इन्द्रियाणां स्ववशत्वसम्पादनानन्तरं कर्तव्यमर्थमाह -
तानीति ।
एवमासीनस्य किं स्यात् ? इति तदाह -
वशे हीति ।
समाहितस्य - विक्षेपविकलस्य कथमासनम् ? इत्यपेक्षायामाह -
मत्पर इति ।
परापरभेदशङ्कामपाकृत्य आसनमेव स्फोरयति - नान्योऽहमिति ।
उत्तरार्धं व्याकरोति -
एवमिति ।
हिशब्दार्थं स्फुटयति -
अभ्यासेति ।
परस्मादात्मनो नाहमन्योऽस्मीति प्रागुक्तानुसन्धानस्य आदरेण नैरन्तर्यदीर्घकालानुष्ठानसामर्थ्यादित्यर्थः ।अथवा - विषयेषु दोषदर्शनाभ्याससामर्थ्यात् इन्द्रियाणि संयतानीत्यर्थः ॥ ६१ ॥