -

सर्वत्रेति ।